माता काली त्रिदेवियों में प्रथम स्थान रखती हैं – काली, लक्ष्मी, सरस्वती। पुनः दशमहाविद्या में भी माता काली प्रथम स्थान रखती हैं। माता काली के अनेकानेक स्वरूप भी हैं दक्षिण काली, वामाकाली, भद्रकाली, महाकाली, गुह्यकाली, श्मशान काली, श्यामा, जिनमें से दक्षिण काली या दक्षिण कालिका की उपासना अधिक की जाती है। भिन्न-भिन्न स्वरूपों की पूजा विधि भी भिन्न-भिन्न है। यहां माता काली की पूजा विधि और मंत्र दिया गया है, काली के भिन्न-भिन्न स्वरूपों के अनुसार पूजा के मूल मंत्रों में परिवर्तन करना चाहिये। जिन्हें काली पूजा (Kali Puja) पद्धति का pdf डाउनलोड करना हो उनके लिये अंत में pdf भी दिया गया है।
काली पूजा पद्धति: जानिये काली पूजा (Kali Puja) की संपूर्ण विधि
Kali Mata is an important goddess in Sanatan who is the first among the three goddesses and also the first among the DashMahavidyas. There is a special method of Kali Puja, one of which you will find here. Kalidas, Ramakrishna Paramhansa etc. are known among the famous devotees of Ma Kali.
माता काली की तांत्रिक पूजा भिन्न-भिन्न रूपों के अनुसार भी भिन्न-भिन्न प्रकार और मंत्रों से होती है जो गुरु के माध्यम से प्राप्त होता है। पुनः एक विशेष पूजा उन लोगों के लिये होती है जो किसी विशेष रूप में पूजा न करके अर्थात दीक्षित नहीं होते किन्तु सामान्य रूप से काली पूजा करते हैं, कदाचित कार्तिक कृष्ण अमावास्या व अन्य विशेष अवसरों पर भी उन लोगों के लिये यहां दी गयी काली पूजा विधि विशेष महत्वपूर्ण है।
जिनके इष्ट माता काली हैं वो तो नित्य ही माता काली का पूजन करते हैं किन्तु नित्य पूजा की संक्षिप्त विधि भी होती है।
काली पूजा (Kali Puja) की संपूर्ण विधि
यहां पूजा हेतु मूल मंत्र के रूप में “ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा” लिया गया है जिसके स्थान पर अन्य मूल मंत्र का भी प्रयोग किया जा सकता है।
॥ अथ ध्यानं ॥
ॐ कराल वदनां घोरां मुक्तकेशीं चतुर्भुजाम् । आद्यं कालिकां दिव्यां मुण्डमाला विभूषिताम् ॥
सद्यश्छिन्न शिरः खड्ग वामोर्ध्वं कराम्बुजाम् । महामेघप्रभां कालिकां तथा चैव दिगम्बराम् ॥
कण्ठावसक्तमुण्डाली गलद्रुधिर चर्चिताम् । कर्णावतंसतानीत शव युग्म भयानकाम् ॥
घोरदंष्ट्रां करालास्यां पीनोन्नत पयोधराम् । शवानां करसंघातै कृतकांचीं हसन्मुखीम् ॥
सृक्कद्वय गलद्रक्त धारा विस्फुरिताननाम् । घोररावां महारौद्रीं श्मशानालय वासिनीम् ॥
बालार्क मण्डलाकारां लोचन त्रितयान्विताम् । दन्तुरां दक्षिण व्यापि मुक्तालम्बिकचोच्चयाम् ॥
शवरूप महादेव हृदयोपरि संस्थिताम् । शिवाभिर्घोर रावाभिश्चतुर्दिक्षु समन्विताम् ॥
महाकालेन् च समं विपरीत रतातुराम् । सुख प्रसन्न वदनां स्मेराननसरोरुहाम् ॥
अब दोनों हाथों में पुष्प लेकर निम्नलिखित मंत्र पढे :
ॐ देवेशि भक्ति सुलभे परिवार समन्विते । यावत्त्वां पूजयिष्यामि तावद्देवि स्थिरा भव ॥
पुष्पांजलि अर्पित करके पुनः पुष्प लेकर अगले मंत्रों को पढे :
ॐ महाकालं यजेद् देव्या दक्षिणे धूम्रवर्णकम् ।
विभ्रतं दण्डखट्वांगौ दंष्ट्रा भीममुखं शिवम् ॥
व्याघ्र चर्मावृतकटिं तुन्दिलं रक्तवाससम् ।
त्रिनेत्र मूर्ध्वकेशंच मुण्डमाला विभूषिताम् ॥
जटाभीषण सच्चन्द्र खण्डं तेजो ज्वलन्निव ।
ॐ हूँ स्फ्रौं यां रां लां वां क्रौं महाकाल भैरव
सर्व विघ्नन्नाशय नाशय ह्रीं श्रीं फट् स्वाहा ॥
देवी के दाहिने भाग में पुष्प अर्पित करके पूजा प्रारंभ करे ।
॥ अथ स्वागतम् ॥
स्वागतं ते महामाये चण्डिके सर्वमंगले । पूजा गृहाण विविधां सर्वकल्याणकारिणी ॥
