मैथिलों की एक विशेषता है कि वो पंचदेवता के नहीं षड्देवता के उपासक होते हैं किन्तु बहुत लोगों को यह भ्रम रहता है कि मिथिला भी पंचदेवोपासक है। पंचदेवता में ही अग्नि के संयुक्त होने पर षड्देवता हो जाते हैं और इस प्रकार मिथिला में पंचदेवता पूजा के उपरांत विष्णु की पूजा की जाती है जिसका तात्पर्य होता है कि विष्णु की पूजा पंचदेवता में नहीं करके अग्नि की पूजा की जाती है। यहां अग्नि सहस्रनाम स्तोत्र (agni sahasranama stotram) संस्कृत में दिया गया है।
पढ़ें अग्नि सहस्रनाम स्तोत्र संस्कृत में – agni sahasranama stotram
ॐ अग्निर्वसुपतिर्होता दीदिवी रत्नधातमः ।
आध्रसाचित्पिता जातः शीर्षतः सुक्रतुर्युवा ॥१॥
भासाकेतुर्बृहत्केतुर्बृहदर्चाः कविक्रतुः ।
सत्यः सत्ययजो दूतो विश्ववेदा अपस्तमः ॥२॥
स्वे दमे वर्धमानोऽर्हन्तनूकृन्मृलयत्तमः ।
क्षेमो गुहाचरन्नाभिः पृथिव्याः सप्तमानुषः ॥३॥
अद्रेः सूनुर्नराशंसो बर्हिः स्वर्णर ईळितः ।
पावको रेरिहत्क्षामा घृतपृष्ठो वनस्पतिः ॥४॥
सुजिह्वो यज्ञनीरुक्षन्सत्यमन्मा सुमद्रथः ।
समुद्रः सुत्यजो मित्रो मियेध्यो नृमणोऽर्यमा ॥५॥
पूर्व्यश्चित्ररथः स्पार्हः सुप्रथाः सहसोयहुः ।
यज्वा विमानो रजसा रक्षोहाऽथर्युरध्रिगुः ॥६॥
सहन्यो यज्ञियो धूमकेतुर्वाजोऽङ्गिरस्तमः ।
पुरुचन्द्रो वपूरेवदनिमानो विचर्षणिः ॥७॥
द्विमाता मेधिरो देवो देवानां शन्तमो वसुः ।
चोदिष्ठो वृषभश्चारूः पुरोगाः पुष्टिवर्धनः ॥८॥
रायोधर्ता मन्द्रजिह्वः कल्याणो वसुवित्तमः ।
जामिः पूषा वावशानो व्रतपा अस्तृतोऽन्तरः ॥९॥
सम्मिश्लोऽङ्गिरसां ज्येष्ठो गवां त्राता महिव्रतः ।
विशां दूतस्तपुर्मूर्धा स्वध्वरो देववीतमः ॥१०॥
प्रत्नो धनस्पृदविता तपुर्जम्मो महागयः ।
अरुषोऽतिथिरस्यद्मसद्वा दक्षपतिः सहः ॥११॥
तुविष्माञ्छवसासूनुः स्वधावा ज्योतिरप्सुजाः ।
अध्वराणां रथी श्रेष्ठः स्वाहुतो वातचोदितः ॥१२॥
धर्णसिर्भोजनस्त्राता मधुजिह्वो मनुर्हितः ।
नमस्य ऋग्मियो जीरः प्रचेताः प्रभुराश्रितः ॥१३॥
रोहिदश्वः सुप्रणीतिः स्वराड्गृत्सः सुदीदितिः ।
दक्षो विवस्वतो दूतो बृहद्भा रयिवान् रयिः ॥१४॥
अध्वराणां पतिः सम्राड् घृष्विर्दास्वद्विशां प्रियः ।
घृतस्नुरदितिः स्वर्वाञ्छ्रुत्कर्णो नृतमो यमः ॥१५॥
अङ्गिराः सहसःसूनुर्वसूनामरतिः क्रतुः ।
सप्तहोता केवलोऽप्यो विभावा मघवा धुनिः ॥१६॥
समिधानः प्रतरणः पृक्षस्तमसि तस्थिवान् ।
वैश्वानरो दिवोमूर्धा रोदस्योररतिः प्रियः ॥१७॥
