पूर्व आलेख में बताई विधि के अनुसार स्नपनवेदी निर्माण करके, कलश स्थापित करने के बाद यदि कर्मकुटी होम न किया गया हो तो स्नपन से पूर्व कर ले। प्राण प्रतिष्ठा में तीन वेदियों पर देव प्रतिमा का स्नपन कराया जाता है। इस आलेख में दक्षिण वेदी स्नपन विधि और मंत्र बताई गयी है।
स्नपन मंडप तैयारी से सबंधित चर्चा पूर्व आलेख में की गयी है। स्नपन वेदी निर्माण व कलश स्थापन द्रव्यादि प्रयोग संबधी जानकारी के लिये यहां क्लिक करें।
देवस्नपन विधि – प्राण प्रतिष्ठा
- सर्वप्रथम देवता प्रार्थना करे : ॐ स्वागतं देवदेवेश विश्वरूप नमोऽस्तु ते। शुद्धेऽपि त्वदधिष्ठाने शुद्धिं कुर्मः सहस्व ताम्॥
- यदि अग्न्युत्तारण न किया गया हो तो अग्न्युत्तारण भी कर ले।
- प्रतिमा का सम्यक परिक्षण कर ले, यदि व्रणादि दिखे तो व्रणभंग कर ले।
- देवता को जल, पंचगव्यादि से स्नान कराकर पूजा कर ले।
- देवता को सुंदर रथ पर विराजमान करके शंख, मंगलवाद्य आदि बजाते हुये आचार्य सहित स्नान मंडप में प्रवेश करे।
- फिर आचार्य दक्षिण वेदी पर भद्रपीठ स्थापित करे : ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवा ᳪ सस्तनूभिर्व्यशेमहि देवहितं यदायुः ॥
- फिर भद्रपीठ पर प्रागाग्र कुशा आस्तरण करे : ॐ स्तीर्णं बर्हि: सुष्टरीमा जुषाणोरुपृथु प्रथमानं पृथिव्याम् । दवेर्भिर्युक्तमदिति: सजोषा:स्योनं कृण्वाना सुविते दधातु ॥
फिर प्रणव से प्रतिमा को कुशा बिछाये हुये भद्रपीठ पर स्थापित करे।
संकल्प : ॐ अद्य ………. प्रतिमानां शुचित्वसिद्धये देवकला सान्निध्यार्थं अर्चाशुद्धयर्थं स्नपनविधिं करिष्ये ।
तत्पश्चात स्थपतिसंज्ञक कलश (दक्षिण वेदी के पीछे बारहवाँ) स्वर्णवस्त्रादि से अलंकृत करके देवता के समीप स्थापित करके तीर्थों का आवाहन करे :
- ॐ काशीकुशस्थलि मायाऽवन्त्ययोध्या मधो:पुरी । शालिग्रामंसगोकर्णं नर्मदा च सरस्वती ॥
- तीर्थान्येतानि कुम्भेऽस्मिन्विशन्तु ब्रह्मशासनात् ॥ झषारुढा सरोजाक्षी पद्महस्ता शशिप्रभा ॥
- आगच्छतु सरिज्ज्येष्ठा गंगा पापप्रणाशिनी । नीलोत्पलदलश्यामा पद्महस्ताम्बुजेक्षणा ॥
- आयातु यमुना देवी कूर्मयानस्थिता सदा । प्राची सरस्वती पुण्या पयोष्णी गौतमी तथा ॥
- ऊर्मिला चन्द्रभागा च शरयूर्गण्डकी तथा । जम्बूका च शतद्रूश्च कलिङ्गा सुप्रभा तथा ॥
- वितस्ता च विपासा च शर्मदा च पुन: पुन: । गोदावरी महावर्ता शर्करावर्तमार्जनी ॥
- कावेरी कौशिकी चैव तृतीया च महानदी । विटंगा प्रतिकूला च सोमनन्दा च विश्रुता ॥
- करतोया वेत्रवती देविका वेणुका च या । आत्रेयगंगावैतरणी काश्मीरी ह्लादिनी च या ॥
- प्लाविनी च शवित्रा सा कल्माषा शंसिनी तथा । वसिष्ठा च अपापा च सिन्धुवत्यारुणी तथा ॥
- ताम्रा चैव त्रिसन्ध्या च तथा मन्दाकिनी परा । तैलकाह्नी च पारा च दुन्दुभीर्नकुली तथा ॥
- नीलगन्धा च बोधा च पूर्णचन्द्रा शशिप्रभा । अमरेशं प्रभासं च नैमिषं पुष्करं तथा॥
- आषाढिं डिण्डिभारत्नं भारभूतं बलाकुलम् । हरिश्चन्द्रं परं गुह्यं मध्यं मध्यमकेश्वरम् ॥
- श्रीपर्वतं समाख्यातं जलेश्वरमत: परम् । आम्रातकेश्वरं चैव महाकालं तथैव च ॥
- केदारमुत्तमं गुह्यं महाभैरवमेव च । गयां चैव कुरुक्षेत्रं गुह्यं कनखलं तथा ॥
- विमलं चंद्रहासं च माहेन्द्रं भीममष्टकम् । वस्त्रापदं रुद्रकोटिमविमुक्तं महालयम्॥
- गोकर्णं भद्रकर्णं च महेशस्थानमुत्तमम् । छागलाह्वं द्विरण्डं च कर्कोटं मण्डलेश्वरम्॥
- कालञ्जरवनं चैव देवदारुवनं तथा। शङकुकर्णं तथैवेह स्थलेस्वरमत: परम् ॥
- एता नद्यश्च तीर्थानि गुह्यक्षेत्राणि सर्वशः। तानि सर्वाणि कुम्भेऽस्मिन्विशन्तु ब्रह्मशासनात् ॥
- तीर्थों का आवाहन करने के बाद स्थपति कलश जल से देवता को स्नान कराये : ॐ ये तीर्त्थानि प्प्रचरन्ति सृकाहस्ता निषङ्गिणः। तेषा ᳪ सहस्र योजने ऽवधन्न्वानि तन्न्मसि ॥ ॐ इमम्मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं स च ता परूष्ण्या। असिक्न्या मरुद्वृधे वितस्तयार्जीकीये श्रृणुह्या सुषोमया।
- (नोट : स्थपतिसंज्ञक कलशजल प्रसादस्नपन हेतु भी किसी पात्र में किञ्चित रखना चाहिये ऐसा मेरा विचार है, प्रतिष्ठा पद्धति में निर्देश नहीं मिला है)
- फिर यजमान शिल्पीवर्ग की चंदन, माला आदि से अर्चन करके उपहार आदि प्रदान करे।
- फिर आचार्य मण्डप के बाहर आकर बलिदान का संकल्प करे : ॐ ……… करिष्यमाण देवस्नपनाङ्गभूतं सिद्धार्थघृतपायसैः रुद्राय बलिदानं करिष्ये।
- तत्पश्चात पूर्वादि दशदिशाओं में सघृतपायस बलि अर्पित करे : ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ रुद्राय एष सिद्धार्थघृतपायसबलिर्नमः।