॥ अथ स्थिरीकृत्यं ॥
ॐ देवेशि भक्तिसुलभे परिवार समन्विते । यावत्त्वां पूजयिष्यामि तावत्त्वं सुस्थिरा भव ॥
॥ अथ आसनम् ॥
अगले मन्त्र को पढ़कर आसन पर या प्रतिमा पाँच पुष्प रख दें और प्रणाम करें :
ॐ आसनं भास्वरं तुगं मांगल्यं सर्वमंगले । भजस्व जगतां मातः प्रसीद जगदीश्वरि ॥
॥ इदमासनं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ पाद्यम् ॥
पाद्य पात्र में चार पल द्रव्य होना चाहिये जिसमें श्यामा घास, कमल तथा अपराजिता के पुष्प पत्रादि देकर अगला मन्त्र पढ़कर पाद्य प्रदान करे :
ॐ गंगादि सलिलाधारं तीर्थं मन्त्राभिमन्त्रिम् । दूर यात्रा श्रमहरं पाद्यं तत्प्रतिगृह्यताम् ॥
॥ पादयोः पाद्यं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ उद्वर्तनम् ॥
तिल तेल, बेसन तथा अन्य सुगंधित द्रव्यों से उद्वर्तन निर्माण करके अगले मंत्र से अर्पित करे :
ॐ तिल तैल समायुक्तं सुगन्धित द्रव्य निर्मितम् । उद्वर्तनमिदं देवि गृहाण त्वं प्रसीद मे ॥
॥ इदमुद्वर्तनं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अर्घ्यम् ॥
अर्घ्य पात्र में चार पल जल, पुष्प, अक्षत, यव, दूर्वा, चार तिल, कुशाग्र, श्वेत सरसों व अन्य सुगंधित द्रव्य देकर अगले मंत्र से माता को अर्पित करे :
ॐ तिल तण्डुल संयुक्तं कुश पुष्प समन्वितम् । सुगन्धं फल संयुक्तमर्घ्यं देवि गृहाण मे ॥
॥ एषोर्घ्यः ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ आचमनीयम् ॥
आचमन हेतु छः पल जल में जायफल का चूर्ण, लवङ्ग का चूर्ण तथा कंकोल चूर्ण मिलाकर अगला मन्त्र पढ़कर देवी को प्रदान करे –
ॐ स्नानादिकं विधायापि यतः शुद्धिरवाप्यते । इदमाचमनीयं हि कालिके देवि प्रगृह्यताम् ॥
॥ इदमाचमनीयम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ स्नानम् ॥
स्नानार्थ ५० पल जल को सुगंधित कर ले और उसमें केशर, शतपुष्पि आदि भी मिलाकर अगले मंत्र से अर्पित करे :
ॐ खमापः पृथिवी चैव ज्योतिषं वायुरेव च । लोकसंस्मृति मात्रेण वारिणा स्नापयाम्यहम् ॥
॥ इदं स्नानीयं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अष्टगार्घ्यम् ॥
निम्नलिखित मन्त्र को पढ़कर अष्टगार्घ्य दे (अष्टगार्घ्य द्रव्य हेतु देवता के अनुसार गुरु से निर्देश प्राप्त करना चाहिये) :
ॐ जगत्पूज्ये त्रिलोकेशि सर्वदानवभंजनि । अष्टगार्घ्यं गृहाण देवि विश्वार्तिहारिणी ॥
॥ इदं अष्टगार्घ्यम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ मधुपर्कम् ॥
कांस्यपात्र में दधि व त्रिमधु से मधुपर्क निर्मित करके अगले मंत्र से अर्पित करे :
ॐ मधुपर्कं महादेवि ब्रह्माद्यैः कल्पितं तव । मया निवेदितं भक्त्या गृहाण गिरि पुत्रिके ॥
॥ इदं मधुपर्कं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
आचमन : इदं पुनराचमनीयं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ गन्धम् ॥
अगले मंत्र से मलयागिरि चन्दन अर्पित करे :
ॐ मलयांचल सम्भूतं नाना गंध समन्वितम् । शीतलं बहुलामोदं चन्दनम् गृह्यतामिदम् ॥
॥ इदं चंदनं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ रक्त चन्दनम् ॥
अगले मंत्र से रक्तचंदन अर्पित करे :
ॐ रक्तानुलेपनम् देवि स्वयं देव्या प्रकाशितम् । तद्गृहाण महाभागे शुभं देहि नमोऽस्तुते ॥
॥ इदं रक्तचंदनं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ सिन्दूरम् ॥
ॐ सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितम् । गृहाण वरदे देवि भूषणानि प्रयच्छ मे ॥
॥ इदं सिन्दूरं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ कुकुमम् ॥
