क्षेत्रपाल मंडल पूजा – क्षेत्रपाल स्तुति मंत्र

क्षेत्रपाल मंडल पूजा

क्षेत्रपाल मंडल वायव्यकोण में स्थापित किया जाता है जिसमें अजर आदि 49 देवताओं की पूजा की जाती है। क्षेत्रपाल मंडल दिये गये चित्रानुसार बनाकर नीचे दिये गये मंत्रों से सबका पृथक-पृथक आवाहन करते पूजन करे। क्षेत्रपाल मंडल वेदी वायव्य कोण में स्थापित किया जाता है। इस आलेख में क्षेत्रपाल मंडल देवताओं के आवाहन-पूजन मंत्र दिये गये हैं।

क्षेत्रपाल मंडल
क्षेत्रपाल मंडल

१. अजर : ॐ इमौ ते पक्षावजरौ पतत्त्रिणौ याब्भ्या ᳪ रक्षा ᳪ स्यपह ᳪ स्यग्ग्ने॥ ताब्भ्यां पतेम सुकृतामु लोकं यत्त्र ऽऋषयो जग्मुः प्रथमजाः पुराणाः ॥ ॐ भूर्भुवः स्वः अजर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः अजराय नमः अजरामा नमः ॥१॥

२. व्यापकाख्य : ॐ प्रथमा वा ᳪ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा ॥ अपिप्प्रयं चोदना वा मिमाना होतारा ज्ज्योतिः प्रदिशा दिशन्ता ॥ ॐ भूर्भुवः स्वः व्यापकाख्य इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः व्यापकाख्याय नमः ॥२॥

३. इन्द्रचौर : ॐ इन्द्रस्य व्वज्ज्रोऽसि मित्त्रावरुणयोस्त्वा प्प्रशास्त्रोः प्प्रशिषा युनज्मि ॥ अव्ययायै त्त्वा स्वधायै त्त्वाऽरिष्टो ऽअर्ज्जुनो मरुतां प्प्रसवेन जयापाम मनसा समिन्द्रियेण ॥ ॐ भूर्भुवः स्वः इन्द्रचौर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः इन्द्रचौराय नमः ॥३॥

४. इन्द्रमूर्ति : ॐ एवेदिन्द्रं वृषणं व्वज्रबाहुं व्वसिष्ठासो ऽअब्भ्यर्ज्चन्त्यर्कैः ॥ स न स्तुतो वीरवद्धातु गोमद्यूयं पात स्वस्तिभिः सदा नः ॥ ॐ भूर्भुवः स्वः इन्द्रमूर्ति इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः इन्द्रमूर्तये नमः ॥४॥ 

५. उक्षभिध : ॐ उक्षा समुद्रो ऽअरुणः सुपर्णः  पूर्व्वस्य योनि पितुराविवेश ।। मद्ध्ये दिवो निहितः पृश्न्निरश्म्मा व्विचक्क्रमे रजसस्यात्यन्तौ ॥ ॐ भूर्भुवः स्वः उक्षभिध इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः उक्षाभिधाय नमः ॥५॥ 

६. कूष्माण्ड : ॐ यद्देवा देवहेडनंं देवासश्रकृमा व्वयम्॥ अग्निर्म्मा तस्मादेनसो व्विश्श्वान्मुञ्चत्वᳪ हसः ॥ ॐ भूर्भुवः स्वः कूष्माण्ड इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः कूष्माण्डाय नमः ॥६॥ 

७. वरुण : ॐ स न ऽइन्द्राय वज्ज्यवे व्वरुणाय मरुद्भ्यः ॥ व्वरिवोवित्परि स्रव ॥ ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः वरुणाय नमः॥७॥ 

८. बाहुकाख्य : ॐ बाहू मे बलमिन्द्रिय हस्तौ मे कर्म वीर्य्यम् ॥ आत्मा क्षत्त्रमुरो मम ॥ ॐ भूर्भुवः स्वः बाहुकाख्य इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः बाहुकाख्याय नमः ॥८॥ 

९. विमुक्त : ॐ मुञ्चतु मा शपथ्यादयो व्वरुण्यादुत । अथो यमस्य पङ्वीशात्सर्व्वस्म्माद्देवकिल्विषात् ॥ ॐ भूर्भुवः स्वः विमुक्त इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः विमुक्ताय नमः ॥९॥ 

१०. लिप्तक : ॐ कुर्व्वन्नेवेह कर्म्माणि भू० जिजीविषेच्छत ᳪ समाः॥ एवं त्वयि नान्न्ययेतो ऽस्ति न कस्म लिप्यते नरे॥ ॐ भूर्भुवः स्वः लिप्तक इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः लिप्तकाय नमः ॥१०॥ 

