भगवान श्री परशुराम का पकारादि अष्टोत्तर शतनाम (Parashuram ashtottarashatanama) हरियाणा प्रदेश के जयन्तपुरी मण्डलान्तर्गत नगूराङ्ग्राम वासी श्री कृष्णचन्द्र शास्त्री द्वारा रचित है। भगवान श्री परशुराम की अराधना में यदि आपको उनके अष्टोत्तर शतनाम स्तोत्र की आवश्यकता हो तो इस स्तोत्र का प्रयोग किया जा सकता है। यहां पकारादि परशुराम अष्टोत्तर शतनाम स्तोत्र संस्कृत में दिया गया है।
पकारादि श्री परशुराम अष्टोत्तर शतनाम स्तोत्र – Pakaradi shri Parashuram ashtottarashatanama stotra
पूज्यः पूर्णः प्रदीप्तात्मा पूर्णेन्दुः प्रियभूषणः ।
परब्रह्मस्वरूपश्च पराशुभविनाशकः ॥१॥
पितृसन्तोषकर्त्ता च पितृवचनपालकः ।
पितृमानप्रदश्चैव पितृरिपुविघातकः ॥२॥
पितृतर्पणसन्तुष्टः पञ्चस्यमन्तकव्रतः ।
पितृमोक्षप्रदश्चैव पितृकुलप्रमोदकः ॥३॥
पवित्रः पवनः पारः पुण्यापुण्यफलप्रदः ।
पङ्क्तिपावननामापि पिनाकपाणि पाटलः ॥४॥
पतितक्षत्रवंशघ्नः पिशुनकुलघातकः ।
पितामहः पुरीजेता पशुपाशप्रभेदकः ॥५॥
पयोव्रती प्रतापी च प्रतिनिधिः प्रसादनः ।
पुरोहितः प्रसन्नात्मा पद्मार्चितः पुरन्धरः ॥६॥
पश्यकेष्टप्रदाता च पृथ्विदानपरायणः ।
पार्थिववृन्दजिष्णुर्वा परब्रह्मस्वरूपकः ॥७॥
पशुपतिः प्रकृष्टश्च प्रभवः परमेश्वरः ।
पुराणः पण्डितः पूतः परमवीरतोषकः ॥८॥
परन्तपः परीक्षितः परमपददायकः ।
परसैन्यदलच्छेत्ता परशस्त्रास्त्रभेदकः ॥९॥
प्रथितयशसामग्र्यः प्रथितः प्रणताश्रयः ।
पाटलाक्षः पुरोधा च पतितोद्धारकारकः ॥१०॥
परशुरामः प्रख्यातः परासवविशोषकः ।
पृथ्विक्रमणगन्तापि परयोधनतत्परः ॥११॥
पञ्चमः पद्मरेखावान् पक्ष्मलः परमेष्टदः ।
प्रभुः पचपचस्तोता परिचयः पराक्रमः ॥१२॥
पिता पञ्चमहायज्ञः पद्यगद्यसुलेखकः ।
प्रपङ्क्तिग्रीवदर्पघ्नः पञ्चाननः प्रतिष्ठितः ॥१३॥
परिपक्वः प्रमाणज्ञः प्रेमाकृष्टः पुरातनः ।
प्रणवः परिकाङ्क्षितः पटुः पर्वतवेधकः ॥१४॥
पृथ्विपतिः परिख्यातः प्रगल्भः पारिकाङ्क्षितः ।
पञ्चविंशतितत्त्वज्ञः पञ्चवल्कलभूषितः ॥१५॥
पञ्चनीराजनप्रीतः पूतात्मा पुष्करेक्षणः ।
प्रतिवादिमुखस्तम्भः पराचितिप्रसादकः ॥१६॥
पीताम्बरः परिज्ञानी परलोकहितावहः ।
पाता पुरुषशार्दूलः प्रचण्डः पार्वणप्रियः ॥१७॥
पिशङ्गः पूर्णिमापूज्यः प्रतिनिधिः पिशङ्गकः ।
पूज्यपूज्यस्य नामानि पापराशिहराणि च ॥१८॥
अष्टोत्तरशतं जप्त्वा ब्रह्मलोके महीयते ।
॥ इति हरियाणा प्रदेशे जयन्तपुरीमण्डलान्तर्गत नगूराङ्ग्रामवासिना कृष्णचन्द्रशास्त्रिणा विरचितं पकारादि श्रीपरशुरामाष्टोत्तरनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।