माता दुर्गा की पूजा हो अथवा भगवती के किसी भी रूप की उपासना हो कुमारी पूजा का विशेष महत्व होता है। प्रायः कुमारी पूजा का औपचारिक रूप ही देखा जाता है किन्तु कुमारी पूजा की भी विशेष विधि और मंत्र शास्त्रों में मिलता है। कुमारी उपासना में कुमारी कवच, अष्टोत्तर शतनाम आदि भी मिलते हैं। kumari stotra : यहां कुमारी कवच स्तोत्र और कुमारी अष्टोत्तरशत नामावली दिया गया है जो कुमारी पूजन में विशेष लाभकारी है।
यहां पढ़ें कुमारी स्तोत्र संस्कृत में – kumari stotra
सर्वप्रथम रुद्रयामलोक्त कुमारी कवच स्तोत्र दिया गया है जिसमें 44 श्लोक हैं और तदनन्तर कुमारी के 108 नाम विनियोग और ध्यान सहित दिया गया है।
कुमारी कवच स्तोत्र
आनन्दभैरव उवाच
अथातः सम्प्रवक्ष्यामि कुमारीकवचं शुभम् ।
त्रैलोक्यं मङ्गलं नाम महापातकनाशकम् ॥१॥
पठनाद्धारणाल्लोका महासिद्धाः प्रभाकराः ।
शक्रो देवाधिपः श्रीमान् देवगुरुर्बृहस्पतिः ॥२॥
महातेजोमयो वह्निर्धर्मराजो भयानकः ।
वरुणो देवपूज्यो हि जलानामधिपः स्वयम् ॥३॥
सर्वहर्त्ता महावायुः कुबेरः कुञ्जरेश्वरः ।
धराधिपः प्रियः शम्भोः सर्वे देवा दिगीश्वरः ॥४॥
न मेरुः प्रभुरेकायाः सर्वेशो निर्मलो द्वयोः ।
एतत्कवचपाठेन सर्वे भूपा धनाधिपाः ॥५॥
॥ त्रैलोक्यमङ्गलकुमारीकवचम् ॥
प्रणवो मे शिरः पातु माया सन्दायिका सती ।
ललाटोद्र्ध्वं महामाया पातु मे श्रीसरस्वती ॥६॥
कामाक्षा वटुकेशानी त्रिमूत्तिर्भालमेव मे ।
चामुण्डा बीजरूपा च वदनं कालिका मम ॥७॥
पातु मां सूर्यगा नित्यं तथा नेत्रद्वयं मम ।
कर्णयुग्मं कामबीजं स्वरूपोमातपस्विनी ॥८॥
रसनाग्रं तथा पातु वाग्देवी मालिनी मम ।
डामरस्था कामरूपा दन्ताग्रं कुञ्जिका मम ॥९॥
देवी प्रणवरूपाऽसौ पातु नित्यं शिवा मम ।
ओष्ठाधरं शक्तिबीजात्मिका स्वाहास्वरूपिणी ॥१०॥
पायान्मे कालसन्दष्टा पञ्चवायुस्वरूपिणी ।
गलदेशं महारौद्री पातु मे चापराजिता ॥११॥
क्षौं बीजं मे तथा कण्ठं रुद्राणी स्वाहयान्विता ।
हृदयं भैरवी विद्या पातु षोडश सुस्वरा ॥१२॥
द्वौ बाहू पातु सर्वत्र महालक्ष्मीः प्रधानिका ।
सर्वमन्त्रस्वरूपं मे चोदरं पीठनायिका ॥१३॥
पार्श्वयुग्मं तथा पातु कुमारी वाग्भवात्मिका ।
कैशोरी कटिदेशं मे मायाबीजस्वरूपिणी ॥१४॥
जङ्घायुग्मं जयन्ती मे योगिनी कुल्लुकायुता ।