११. लीलालोक : ॐ सन्नः सिन्धु रवभृथायोद्यतः समुद्रोऽब्भ्यवह्नियमाणः सलिलः प्प्रप्लुतो ययो रोजसा स्क्कमिता रजा ᳪ सि वीर्य्येभिर्वीरतमा शविष्ठा॥ या पत्त्येते ऽअप्प्रतीता सहाभिर्विष्णू ऽअगन्वरुणापूर्व्वहूतौ ॥ ॐ भूर्भुवः स्वः लीलालोक इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः लीलालोकाय नमः ॥११॥ 

१२. एकदंष्ट्र : ॐ नमो गणेब्भ्यो गणपतिब्भ्यश्च वो नमोनमो व्व्रातेब्भ्यो व्व्रातपतिब्भ्यश्च वो नमोनमो गृत्सेब्भ्यो गृत्सपतिब्भ्यश्च वो नमोनमो व्विरूपेब्भ्यो व्विश्वरुपेब्भ्यश्च वो नमः ॥ ॐ भूर्भुवः स्वः यम इहागच्छ इह तिष्ठ।  ॐ भूर्भुवः स्वः एकदंष्ट्र इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः एकदंष्ट्राय नमः ॥१२॥

१३. ऐरावताख्य : ॐ अर्म्मेभ्यो हस्तिपं जवायाश्वपं पुष्ट्यै गोपालं वीर्य्यायाविपालं तेजसेऽजपालमिरायै कोनाशं कीलालाय सुराकारं भद्राय गृहपᳪ श्रेयसे व्वित्तधमाद्ध्यक्ष्यायानुक्षत्तारम् ॥ ॐ भूर्भुवः स्वः ऐरावताख्य इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः ऐरावताख्याय नमः ॥१३॥ 

१४. ओषधीघ्न : ॐ या ऽओषधीः पूर्व्वा जाता देवेब्भ्यस्त्रियुगं पुरा ॥ मनैनु बब्भ्रूणामहᳪ शतं धामानि सप्त च ॥ ॐ भूर्भुवः स्वः ओषधीघ्न इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः ओषधीघ्नाय नमः ॥१४॥ 

१५. बन्धनाख्य : ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम्। उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥ ॐ भूर्भुवः स्वः कौमारि इहागच्छ इह तिष्ठ॥ ॐ भूर्भुवः स्वः बन्धनाख्य इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः बन्धनाख्याय नमः ॥१५॥

१६.  दिव्यकाय : ॐ देव सवितः प्रसुव यज्ञं प्प्रसुव यज्ञपतिं भगाय ।। दिव्यो गन्धर्व्वः केतपूः केतं नः पुनातु व्वाचस्पतिर्व्वाजं नः स्वदतु स्वाहा ॥ ॐ भूर्भुवः स्वः दिव्यकाय इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः दिव्यकायाय नमः ॥१६॥ 

१७. कम्बलाख्य : ॐ सीसेन तन्त्रं मनसा मनीषिण ऽऊर्णात्त्रेण कवयो व्वयन्ति ॥ अश्विना यज्ञ ᳪ सविता सरस्वतीन्द्रस्य रूपं व्वरुणो भिषज्ज्यन् ॥ ॐ भूर्भुवः स्वः कम्बलाख्याय इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः कम्बलाख्य नमः ॥१७॥ 

१८. क्षोभणाख्य : ॐ आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् । संक्रन्दनोऽनिमिष ऽएकवीरः शत ᳪ सेना अजयत्साकमिन्द्रः ॥ ॐ भूर्भुवः स्वः क्षोभणाख्य इहागच्छ इह तिष्ठ। ॐ भूर्भुवः स्वः  क्षोभणाख्याय नमः ॥१८॥ 

१९. गव : ॐ इमᳪ साहस्रᳪ शतधारमुत्सं व्यच्च्यमानᳪ सरिरस्य मद्ध्ये ॥ घृतं दुहानामदितिं जनायाग्ग्ने मा हिᳪ सीः परमे व्योमन्॥ गवयमारण्यमनु ते दिशामि तेन चिन्वानस्तन्वो निषीद॥ गवयं ते शुगृच्छतु यं द्विष्ष्मस्तं ते शुगृच्छतु।। ॐ भूर्भुवः स्वः गव इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः गवे नमः ॥१९॥ 