यज्ञानां नाभिरत्रिः सत्सिन्धूनाञ्जामिराहुतः ।
मातरिश्वा वसुधितिर्वेधा ऊर्ध्वस्तवो हितः ॥१८॥
अश्वी भूर्णिरिनो वामो जनीनां पतिरन्तमः ।
पायुर्मर्तेषु मित्रोऽर्यः श्रुष्टिः साधुरहिरृभुः ॥१९॥
भद्रोऽजुर्यो हव्यदातिश्चिकित्वान्विश्वशुक्पृणन् ।
शंसः संज्ञातरूपोऽपाङ्गर्भस्तुविश्रवस्तमः ॥२०॥
गृध्नुःः शूरः सुचन्द्रोऽश्वोऽदब्धो वेधस्तमः शिशुः ।
वाजश्रवा हर्यमाण ईशानो विश्वचर्षणिः ॥२१॥
पुरुप्रशस्तो वाध्र्यश्वोऽनूनवर्चाः कनिक्रदत् ।
हरिकेशो रथी मर्यः स्वश्वो राजन्तुविष्वणिः ॥२२॥
तिग्मजम्भः सहस्राक्षस्तिग्मशोचिर्द्रुहन्तरः ।
ककुदुक्थ्यो विशां गोपा मंहिष्ठो भारतो मृगः ॥२३॥
शतात्मोरुज्रया वीरश्चेकितानो धृतव्रतः ।
तनूरुक् चेतनोऽपूर्व्यो व्यध्वा चक्रिर्धियावसुः ॥२४॥
श्रितः सिन्धुषु विश्वेष्वनेहा ज्येष्ठश्चनोहितः ।
अदाभ्यश्चोद ऋतुपा अमृक्तः शवसस्पतिः ॥२५॥
गुहासद्वीरुधां गर्भः सुमेधाः शुष्मिणस्पतिः ।
सृप्रदानुः कवितमः श्वितानो यज्ञसाधनः ॥२६॥
तुविद्युम्नोऽरुणस्तूपो विश्वविद्गातुवित्तमः ।
श्रुष्टीवाञ्छ्रेणिदन्दाता पृथुपाजाः सहस्कृतः ॥२७॥
अभिश्रीः सत्यवाक्त्वेषो मात्रोः पुत्रो महिन्तमः ।
घृतयोनिर्दिदृक्षेयो विश्वदेव्यो हिरण्मयः ॥२८॥
अनुषत्यः कृष्णजंहाः शतनीथोऽप्रतिष्कुतः ।
इळायाः पुत्र ईळेन्यो विचेता वाघतामुशिक् ॥२९॥
वीतोऽर्को मानुषोऽजस्रो विप्रः श्रोतोर्विया वृषः ।
आयोयुवान आबाधो वीळुजम्भो हरिव्रतः ॥३०॥
दिवःकेतुर्भुवोमूर्धा सरण्यन्दुर्दभः सुरुक् ।
दिव्येन शोचिषा राजन्सुदीतिरिषिरो बृहत् ॥३१॥
सुदृशीको विशाङ्केतुः पुरुहूत उपस्थसद् ।
पुरोयावा पुर्वणीकोऽनिवृतः सत्पतिर्द्युमान् ॥३२॥
यज्ञस्य विद्वानव्यथ्यो दुर्वर्तुर्भूर्जयन्नपात् ।
अमृतः सौभगस्येशः स्वराज्यो देवहूतमः ॥३३॥
कीलालपा वीतिहोत्रो घृतनिर्णिक् सनश्रुतः ।
शुचिवर्णस्तुविग्रीवो भारती शोचिषस्पतिः ॥३४॥
सोमपृष्ठो हिरिश्मश्रुर्भद्रशोचिर्जुगुर्वणिः ।
ऋत्विक् पूर्वेभिरृषिभिरीड्यश्चित्रश्रवस्तमः ॥३५॥
भीमः स्तियानां वृषभो नूतनैरीड्य आसुरः ।
स्तभूयमानोऽध्वराणां गोपा विश्पतिरस्मयुः ॥३६॥
ऋतस्य गोपा जीराश्वो जोहूत्रो दम्पतिः कविः ।
ऋतजातो द्युक्षवचा जुह्वास्योऽमीवचातनः ॥३७॥
सोमगोपाः शुक्त्रशोचिर्घृताहवन आयजिः ।
असन्दितः सत्यधर्मा शशमानः शुशुक्वनिः ॥३८॥
वातजूतो विश्वरूपस्त्वष्टा चारुतमो महान् ।
इला सरस्वती हर्षन्तिस्त्रो देव्यो मयोभुवः ॥३९॥
अर्वा सुपेशसौ देव्यौ होतारौ स्वर्पतिः सुभाः ।