सर्वाङ्गमम्बिकादेवी पातु मन्त्रार्थगामिनी ॥१५॥
केशाग्रं कमलादेवी नासाग्रं विन्ध्यवासिनी ।
चिबुकं चण्डिका देवी कुमारी पातु मे सदा ॥१६॥
हृदयं ललिता देवी पृष्ठं पर्वतवासिनी ।
त्रिशक्तिः षोडशी देवी लिङ्गं गुह्यं सदावतु ॥१७॥
श्मशाने चाम्बिका देवी गङ्गागर्भे च वैष्णवी ।
शून्यागारे पञ्चमुद्रा मन्त्रयन्त्रप्रकाशिनी ॥१८॥
चतुष्पथे तथा पातु मामेव वज्रधारिणी ।
शवासनगता चण्डा मुण्डमालाविभूषिता ॥१९॥
पातु माने कलिङ्गे च वैखरी शक्तिरूपिणी ।
वने पातु महाबाला महारण्ये रणप्रिया ॥२०॥
महाजले तडागे च शत्रुमध्ये सरस्वती ।
महाकाशपथे पृथ्वी पातु मां शीतला सदा ॥२१॥
रणमध्ये राजलक्ष्मीः कुमारी कुलकामिनी ।
अर्द्धनारीश्वरा पातु मम पादतलं मही ॥२२॥
नवलक्षमहाविद्या कुमारी रूपधारिणी ।
कोटिसूर्यप्रतीकाशा चन्द्रकोटिसुशीतला ॥२३॥
पातु मां वरदा वाणी वटुकेश्वरकामिनी
इति ते कथितं नाथ कवचं परमाद्भुतम् ॥२४॥
कुमार्याः कुलदायिन्याः पञ्चतत्त्वार्थपारग ।
यो जपेत् पञ्चतत्त्वेन स्तोत्रेण कवचेन च ॥२५॥
आकाशगामिनी सिद्धिर्भवेत्तस्य न संशयः ॥२६॥
वज्रदेही भवेत् क्षिप्रं कवचस्य प्रपाठतः ।
सर्वसिद्धीश्वरो योगी ज्ञानी भवति यः पठेत् ॥२७॥
विवादे व्यवहारे च सङ्ग्रामे कुलमण्डले ।
महापथे श्मशाने च योगसिद्धो भवेत् स च ॥२८॥
पठित्वा जयमाप्नोति सत्यं सत्यं कुलेश्वर
वशीकरणकवचं सर्वत्र जयदं शुभम् ॥२९॥
पुण्यव्रती पठेन्नित्यं यतिश्रीमान्भवेद् ध्रुवम्
सिद्धविद्या कुमारी च ददाति सिद्धिमुत्तमाम् ॥३०॥
पठेद्यः शृणुयाद्वापि स भवेत्कल्पपादपः ।
भक्तिं मुक्तिं तुष्टिं पुष्टिं राजलक्ष्मीं सुसम्पदाम् ॥३१॥
प्राप्नोति साधकश्रेष्ठो धारयित्वा जपेद्यदि ।
असाध्यं साधयेद्विद्वान् पठित्वा कवचं शुभम् ॥३२॥
धनिनाञ्च महासौख्यधर्मार्थकाममोक्षदम् ।
यो वशी दिवसे नित्यं कुमारीं पूजयेन्निशि ॥३३॥
उपचारविशेषेण त्रैलोक्यं वशमानयेत् ।
पललेनासवेनापि मत्स्येन मुद्रया सह ॥३४॥
नानाभक्ष्येण भोज्येन गन्धद्रव्येण साधकः ।
माल्येन स्वर्णरजतालङ्कारेण सुचैलकैः ॥३५॥
पूजयित्वा जपित्वा च तर्पयित्वा वराननाम् ।
यज्ञदानतपस्याभिः प्रयोगेण महेश्वर ॥३६॥
स्तुत्वा कुमारीकवचं यः पठेदेकभावतः ।
तस्य सिद्धिर्भवेत् क्षिप्रं राजराजेश्वरो भवेत् ॥३७॥