२०. घण्टाभिध : ॐ कुम्भो व्वनिष्ठुर्ज्जनिता शचीभिर्य्यस्म्मिन्नग्ग्रे योन्यां गर्भो ऽअन्तः॥ प्लाशिर्व्यक्तः शतधार ऽउत्सो दुहे न कुम्भी स्वधां पितृब्भ्यः ॥ ॐ भूर्भुवः स्वः घण्टाभिध इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः घण्टाभिधाय नमः ॥२०॥ 

२१. व्याल : ॐ आ वक्रन्दय बलमोजो न ऽआधा निष्ट्टनिहि दुरिता बाधमानः॥ अप प्रोथ दुन्दुभे दुच्छुना ऽइत ऽइन्द्रस्य मुष्टिरसि वीडयस्व ॥ ॐ भूर्भुवः स्वः व्याल इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः व्यालाय नमः ॥२१॥ 

२२. अणुस्वरूप : ॐ इन्द्रायाहि तूतुजानऽउप ब्जह्माणि हरिवः ॥ सुते दधिष्ष्व नश्श्चनः ॥ ॐ भूर्भुवः स्वः अणुस्वरूप इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः अणुस्वरूपाय नमः ॥२२॥ 

२३. चन्द्रवारुण : ॐ चन्द्रमा ऽअप्स्वन्तरा सुपर्णो धावते दिवि ॥ रयिं पिशङ्गं बहुलं पुरुस्पृहᳪ हरि रेति कनिवक्रदत् ॥ ॐ भूर्भुवः स्वः चन्द्रवारुण इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः चन्द्रवारुणाय नमः ॥२३॥ 

२४. फटाटोप : ॐ प्रतिश्रुत्काया ऽअर्त्तनं घोषाय भषमन्ताय बहुवादिनमनन्ताय मूकᳪ शब्दायाडम्बराघातं महसे व्वीणावादं क्रोशाय तूणवध्ममवरस्पराय शङ्खध्मं व्वनाय व्वनपमन्न्यतो ऽरण्याय दावपम् ॥ ॐ भूर्भुवः स्वः फटाटोप इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः फटाटोपाय नमः ॥२४॥ 

२५.जटाल :  ॐ उग्ग्रँ लोहितेन मित्रᳪ सौव्व्रत्येन रुद्रं दौर्व्व्रत्येनेन्द्रं प्रक्रीडेन मरुतो बलेन साद्ध्यान् प्प्रमुदा॥ भवस्य कष्ठयᳪ रुद्रस्यान्तः पार्श्वं महादेवस्य यकृच्छर्व्वस्य व्वनिष्ठुः पशुपतेः पुरीतत् ॥ ॐ भूर्भुवः स्वः जटाल इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः जटालाय नमः ॥२५॥ 

२६. क्रतु : ॐ पवित्रेण पुनीहि मा शुवक्रेण देव दीद्यत् ॥ अग्ग्ने क्रत्वा वक्रतूँ२ ॥ रनु ॥ ॐ भूर्भुवः स्वः क्रतु इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः क्रतवे नमः ॥२६॥ 

२७. घण्टेश्वर : ॐ आजिघ्र कलशं मह्या त्वा विशन्त्विन्दवः पुनरुर्जा निवर्तस्व सा नः। सहस्रं धुक्ष्वोरु धारा पयस्वतिः पुनर्म्मा विशताद्रयिः ॥ ॐ भूर्भुवः स्वः घण्टेश्वर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः घण्टेश्वराय नमः ॥२७॥ 

२८. विटङ्क : ॐ व्वाय शुवक्रो ऽ अयामि ते मध्वो ऽअग्ग्रं दिविष्टिषु॥ आयाहि सोमपीतये स्प्पार्हो देव नियुत्त्वता ॥ ॐ भूर्भुवः स्वः विटङ्क इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः विटङ्काय नमः ॥२८॥ 

२९. मणिमति : ॐ दैव्या होतारा ऽऊर्ध्वमद्ध्वरं नोऽग्नेर्ज्जिह्वामभि गृणीतम्॥ कृणुतं नः स्विष्टि्टम् ॥ ॐ भूर्भुवः स्वः मणिमति इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः मणिमतये नमः ॥२९॥

३०. गणबन्ध : ॐ त्रीणिऽ त आहुर्द्दिवि बन्धनानि त्रीण्यप्पसु त्रीण्यन्तः समुद्रे ॥ उतेव मे व्वरुण श्छन्त्स्यर्व्वन्यत्त्रा त आहुः परमं जनित्रम् ॥ ॐ भूर्भुवः स्वः गणबन्ध इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः गणबन्धाय नमः ॥३०॥

