सामान्य रूप से दो प्रकार के तर्पण का प्रयोग होता है एक नित्यकर्म का तर्पण और दूसरा हवन हवनोपरांत में मुख्य देवता का तर्पण। एक अन्य तर्पण भी है जिसे विष्णु तर्पण कहा जाता है। विष्णु तर्पण में पुरुषसूक्त, भगवान विष्णु के अनेकानेक नामों से और विष्णु सहस्रनाम से तर्पण किया जाता है। इस आलेख में विष्णु तर्पण विधि और मंत्र दिया गया है। त्रिपिंडी श्राद्ध में विशेष रूप से विष्णु तर्पण किया जाता है।
विष्णु तर्पण विधि – त्रिपिंडी श्राद्धोपयोगी
विष्णुतर्पण करने के लिए ताम्बे/मिट्टी के पात्र में जल, दूध, तिल, जौ, तुलसी, सर्वोषधि, चन्दन, फूल, फल रखकर तर्पण जल बना ले। एक अन्य पात्र में शालिग्राम को रखे। सव्य-पूर्वाभिमुख दाहिने हाथ में शंख लेकर उसी जल से शालिग्राम पर जल गिराते हुये विष्णु-तर्पण करे। पहले पुरुषसूक्त की 16 ऋचाओं को पढ़कर प्रत्येक मन्त्र के अन्त में “विष्णुं तर्पयामि” कहकर जल दे ।
विष्णु तर्पण मंत्र
- ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमि ᳪ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥ विष्णुं तर्पयामि ॥
- ॐ पुरुष ऽएवेद ᳪ सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥ विष्णुं तर्पयामि ॥
- ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः । पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥ विष्णुं तर्पयामि ॥
- ॐ त्रिपादूर्ध्व ऽउदैत्पुरुषः पादोऽस्येहाभवत् पुनः । ततो विष्वङ् व्यक्रामत्साशनानशने ऽअभि ॥४॥ विष्णुं तर्पयामि ॥
- ॐ ततो विराडजायत विराजो ऽअधि पूरुषः । स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥ विष्णुं तर्पयामि ॥
- ॐ तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् । पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥६॥ विष्णुं तर्पयामि ॥
- ॐ तस्माद्यज्ञात् सर्वहुत ऽऋचः सामानि जज्ञिरे । छन्दा ᳪ सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥७॥ विष्णुं तर्पयामि ॥
- ॐ तस्मादश्वा ऽअजायन्त ये के चोभयादतः । गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः ॥८॥ विष्णुं तर्पयामि ॥
- ॐ तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः । तेन देवा ऽअयजन्त साध्या ऽऋषयश्च ये ॥९॥ विष्णुं तर्पयामि ॥
- ॐ यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् । मुखं किमस्यासीत्किम्बाहू किमूरू पादा ऽउच्येते ॥१०॥ विष्णुं तर्पयामि ॥
- ॐ ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्या ᳪ शूद्रो ऽअजायत ॥११॥ विष्णुं तर्पयामि ॥
- ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यो ऽअजायत । श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥१२॥ विष्णुं तर्पयामि ॥
- ॐ नाभ्या ऽआसीदन्तरिक्ष ᳪ शीर्ष्णो द्यौः समवर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ२ऽकल्पयन् ॥१३॥ विष्णुं तर्पयामि ॥
- ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म ऽइध्मः शरद्धविः ॥१४॥ विष्णुं तर्पयामि ॥
- ॐ सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः । देवा यद्यज्ञं तन्वाना ऽअबध्नन् पुरुषं पशुम् ॥१५॥ विष्णुं तर्पयामि ॥
- ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥ विष्णुं तर्पयामि ॥