वाञ्छार्थफलमाप्नोति यद्यन्मनसि वर्तते ।
भूर्जपत्रे लिखित्वा स कवचं धारयेद् हृदि ॥३८॥
शनिमङ्गलवारे च नवम्यामष्टमीदिने ।
चतुर्दश्यां पौर्णमास्यां कृष्णपक्षे विशेषतः ॥३९॥
लिखित्वा धारयेद् विद्वान् उत्तराभिमुखो भवन् ।
महापातकयुक्तो हि मुक्तः स्यात् सर्वपातकैः ॥४०॥
योषिद्वामभुजे धृत्वा सर्वकल्याणमालभेत् ।
बहुपुत्रान्विता कान्ता सर्वसम्पत्तिसंयुता ॥४१॥
तथाश्रीपुरुषश्रेष्ठो दक्षिणे धारयेद् भुजे ।
एहिके दिव्यदेहः स्यात् पञ्चाननसमप्रभः ॥४२॥
शिवलोके परे याति वायुवेगी निरामयः ।
सूर्यमण्डलमाभेद्य परं लोकमवाप्नुयात् ॥४३॥
लोकानामतिसौख्यदं भयहरं श्रीपादभक्तिप्रद ।
मोक्षार्थं कवचं शुभं प्रपठतामानन्दसिन्धूद्भवम् ।
पार्थानां कलिकालघोरकलुषध्वंसैकहेतुं जय ।
ये नाम प्रपठन्ति धर्ममतुलं मोक्षं व्रजन्ति क्षणात् ॥४४॥
॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने कुमार्युपचर्याविन्यासे सिद्धमन्त्रप्रकरणे दिव्यभावनिर्णये नवमपटले कुमारीकवचं सम्पूर्णम् ॥
कुमारी अष्टोत्तरशत नामावली
ॐ अस्य श्री कुमारी महामन्त्रस्य ईश्वर ऋषिः बृहती छन्दः कुमारी दुर्गा देवता पूजने विनियोगः॥
[ह्रां ह्रीं ह्रूं ह्रैं ह्रः इत्यादिना न्यासमाचरेत् ]
॥ कुमारी ध्यानम् ॥
गिरिराजकुमारिकां भवानीं शरणागतपालनैकदक्षाम् ।
वरदाभयचक्रशङ्खहस्तां वरदात्रीं भजतां स्मरामि नित्यम् ॥
॥ कुमारी पूजा मन्त्रः – ॐ ह्रीं कुमार्यै नमः ॥
॥ अथ श्री कुमार्याः नामावलिः ॥
- ॐ कौमार्यै नमः ॥
- ॐ सत्यमार्गप्रबोधिन्यै नमः ॥
- ॐ कम्बुग्रीवायै नमः ॥
- ॐ वसुमत्यै नमः ॥
- ॐ छत्रच्छायायै नमः ॥
- ॐ कृतालयायै नमः ॥
- ॐ कुण्डलिन्यै नमः ॥
- ॐ जगद्धात्र्यै नमः ॥
- ॐ जगद्गर्भायै नमः ॥
- ॐ भुजङ्गायै नमः ॥
- ॐ कालशायिन्यै नमः ॥
- ॐ प्रोल्लसायाइ नमः ॥
- ॐ सप्तपद्मायै नमः ॥
- ॐ नाभिनालायै नमः ॥
- ॐ मृणालिन्यै नमः ॥
- ॐ मूलाधारायै नमः ॥
- ॐ अनिलाधारायै नमः ॥
- ॐ वह्निकुण्डलकृतालयायै नमः ॥
- ॐ वायुकुण्डलसुखासनायै नमः ॥
- ॐ निराधारायै नमः ॥
- ॐ निराश्रयायै नमः ॥
- ॐ बलीन्द्रसमुच्चयायै नमः ॥
- ॐ षड्रसस्वादुलोलुपायै नमः ॥
- ॐ श्वासोच्छ्वासगतायै नमः ॥
- ॐ जीवायै व्ग्राहिण्यै नमः ॥
- ॐ वह्निसंश्रयायै नमः ॥
- ॐ तप्सविन्यै नमः ॥