३१. डामर : ॐ प्रतिश्रुत्काया ऽअर्त्तनं घोषाय भषमन्ताय बहुवादिनमनन्ताय मूकᳪ शब्दयाडम्बराघातं महसेव्वीणावादं क्रोशाय तूणवध्ममवरस्पराय शङ्खद्ध्मं व्वनाय व्वनपमन्यतोऽरण्याय दावपम् ॥ ॐ भूर्भुवः स्वः डामर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः डामराय नमः ॥३१॥

३२. दुण्ढिकर्ण : ॐ शुद्धव्वालः सर्व्वशुद्धवालो मणिवालस्त ऽआश्विनाः श्येतः श्येताक्षोऽरुणस्तं रुद्राय पशुपतये कर्णा यामाऽअवलिप्ता रौद्रा नभोरूपाः पार्ज्जन्याः ॥ ॐ भूर्भुवः स्वः दुण्ढिकर्ण इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः दुण्ढिकर्णाय नमः ॥३२॥

३३. स्थवीर – ॐ व्वनस्पते वीड्वङ्गो हि भूया ऽअस्मत्सखा प्प्रतरणः सुवीरः ॥ गोभिः सनद्धो ऽअसि व्वीडयस्वास्त्थाता ते जयतु जेत्वानि ॥ ॐ भूर्भुवः स्वः स्थवीर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः स्थविराय नमः ॥३३॥

३४. दन्तुर : ॐ सुपर्ण व्वस्ते मृगो ऽअस्या दन्तो गोभिः सनद्धापतति प्रसूता ॥ यत्त्रा नरः सं च व्वि च द्रवन्ति तत्त्रास्म्मब्भ्यषिवः शर्म्म यᳪ सन् ॥ ॐ भूर्भुवः स्वः दन्तुर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः दन्तुराय नमः ॥३४॥ 

३५. धनद : ॐ अग्ग्ने ऽअच्छा व्वदेह नः प्रति नः सुमना भव ॥ प्प्र नो यच्छ सहस्रजित् त्वᳪ हि धनदा ऽअसि स्वाहा ॥ ॐ भूर्भुवः स्वः धनद इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः धनदाय नमः ॥३५॥ 

३६. नागकर्ण : ॐ भद्रं कर्ण्णेभिः शृणुयाम देवा भद्रं पश्येमाक्ष भिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवा ᳪ सस्तनूभिर्व्य शेमहि देवहितं यदायुः ॥ ॐ भूर्भुवः स्वः नागकर्ण इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः नागकर्णाय नमः ॥३६॥ 

३७. मारीग : ॐ बाहू मे बलमिन्द्रियᳪ हस्तौ मे कर्म्म वीर्य्यम् ॥ आत्मा क्षत्त्रमुरो मम ॥ ॐ भूर्भुवः स्वः मारीग इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः मारीगणाय नमः ॥३७॥

३८. फेत्कार : ॐ अपां फेनेन नमुचे शिर ऽइन्द्रोदवर्त्तयः ॥ व्विश्वा यदजयः स्पृधः । ॐ भूर्भुवः स्वः फेत्कार इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः फेत्काराय नमः ॥३८॥ 

३९. चीकर : ॐ इदᳪ हविः प्प्रजननं मे ऽअस्तु दशवीरᳪ सर्व्वगण ᳪ स्वस्तये । आत्मसनि प्प्रजासनि पशुसनि लोकसन्यभयसनि। अग्निः प्प्रजां बहुलां में करोत्वन्नं पयो रेतो ऽअस्म्मासु धत्त॥ ॐ भूर्भुवः स्वः चीकर इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः चीकराय नमः ॥३९॥ 

४०.  सिंहाकृति : ॐ या व्याघ्रं व्विषूचिकोभौ व्वृकं च रक्षति ॥ श्येनं पतत्त्रिण सिᳪ हᳪ सेमं पात्त्वᳪ हसः ॥ ॐ भूर्भुवः स्वः  सिंहाकृति इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः सिंहाकृतये नमः ॥४०॥ 

४१. मृग : ॐ मृगो न भीमः कुचरो गिरिष्ठाः परावत ऽआजगन्था परस्याः ॥ सृक ᳪ स ᳪ शाय पविमिन्द्र तिग्मं व्वि शत्रून् ताड्डिव्वि मृधो नुदस्व ॥ ॐ भूर्भुवः स्वः मृग इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः मृगाय नमः ॥४१॥