पुनः अगले नाममंत्रों मंत्रों से; तर्पण करे :
ॐ विष्णुस्तृप्यतु ॥ ॐ गोविन्दस्तृप्यतु ॥ ॐ केशवस्तृप्यतु ॥ ॐ माधवस्तृप्यतु ॥ ॐ श्रीधरस्तृप्यतु ॥ ॐ हृषीकेशस्तृप्यतु ॥ ॐ पद्मनाभस्तृप्यतु ॥ ॐ पुरुषोत्तमस्तृप्यतु ॥ ॐ अनिरुद्धस्तृप्यतु ॥ ॐ सङ्कर्षणस्तृप्यतु ॥ ॐ चतुर्भुजस्तृप्यतु ॥ ॐ पुण्डरीकाक्षस्तृप्यतु ॥ ॐ मधुसूदनस्तृप्यतु ॥ ॐ अच्युतस्तृप्यतु ॥ ॐ जनार्दनस्तृप्यतु ॥ ॐ अनन्तस्तृप्यतु ॥ ॐ वैकुण्ठस्तृप्यतु ॥ ॐ उपेन्द्रस्तृप्यतु ॥ ॐ त्रिविक्रमस्तृप्यतु ॥ ॐ गदापाणिस्तृप्यतु ॥ ॐ श्रीवत्सस्तृप्यतु ॥ ॐ श्रीकान्तस्तृप्यतु ॥ ॐ दामोदरस्तृप्यतु ॥ ॐ वनमालीतृप्यतु ॥ ॐ नरोत्तमस्तृप्यतु ॥ ॐ नृसिंहस्तृप्यतु ॥
फिर यदि विष्णु-सहस्रनाम आदि से भी तर्पण करना हो तो करे।
यदि प्रेतमुक्ति कामना हो तो अगले मंत्रों से भी तर्पण करे, यदि प्रेतत्व विमुक्ति कामना न हो तो न करे :
- ॐ अनादिनिधनोदेवः शङ्खचक्रगदाधरः । अक्षय्यः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव ॥१॥ विष्णुस्तृप्यतु ॥
- ॐ अतसीपुष्पसङ्काशं पीतवास समच्युतम्। ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥२॥ विष्णुस्तृप्यतु ॥
- ॐ कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव। संसारार्णवमग्नानां प्रसीद परमेश्वर ॥३॥ विष्णुस्तृप्यतु ॥
- ॐ नारायण सुरश्रेष्ठ लक्ष्मीकान्त वरप्रद। अनेन तर्पणेनाथ प्रेतमोक्षप्रदो भव ॥४॥ विष्णुस्तृप्यतु ॥
- ॐ हिरण्यगर्भः पुरुषः व्यक्ताव्यक्त-स्वरूपिणे । अस्य प्रेतस्य मोक्षार्थं सुप्रीतो भवतर्पितः ॥५॥ विष्णुस्तृप्यतु ॥
तदुत्तर अपसव्य-दक्षिणाभिमुख-मोटकहस्त होकर तिल, जल, दूध, फूल, फलयुक्त शंख के जल से प्रत्येक मंत्र से तीनों पिण्डों पर जल देते हुये प्रेत-तर्पण करे :

- धनलोभमृता ये च गतिर्येषां न विद्यते । ते मे प्रेताः सुखं दद्युः तेभ्योदुग्धं तिलोदकम् ॥१॥
- कपिलाक्षीरपानेन अगम्यागमनेन च । स मे प्रेतः सुखं दद्यान् तस्मै दुग्धं तिलोदकम् ॥२॥
- अपात्रै चैव दानेन प्रेतरूपी व्यवस्थितः । स मे प्रेतः सुखं दद्यान् तस्मै दुग्धं तिलोदकम् ॥३॥
- स्वबन्धुः पितृबन्धुर्वा प्रेतरूपी व्यवस्थितः । स मे प्रेतः सुखं दद्यान् तस्मै दुग्धं तिलोदकम् ॥४॥
- पुत्रोवा भ्रातृपुत्रोबा प्रेतरूपी व्यवस्थितः । स मे प्रेतः सुखं दद्यान् तस्मै दुग्धं तिलोदकम् ॥५॥
- मातृपितृव्यकादिश्च प्रेतभावेन संस्थितः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥६॥
- मातुलानी स्वपत्नी च गोत्रिणो स्वयमेव च । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥७॥
- पितृवंशे मृता ये च मातृवंशे च ये मृताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥८॥
- नाना योनिगता ये च महास्थलनिवासिनः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥९॥
- ये केचित्प्रेतरूपेण यमेन परिपीडिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१०॥
- ये केचित् प्रेतरूपेण तृषार्तापरिपीडिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥११॥
- महाप्रेता महाभागा प्रपूर्याश्च समाश्रिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१२॥
- असंख्याता महाप्रेता शाखान्यग्रोधसंस्थिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१३॥