देवीर्द्वारो जराबोधो हूयमानो विभावसुः ॥४०॥
सहसावान् मर्मृजेन्यो हिंस्त्रोऽमृतस्य रक्षिता ।
द्रविणोदा भ्राजमानो धृष्णुरूर्जाम्पतिः पिता ॥४१॥
सदायविष्ठो वरुणो वरेण्यो भाजयुः पृथुः ।
वन्द्योध्वराणां सम्राजन् सुशेवो धीरृषिः शिवः ॥४२॥
पृथुप्रगामा विश्वायुर्मीढ्वान्यन्ता शुचत् सखा ।
अनवद्यः पप्रथानः स्तवमानो विभुः शयुः ॥४३॥
श्वैत्रेयः प्रथमो द्युक्षो बृहदुक्षा सुकृत्तरः ।
वयस्कृदग्नित्तोकस्य त्राता प्रीतो विदुष्टरः ॥४४॥
तिग्मानीको होत्रवाहो विगाहः स्वतवान्भृमिः ।
जुजुषाणः सप्तरश्मिरृषिकृत्तुर्वणिः शुचिः ॥४५॥
भूरिजन्मा समनगाः प्रशस्तो विश्वतस्पृथुः ।
वाजस्य राजा श्रुत्यस्य राजा विश्वभरा वृषा ॥४६॥
सत्यतातिर्जातवेदास्त्वाष्टोऽमर्त्यो वसुश्रवाः ।
सत्यशुष्मो भाऋजीकोऽध्वरश्रीः सप्रथस्तमः ॥४७॥
पुरुरूपो बृहद्भानुर्विश्वदेवो मरुत्सखः ।
रुशदूर्मिर्जेहमानो भृगवान् वृत्रहा क्षयः ॥४८॥
वामस्यरातिः कृष्टीनां राजा रुद्रः शचीवसुः ।
दक्षैः सुदक्ष इन्धानो विश्वकृष्टिर्बृहस्पतिः ॥४९॥
अपांसधस्थो वसुविद्रण्वो भुज्म विशाम्पतिः ।
सहस्रवल्शो धरुणो वह्निः शम्भुः सहन्तमः ॥५०॥
अच्छिद्रोतिश्चित्रशोचिर्हृषीवानतिथिर्विशाम् ।
दुर्धरीतुः सपर्येण्यो वेदिषच्चित्र आतनिः ॥५१॥
दैव्यःकेतुस्तिग्महेतिः कनीनाञ्जार आनवः ।
ऊर्जाहुतिरृतश्चेत्यः प्रजानन्सर्पिरासुतिः ॥५२॥
गुहाचतञ्चित्रमहा द्व्रन्नः सूरो नितोशनः ।
क्रत्वाचेतिष्ठ ऋतचित्त्रिवरूथः सहस्रजित् ॥५३॥
सन्दृग्जूर्णिः क्षोदायुरुषर्भुद्वाजसातमः ।
नित्यः सूनुर्जन्य ऋतप्रजातो वृत्रहन्तमः ॥५४॥
वर्षिष्ठः स्पृहयद्वर्णो घृणिर्जातो यशस्तमः ।
वनेषु जायुः पुत्रःसन्पिता शुक्त्रो दुरोणयुः ॥५५॥
आशुहेमः क्षयद्घोरो देवानां केतुरह्नयः ।
दुरोकशोचिः पलितः सुवर्चा बहुलोऽद्भुतः ॥५६॥
राजा रयीणां निषत्तो धूर्षद्रूक्षो ध्रुवो हरिः ।
धर्मो द्विजन्मा सुतुकः शुशुक्वाञ्जार उक्षितः ॥५७॥
नाद्यः सिष्णुर्दधिः सिंह ऊर्ध्वरोचिरनानतः ।
शेवः पितूनां स्वाद्माऽऽहावोऽप्सु सिंह इव श्रितः ॥५८॥
गर्भो वनानाञ्चरथां गर्भो यज्ञः पुरूवसुः ।
क्षपावान्नृपतिर्मेध्यो विश्वः श्वेतोऽपरीवृतः ॥५९॥
स्थातां गर्भः शुक्रवर्चास्तस्थिवान् परमे पदे ।
विद्वान्मर्तागुंश्च देवानां जन्म श्येतः शुचिव्रतः ॥६०॥
ऋतप्रवीतः सुब्रह्मा सविता चित्तिरप्सुषद् ।
चन्द्रः पुरस्तूर्णितमः स्पन्द्रो देवेषु जागृविः ॥६१॥
पुर एता सत्यतर ऋतावा देववाहनः ।