४२. यक्ष्मप्रिय : ॐ इन्दुर्दक्षः श्येन ऽऋतावा हिरण्यपक्षः शकुनो भुरण्युः ॥ महान्त्सधस्थे ध्रुव ऽआ निषत्तो नमस्ते ऽअस्तु मा मा हिᳪ सीः ॥ ॐ भूर्भुवः स्वः यक्ष्मप्रिय इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः यक्ष्मप्रियाय नमः ॥४२॥ 

४३.मेघवाहन :  ॐ जीमूतस्येव भवति प्प्रतीकं य्यद्वर्म्मी याति समदामुपस्थे॥ अनाविद्धया तन्वा जय त्वᳪ स त्त्वा व्वर्म्मणो महिमा पिपर्त्तु ॥ ॐ भूर्भुवः स्वः मेघवाहन इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः मेघवाहनाय नमः ॥४३॥ 

४४. तीक्ष्णोष्ट्र : ॐ तीव्व्रान् घोषान् कृण्ण्वते व्वृषपाणयोऽश्वा रथेभिः सह वामयन्तः ॥ अवक्र्क्रामन्तः प्प्रपदैरमित्त्रान्क्षिणन्ति शत्त्रूँ ऽ रनपव्ययन्तः ॥ ॐ भूर्भुवः स्वः तीक्ष्णोष्ट्र इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः तीक्ष्णोष्ट्राय नमः ॥४४॥ 

४५. अनल : ॐ व्वायुष्ट्वा पचतैरवत्वसितग्ग्री वश्छागैर्न्यग्ग्रोधश्चमसौः शल्मलिर्वृद्ध्या ॥ एष स्य रात्थ्यो व्वृषा षड्भिश्चतुर्भिरेदगन्ब्रह्माऽकृष्णश्च नोऽवतु नमोऽग्ग्नये ॥ ॐ भूर्भुवः स्वः अनल इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः अनलाय नमः ॥४५॥ 

४६. शुक्लतुण्ड : ॐ अदित्यास्त्वा पृष्ठे सादयाम्यऽन्तरिक्षस्य धर्त्रीं व्विष्ट्टम्भनीं दिशामधिपत्नीं भुवनानाम्॥ ऊर्मिर्द्रप्सो ऽअपामसि व्विश्वकर्म्मा त ऽऋषिरश्विनाध्वर्यू सादयतामिह त्वा ॥ ॐ भूर्भुवः स्वः शुक्लतुण्ड इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः शुक्लतुण्डाय नमः ॥४६॥ 

४७. अन्तरिक्ष : ॐ द्यौस्तै पृथिव्वयन्तरिक्षं व्वायुश्छिद्रं पृणातु ते॥ सूर्य्यस्ते नक्षत्रैः सह लोकं कृणोतु साधुया ॥ ॐ भूर्भुवः स्वः अन्तरिक्ष इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः अन्तरिक्षाय नमः ॥४७॥ 

४८. बर्बरक : ॐ सं बर्हिरङ्क्ताᳪ हविषा घृतेन समादित्यैर्वसुभिः सम्मरुद्भिः। समिन्द्रो व्विश्वदेवेभिरङ्क्तां दिव्यं नभो गच्छतु यत्स्वाहा ॥ ॐ भूर्भुवः स्वः बर्बरक इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः बर्बरकाय नमः ॥४८॥ 

४९. पावन : ॐ पवमानः सो ऽअद्य नः पवित्रेण व्विचर्षणिः ॥ यः पोता स पुनातु मा ॥ ॐ भूर्भुवः स्वः पावन इहागच्छ इहतिष्ठ । ॐ भूर्भुवः स्वः पावनाय नमः ॥४९॥

प्राणप्रतिष्ठा – ॐ मनोजूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तन्नोत्वरिष्टं यज्ञ ᳪ समिमं दधातु॥ विश्वेदेवा स इह मादयंतामों३ प्रतिष्ठ॥ ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताः इहागच्छत इह तिष्ठत।

एकतंत्र पूजा मंत्र : ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥

  • जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • गंध (चंदन) : इदं गन्धं ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • पुष्प : इदं पुष्पं ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • अक्षत : इदं अक्षतं ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • धूप : एष धूपः ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • दीप : एष दीपः ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • नैवेद्य : इदं नैवेद्यं ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • जल : इदमाचमनीयं पुनराचमनीयं ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥
  • पुष्पाञ्जलि : एष पुष्पाञ्जलिः ॐ भूर्भुवः स्वः अजरादि क्षेत्रपाल मण्डल देवताभ्यो नमः॥

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

One thought on “क्षेत्रपाल मंडल पूजा – क्षेत्रपाल स्तुति मंत्र

Leave a Reply