ॐ जपापुष्पप्रभं रम्यं नारीभाल विभूषणम् । भास्वरं कुंकुमं रक्तं देवि दत्तं प्रगृह्य मे ॥
॥ इदं कुङ्कुमं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अक्षतम् ॥
ॐ अक्षतं धान्यजं देवि ब्रह्मणा निर्मितं पुरा । प्राणदं सर्वभूतानां गृहाण वरदे शुभे ॥
॥ इदमक्षतं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ पुष्पम् ॥
ॐ चलत्परिमलामोदमत्तालि गण संकुलम् । आनन्दनन्दनोद्भूतं कालिकायै कुसुमं नमः ॥
॥ इदं पुष्पं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ बिल्वपत्रम् ॥
ॐ अमृतोद्भवं श्रीवृक्षं शंकरस्य सदाप्रियम् । पवित्रं ते प्रयच्छामि सर्व कार्यार्थ सिद्धये ॥
॥ इदं बिल्वपत्रं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ मालाम् ॥
ॐ नाना पुष्प विचित्राढ्यां पुष्पमालां सुशोभनाम् । प्रयच्छामि सदा भद्रे गृहाण परमेश्वरि ॥
॥ इदं पुष्पमाल्यं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ वस्त्रम् ॥
ॐ तन्तु सन्तानसंयुक्तं कला कौशल कल्पितं । सर्वांगाभरणं श्रेष्ठं वसनं परिधीयताम् ॥
॥ इदं वस्त्रं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ द्वितीय वस्त्रम् ॥
ॐ यामाश्रित्य महादेवो जगत्संहारकः सदा । तस्यै ते परमेशान्यै कल्पयाम्युत्तरीयकम् ॥
॥ इदं द्वितीय वस्त्रं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अलंकरणम् ॥
ॐ सौवर्णाद्यलंकारं कंकणादि विभूषितम् । हारकेयूर युक्तानि नूपुराणि गृहाण मे ॥
॥ इदं यथाशक्त्यालंकरणम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ धूपम् ॥
ॐ गुग्गुलं घृतं संयुक्तं नानाभक्ष्यैश्च संयुतम् । दशांगं गृह्यतां धूपं कालिके देवि नमोऽस्तुते ॥
॥ एष धूपः ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ दीपम् ॥
ॐ मार्तण्ड मण्डलान्तस्थं चन्द्रबिम्बाग्नि तेजसाम् ।
निधानं देवि दीपोऽयं निर्मितस्तव भक्तितः ॥
॥ एष दीपः ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ कर्पूरदीपम् ॥
ॐ त्वं चन्द्र सूर्य ज्योतिंषि विद्युदग्न्योस्तथैव च ।
त्वमेव जगतां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् ॥
॥ एष कर्पूरदीपः ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ सुगन्धित द्रव्यम् ॥
ॐ परमानन्द सौरभ्यं परिपूर्णं दिगम्बरम् । गृहाण सौरभं दिव्यं कृपया जगदम्बिके ॥
॥ इदं सुगंधित द्रव्यं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ नानाविध नैवेद्यम् ॥
ॐ दिव्यान्नरस संयुक्तं नानाभक्ष्यैस्तु संयुतम् । चोष्यपेयसमायुक्तमन्नं देवि गृहाण मे ॥
॥ एतानि नानाविध नैवेद्यानि ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ पायसम् ॥
ॐ गव्यसर्पिः पयोयुक्तं नाना मधुर मिश्रितम् । निवेदितं मया भवत्या परमान्नं प्रगृह्यताम् ॥
॥ इदं पायसम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ मोदकम् ॥
ॐ मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितम् । मिश्र नानाविधैर्द्रव्यैः प्रतिगृह्याशु भुज्यताम् ॥
॥ इदं मोदकम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अपूपम् ॥
ॐ अपूपानि च पक्वानि मण्डका वटकानि च । पायासापूपमन्नं व नैवेद्यं प्रतिगृह्यताम् ॥
॥ एतानि अपूपानि ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ फल-मूलम् ॥
ॐ फल मूलानि सर्वाणि ग्राम्याऽरण्यानि यानि च । नानाविध सुगन्धीनि गृह्ण देवि ममाचिरम् ॥
॥ एतानि फल-मूलानि ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ पानीयम् ॥
ॐ पानीयं शीतलं स्वच्छं कर्पूरादिसुवासितम् । भोजने तृप्तिकृद्यस्मात् कृपया प्रतिगृह्यताम ॥