- ॐ तपस्सिद्धायै नमः ॥
- ॐ तापसायै नमः ॥
- ॐ तपोनिष्ठायै नमः ॥
- ॐ तपोयुक्तायै नमः ॥
- ॐ तपस्सिद्धिदायिन्यै नमः ॥
- ॐ सप्तधातुमय्यै नमः ॥
- ॐ सुमूर्त्यै नमः ॥
- ॐ सप्तायै नमः ॥
- ॐ अनन्तरनाडिकायै नमः ॥
- ॐ देहपुष्ट्यै नमः ॥
- ॐ मनस्तुष्ट्यै नमः ॥
- ॐ रत्नतुष्ट्यै नमः ॥
- ॐ मदोद्धतायै नमः ॥
- ॐ दशमध्यै नमः ॥
- ॐ वैद्यमात्रे नमः ॥
- ॐ द्रवशक्त्यै नमः ॥
- ॐ प्रभाविन्यै नमः ॥
- ॐ वैद्यविद्यायै नमः ॥
- ॐ चिकित्सायै नमः ॥
- ॐ सुपथ्यायै नमः ॥
- ॐ रोगनाशिन्यै नमः ॥
- ॐ मृगयात्रायै नमः ॥
- ॐ मृगमाम्सायै नमः ॥
- ॐ मृगपद्यायै नमः ॥
- ॐ सुलोचनायै नमः ॥
- ॐ व्याघ्रचर्मणे नमः ॥
- ॐ बन्धुरूपायै नमः ॥
- ॐ बहुरूपायै नमः ॥
- ॐ मदोत्कटायै नमः ॥
- ॐ बन्धिन्यै नमः ॥
- ॐ बन्धुस्तुतिकरायै नमः ॥
- ॐ बन्धायै नमः ॥
- ॐ बन्धविमोचिन्यै नमः ॥
- ॐ श्रीबलायै नमः ॥
- ॐ कलभायै नमः ॥
- ॐ विद्युल्लतायै नमः ॥
- ॐ दृढविमोचिन्यै नमः ॥
- ॐ अम्बिकायै नमः ॥
- ॐ बालिकायै नमः ॥
- ॐ अम्बरायै नमः ॥
- ॐ मुख्यायै नमः ॥
- ॐ साधुजनार्चितायै नमः ॥
- ॐ कालिन्यै नमः ॥
- ॐ कुलविद्यायै नमः ॥
- ॐ सुकलायै नमः ॥
- ॐ कुलपूजितायै नमः ॥
- ॐ कुलचक्रप्रभायै नमः ॥
- ॐ भ्रान्तायै नमः ॥
- ॐ भ्रमनाशिन्यै नमः ॥
- ॐ वात्यालिन्यै नमः ॥
- ॐ सुवृष्ट्यै नमः ॥
- ॐ भिक्षुकायै नमः ॥
- ॐ सस्यवर्धिन्यै नमः ॥
- ॐ अकारायै नमः ॥
- ॐ इकारायै नमः ॥
- ॐ उकारायै नमः ॥
- ॐ एकारायै नमः ॥
- ॐ हुङ्कारायै नमः ॥
- ॐ बीजरूपयै नमः ॥
- ॐ क्लींकारायै नमः ॥
- ॐ अम्बरधारिण्यै नमः ॥
- ॐ सर्वाक्षरमयाशक्त्यै नमः ॥
- ॐ राक्षसार्णवमालिन्यै नमः ॥
- ॐ सिन्धूरवर्णायै नमः ॥
- ॐ अरुणवर्णायै नमः ॥
- ॐ सिन्धूरतिलकप्रियायै नमः ॥
- ॐ वश्यायै नमः ॥
- ॐ वश्यबीजायै नमः ॥
- ॐ लोकवश्यविधायिन्यै नमः ॥
- ॐ नृपवश्यायै नमः ॥
- ॐ नृपसेव्यायै नमः ॥
- ॐ नृपवश्यकरप्रियायै नमः ॥
- ॐ महिषीनृपमाम्सायै नमः ॥
- ॐ नृपज्ञायै नमः ॥
- ॐ नृपनन्दिन्यै नमः ॥
- ॐ नृपधर्मविद्यायै नमः ॥
- ॐ धनधान्यविवर्धिन्यै नमः ॥
- ॐ चतुर्वर्णमयशक्त्यै नमः ॥
- ॐ चतुर्वर्णैः सुपूजितायै नमः ॥
- ॐ गिरिजायै नमः ॥
- ॐ सर्ववर्णमयायै नमः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।