- असंख्याता महाघोरा प्रेतरूपैर्व्यवस्थिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१४॥
- प्रेतलोके च ये जाताः मुद्गरैर्बहुखण्डिता । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१५॥
- ब्राह्मणाः वृत्तिहरणात् प्रेतरूपैर्व्यवस्थिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१६॥
- वृत्तिभङ्गकरा ये च प्रेतरूपैर्व्यवस्थिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१७॥
- क्रियालोपगता ये च सर्पव्याघ्रहताश्च ये । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१८॥
- ज्वालाग्निभिर्मृता ये च विद्युत्पातादिभिस्तथा । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥१९॥
- अपुत्रिणोमृता ये च कुलधर्मविविर्जिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२०॥
- तप्ततैले च निःक्षिप्ताः यमलोकेमहाभये । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२१॥
- किङ्करैः पीडिता ये च सुदढ़ाः खण्डशः कृताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२२॥
- पापेन पीडिताः कण्ठे यमदूतैर्महाबलैः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२३॥
- सदंशैर्धनपातैश्च खण्डिताः यमकिङ्कराः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२४॥
- वध्यन्ते बहुभिर्पाशैर्यमदूतैर्महाबलैः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२५॥
- मस्तके मुद्गरैः घोरैः पीडिताः यमकिङ्कराः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२६॥
- यन्त्रमध्ये प्रपीड्यन्ते यमदूतैर्महाबलैः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२७॥
- कुम्भीपाके च निःक्षिप्ता रौरवे च तथैव च । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२८॥
- गुर्वग्निब्राह्मणानाञ्च पादेनैव च पीडिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥२९॥
- असीपत्रे खिद्यमाना वृषभीत्या पलायिताः । ते सर्वे तृप्तिमायान्तु तेभ्यो दुग्धं तिलोदकम् ॥३०॥
- ब्रह्मस्वहारिणो ये च देवद्रव्य विलुम्पकाः । ते मे प्रेताः सुखं दद्युः तेभ्यो दुग्धं तिलोदकम् ॥३१॥
पुनः मोटक, जौ, जल लेकर पढ़े – अज्ञातनामगोत्राणामनिर्दिष्ट सापेक्षकाणां सात्विक राजस तामस प्रेतानां ब्रह्मविष्णुरुद्रमयानां परलोके महातृषोपशमनार्थं इदं पयः उपतिष्ठतु ॥ जलादि भूमि पर गिरा दे।
- प्रथम विष्णु कलश (पश्चिम) लेकर उसका जल प्रथम पिण्ड पर छिड़के : विष्णुकुम्भे स्थितं तोयं विष्णुसूक्तेन मन्त्रितम् । अभिषिञ्चन्तु तत्तोयं प्रेतत्वं च निवर्त्तयेत् ॥१॥ विष्णुलोक प्राप्तिरस्तु ॥
- द्वितीय ब्रह्म कलश (मध्य) लेकर उसका जल द्वितीय पिण्ड पर छिड़के : ब्रह्मकुम्भे स्थितं तोयं ब्रह्मसूक्ताभिमन्त्रितम् । अभिषिञ्चन्तु तत्तोयं प्रेतत्त्वं च निवर्त्तयेत् ॥२॥ ब्रह्मलोक प्राप्तिरस्तु ॥
- तृतीय रुद्र कलश (पूर्व) लेकर उसका जल तृतीय पिण्ड पर छिड़के : रुद्रकुम्भे स्थितं तोयं रुद्रसूक्ताभिमन्त्रितम् । अभिषिञ्चन्तु तत्तोयं प्रेतत्वं च निवर्त्तयेत् ॥३॥ रुद्रलोक प्राप्तिरस्तु ॥
उपरोक्त प्रेत तर्पण जब प्रेत निमित्त हो तभी करे। पितृ निमित्त हो तो न करे।
श्राद्ध कर्म और विधि से सम्बंधित महत्वपूर्ण आलेख जो श्राद्ध सीखने हेतु उपयोगी सिद्ध हो सकते हैं :
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।