अतन्द्र इन्द्रः ऋतुविच्छोचिष्ठः शुचिदच्छितः ॥६२॥
हिरण्यकेशः सुप्रीतो वसूनां जनिताऽसुरः ।
ऋभ्वा सुशर्मा देवावीर्दधद्रत्नानि दाशुषे ॥६३॥
पूर्वो दधृग्दिवस्पायुः पोता धीरः सहस्रसाः ।
सुमृळीको देवकामो नवजातो धनञ्जयः ॥६४॥
शश्वत्तमो नीलपृष्ठ ऋष्वो मन्द्रतरोऽग्रियः ।
स्वर्चिरंशो दारुरस्रिच्छितिपृष्ठो नमोवहन् ॥६५॥
पन्यांसस्तरुणः सम्राट् चर्षणीनां विचक्षणः ।
स्वङ्गः सुवीरः कृष्णाध्वा सुप्रतूर्तिरिळो मही ॥६६॥
यविष्ठ्यो दक्षुषवृको वाशीमानवनो घृतम् ।
ईवानस्ता विश्ववाराश्चित्रभानुरपां नपात् ॥६७॥
नृचक्षा ऊर्जयञ्च्छीरः सहोजा अद्भुतक्त्रतुः ।
बहुनामवमोऽभिद्युर्भानुर्मित्रमहो भगः ॥६८॥
वृश्चद्वनो रोरुचानः पृथिव्याः पतिराधृषः ।
दिवः सूनुर्दस्मवर्चा यन्तुरो दुष्टरो जयन् ॥६९॥
स्वर्विद्गणश्रीरथिरो नाकः शुभ्रोऽप्तुरः ससः ।
हिरिशिप्रो विश्वमिन्वो भृगूणां रातिरद्वयन् ॥७०॥
सुहोता सुरणः सुद्यौर्मन्धाता स्ववसः पुमान् ।
अश्वदावा श्रेष्ठशोचिर्यजीयान्हर्यतोऽर्णवः ॥७१॥
सुप्रतीकश्चित्रयामः स्वभिष्टिश्चक्षणीरुशन् ।
बृहत्सूरः पृष्टबन्धुः शचीवान्संयतश्चिकित् ॥७२॥
विशामीड्योऽहिंस्यमानो वयोधा गिर्वणास्तपुः ।
वशान्न उग्रोऽद्वयावी त्रिधातुस्तरणिः स्वयुः ॥७३॥
त्रययाय्यश्चर्षणीनां होता वीलुः प्रजापतिः ।
गुहमानो निर्मथितः सुदानुरिषितो यजन् ॥७४॥
मेधाकारो विप्रवीरः क्षितीनां वृषभोऽरतिः ।
वाजिन्तमः कण्वतमो जरिता मित्रियोऽजरः ॥७५॥
रायस्पतिः कूचिदर्थी कृष्णयामो दिविक्षयः ।
घृतप्रतीकश्चेतिष्ठः पुरुक्षुः सत्वनोऽक्षितः ॥७६॥
नित्यहोता पूतदक्षः ककुद्मान् क्रव्यवाहनः ।
दिधिषाय्यो दिद्युतानः सुद्योत्मा दस्युहन्तमः ॥७७॥
पुरुवारः पुरुतमो जर्हृषाणः पुरोहितः ।
शुचिजिह्वो जर्भुराणो रेजमानस्तनूनपात् ॥७८॥
आदितेयो देवतमो दीर्घतन्तुः पुरन्दरः ।
दिवियोनिर्दर्शतश्रीर्जरमाणः पुरुप्रियः ॥७९॥
ज्रयसानः पुरुप्रैषो विश्वतूर्तिः पितुष्पिता ।
सहसानः सञ्चिकित्वान् दैवोदासः सहोवृधः ॥८०॥
शोचिष्केशो धृषद्वर्णः सुजातः पुरुचेतनः ।
विश्वश्रुष्टिर्विश्ववर्य आयजिष्ठः सदानवः ॥८१॥
नेता क्षितीनां दैवीनां विश्वादः पुरुशोभनः ।
यज्ञवन्युर्वह्नितमो रंसुजिह्वो गुहाहितः ॥८२॥
त्रिषधस्थो विश्वधाया होत्राविद्विश्वदर्शतः ।
चित्रराधाः सूनृतावान् सद्योजातः परिष्कृतः ॥८३॥
चित्रक्षत्रो वृद्धशोचिर्वनिष्टो ब्रह्मणस्पतिः ।
बभ्रिः परस्पा उषसामिघानः सासहिः सदृक् ॥८४॥