॥ इदं पानीयम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ करोद्वर्तनम् ॥
ॐ कपूरादिनि द्रव्याणि सुगन्धीनि महेश्वरि । गृहाण जगतां नाथे करोद्वर्तन हेतवे ॥
॥ इदं करोद्वर्तनम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ आचमनीयम् ॥
ॐ आमोदवस्तु सुरभीकृतमेतदनुत्तमम् । गृहाणाचमनीयं त्वं मया भक्तया निवेदितम् ॥
॥ इदमाचमनीयम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ ताम्बूलम् ॥
ॐ पूंगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् । कर्पूरैला समायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
॥ इदं सपूगीफलं ताम्बूलं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ कज्जलम् ॥
ॐ स्निग्धमुष्णं हृद्यतमं दृशां शोभाकरं तव । गृहीत्वा कज्जलं सद्यो नेत्राण्यंजय कालिके ॥
॥ इदं कज्जलम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ सौवीरांजनम् ॥
ॐ नेत्रत्रयं महामाये भूषयामल कज्जलैः । सुसौवीरांजनैर्दिव्यैर्जगदम्ब नमोऽस्तुते ॥
॥ इदं सौवीरांजनम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अलक्तम् ॥
ॐ त्वत्पदाम्भोज नखैर्द्युतिकारि मनोहरम् । अलक्तकमिदं देवि मया दत्तं प्रगृह्यताम् ॥
॥ इदं सौवीरांजनम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ चामरम् ॥
ॐ चामरं चमरीपुच्छं हेमदण्डं समन्वितम् । मयार्पितं राजचिह्नं चामरं प्रतिगृह्यताम् ॥
॥ इदं चामरम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ व्यजनम् ॥
ॐ बर्हिबर्हकृताकारं मध्यदण्ड समन्वितम् । कालिके गृह्ण व्यजनं देहस्वेदापनुक्तये ॥
॥ इदं व्यजनम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ दक्षिणाम् ॥
ॐ कांचनं रजतोपेतं नानारत्नसमन्वितम् । दक्षिणार्थं च देवेशि गृहाण त्वं नमोऽस्तुते ॥
॥ इदं दक्षिणा द्रव्यं ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ पुष्पांजलिम् ॥
ॐ काली काली महाकाली कालिके पाप नाशिनी । काली कराली निष्क्रांते कालिके त्वन्नमोऽस्तुते ॥
ॐ उत्तिष्ठ देवि चामुण्डे शुभां पूजां प्रगृह्य मे । कुरुष्व मम कल्याणमष्टाभिः शक्तिभिः सह ॥
भूत प्रेत पिशाचेभ्यो रक्षोभ्यश्च महेश्वरि । देवेभ्यो मानुषेभ्यश्च भयेभ्यो रक्ष मां सदा ॥
सर्वदेवमयीं देवीं सर्व रोगभयापहाम् । ब्रह्मेशविष्णुनमितां प्रणमामि सदा उमाम् ॥
आयुर्ददातुं मे काली पुत्रानपि सदा शिवा । अर्थकामो महामाया विभवं सर्वमङ्गला ॥
एष मंत्र पुष्पांजलिम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ नीराजनम् ॥
ॐ कर्पूरवर्ति संयुक्तं वह्निना दीपितं च यत् । नीरांजनं च देवेशि गृह्यतां जगदम्बिके ॥
॥ इदं नीराजनम् ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ अच्छिद्रावधारणम् ॥
ॐ कालिके देवि महामाये येषा पूजा मया कृता । अच्छिद्रास्तु शिवे साङ्गा तव देवि प्रसादतः ॥
॥ ह्रीं श्रीं क्रीं परमेश्वरि स्वाहा ॥
॥ अथ क्षमापनम् ॥
ॐ प्रार्थयामि महामाये यत्किञ्चित् स्खलितं मम् ।
क्षम्यतां तज्जगन्मातः कालिके देवि नमोऽस्तुते ॥
ॐ विधिहीनं क्रियाहीनं भक्तिहीनं यदर्चितम् ॥
पूर्णम्भवतु तत्सर्वं त्वत्प्रसादान्महेश्वरि ॥
शक्नुवन्ति न ते पूजां कर्तुं ब्रह्मादयः सुराः ।
अहं किं वा करिष्यामि मृत्युर्धर्मा नरोऽल्पधीः ॥
न जानेऽहं स्वरूपं ते न शरीरं न वा गुणान् ।
एकामेव हि जानामि भक्तिं त्वच्चरणाब्जयोः ॥
॥ इति कालिका पूजा पद्धतिः ॥
जो काली पूजा पद्धति pdf उनके लिये यहां पीडीएफ भी दिया गया है जिसे डाउनलोड कर सकते हैं :
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।