रुद्रयामलोक्त श्री विनायक स्तवराज
बीजापूरगदेक्षुकार्मुक रुजा चक्राब्जपाशोत्पल-
त्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः ।
ध्येयो वल्लभया सपद्मकरयाश्लिष्टोज्ज्वलद्भषया
विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः ॥१॥
नमस्ते सिद्धिलक्ष्मीश गणाधिप महाप्रभो । विघ्नेश्वर जगन्नाथ गौरीपुत्र जगत्प्रभो ॥२॥
जय विघ्नेश्वर विभो विनायक महेश्वर । लम्बोदर महाबाहो सर्वदा त्वं प्रसीद मे ॥३॥
महादेव जगत्स्वामिन् मूषिकारूढ शङ्कर । विशालाक्ष महाकाय मां त्राहि परमेश्वर ॥४॥
कुञ्जरास्य सुराधीश महेश करुणानिधे । दशबाहो महाराज महावक्त्र चतुर्भुज ॥५॥
शूर्पकर्ण महाकर्ण गणनाथ प्रसीद मे । मातुलुङ्गधर स्वामिन् गदाचक्रसमन्वित ॥६॥
शङ्खशूलसमायुक्त बीजापूरसमन्वित । इक्षुकार्मुकसंयुक्त पद्महस्त प्रसीद मे ॥७॥
नानाभरणसंयुक्त रत्नकुम्भकर प्रभो । सर्गस्थितिलयाधीश परमात्मन् जय प्रभो ॥८॥
अनाथनाथ विश्वेश विघ्नसङ्घविनाशन । त्रयीमूर्ते सुरपते ब्रह्मविष्णुशिवात्मक ॥९॥
त्रयीगुण महादेव पाहि मां सर्वपालक । अणिमादिगुणाधार लक्ष्मीभूविष्णुपूजित ॥१०॥
गौरीशङ्करसम्पूज्य जय त्वं गणनायक । रतिमन्मथसंसेव्य महीभूदारसंस्तुत ॥११॥
सिद्ध्याऋद्ध्यामोदादिसंसेव्य महागणपते। शङ्खपद्मादिसंसेव्य निरालम्ब निरीश्वर ॥१२॥
निष्कलङ्क निराधार पाहि मां नित्यमव्यय । अनाद्य जगतामाद्य पितामहसुपूजित ॥१३॥
धूमकेतो गणाध्यक्ष महामूषकवाहन । अनन्तपरमानन्द जय विघ्नेश्वरेश्वर ॥१४॥
रत्नसिंहासनासीन किरीटेन सुशोभित । परात्पर परेशान परपूरुष पाहि माम् ॥१५॥
निर्द्वन्द्व निर्गुणाभास जपापुष्पसमप्रभ । सर्वप्रमथसंस्तुत्य त्राहि मां विघ्ननायक ॥१६॥
कुमारस्य गुरो देव सर्वैश्वर्यप्रदायक । सर्वाभीष्टप्रद स्वामिन् सर्वप्रत्यूहनाशक ॥ १७॥
शरण्य सर्वलोकानां शरणागतवत्सल । महागणपते नित्यं मां पालय कृपानिधे ॥१८॥
एवं श्रीगणनाथस्य स्तवराजमनुत्तमम् । यः पठेच्छृणुयान्नित्यं प्रत्यूहैः स विमुच्यते ॥१९॥
अश्वमेधसमं पुण्यफलं प्राप्नोत्यनुत्तमम् । वशीकरोति त्रैलोक्यं प्राप्य सौभाग्यमुत्तमम् ॥२०॥
रमते देवकन्याभिः स नित्यं साधकोत्तमः । सर्वान् भोगान् प्रभुङ्क्तेऽसौ दुर्लभांश्च दिने दिने ॥२१॥
सर्वाभीष्टमवाप्नोति शीघ्रमेव सुदुर्लभम् । महागणेशसान्निध्यं प्राप्नोत्येव न संशयः ॥२२॥
॥ इति श्रीरुद्रयामले श्रीविनायकस्तवराजः सम्पूर्णः ॥