वाजी प्रशंस्यो मधुपृक् चिकित्रो नक्ष्यः सुदक्षोऽदृपितो वसिष्ठः ।
दिव्यो जुषाणो रघुयत्प्रयज्युः दुर्यः सुराधाः प्रयतोऽप्रमृष्यः ॥८५॥
वातोपधूतो महिनादृशेन्यः श्रीणामुदारो धरुणो रयीणाम् ।
दीद्यद्रुरुक्व्वान्द्रविणस्युरत्यः श्रियंवसानः प्रवपन्यजिष्ठः ॥८६॥
वस्यो विदानो दिविजः पनिष्ठो दम्यः परिज्मा सुहवो विरूपः ।
जामिर्जनानां विषितो वपुष्यः शुक्रेभिरङ्गैरज आततन्वान् ॥८७॥
अध्रुग्वरूथ्यः सुदृशीकरूपः ब्रह्मा विविद्वाञ्चिकितुर्विभानुः ।
धर्णि र्विधर्ता विविचिः स्वनीको यह्वः प्रकेतो वृषणश्चकानः ॥८८॥
जुष्टो मनोता प्रमतिर्विहायाः जेन्यो हविष्कृत् पितुमाञ्छविष्ठः ।
मतिः सुपित्र्यः सहसीदृशानः शुचिप्रतीको विषुणो मितद्रुः ॥८९॥
दविद्युतद्वाजपतिर्विजावा विश्वस्य नाभिः सनृजःसुवृक्तिः ।
तिग्मः सुदंसा हरितस्तमोहा जेता जनानां ततुरिर्वनर्गुः ॥९०॥
प्रेष्ठो धनर्चः सुषखो धियन्धिः मन्युःपयस्वान्महिषः समानः ।
सूर्यो घृणीवान् रथयुर्घृतश्रीः भ्राता शिमीवान्भुवनस्य गर्भः ॥९१॥
सहस्ररेता नृषदप्रयुच्छन् वेनो वपवान्सुषुमञ्छिशानः ।
मधुप्रतीकः स्वयशाः सहीयान् नव्यो मुहुर्गीः सुभगो रभस्वान् ॥९२॥
यज्ञस्य केतुः सुमनस्यमानः देवः श्रवस्यो वयुनानि विद्वान् ।
दिवस्पृथिव्योररतिर्हविर्वाट् विष्णूरथः सुष्टुत ऋञ्जसानः ॥९३॥
विश्वस्य केतुश्च्यवनः सहस्यो हिरण्यरूपः प्रमहाः सुजम्भः ।
रुशद्वसानः कृपनील ऋन्धन् कृत्व्यो घृतान्नः पुरुधप्रतीकः ॥९४॥
सहस्रमुष्कः सुशमी त्रिमूर्धा मन्द्रः सहस्वानिषयन्तरुत्रः ।
तृषुच्युतश्चन्द्ररथोभुरण्युः धासिः सुवेदः समिधा समिद्धः ॥९५॥
हिरण्यवर्णः शमिता सुदत्रः यज्ञस्य नेता सुधितः सुशोकः ।
कविप्रशस्तः प्रथमोऽमृतानां सहस्रशृङ्गो रयिविद्रयीणाम् ॥९६॥
ब्रध्नो हृदिस्पृक् प्रदिवोदिविस्पृक् विभ्वा सुबन्धुः सुयजो जरद्विट् ।
अपाकचक्षा मधुहस्त्य इद्धो धर्मस्त्रिपस्त्यो द्रविणा प्रतिव्यः ॥९७॥
पुरुष्टुतः कृष्णपविः सुशिप्रः पिशङ्गरूपः पुरुनिष्ठ एकः ।
हिरण्यदन्तः सुमखः सुहव्यो दस्मस्तपिष्ठः सुसमिद्ध इर्यः ॥९८॥
सुद्युत् सुयज्ञः सुमना सुरत्नः सुश्रीः सुसंसत् सुरथः सुसन्दृक् ।
तन्वा सुजातो वसुभिः सुजातः सुदृक् सुदेवः सुभरः सुबर्हिः
ऊर्जोनपाद्रयिपतिः सुविदत्र आपिः
अक्रोऽजिरो गृहपतिः पुरुवारपुष्टिः ।
विद्युद्रथः सुसनिता चतुरक्ष इष्टिः
दीद्यान इन्दुरुरुकृद्धृतकेश आशुः ॥१००॥
॥ इत्यग्निसहस्रनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।