गौरी गणेश पूजन हेतु किसी पात्र में चावल भर कर उसपर कुंकुमादि से अष्टदल या स्वास्तिक बना लें। दो सुपारी में मौली लपेट कर उस पात्र में रख दें एक पात्र आगे में रख लें जिसमें जल-पंचामृत अर्पित करना है और आगे की विधि से पूजा करें । ध्यातव्य मिथिला में गणेशाम्बिका पूजन की परम्परा नहीं है, कलश पूजन में ही विघ्नहर्ता गणेश को समाहित करते हुए “ॐ वरुणाद्धिष्ठित्शान्तिपूर्ण कलश गणेशाय नमः” नाम मंत्र प्रयुक्त होता है, तथापि यज्ञ-अनुष्ठानादि नवाचारवश गणेशाम्बिका पूजन किया जाने लगा है ।
गणेशाम्बिका पूजन अर्थात गौरी गणेश पूजन विधि मंत्र | Ganeshambika Puja No 1
पुष्पाक्षत-दूर्वादि लेकर सर्वप्रथम गणेशाम्बिका का ध्यान करे :
ध्यान
गजाननं भूतगणादि सेवितं कपित्थजम्बूफलचारुभक्षणम्।
उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वरपादपकजम्॥
ॐ नमो देव्यै महादेव्यै शिवायै सततं नमः। नमःप्रकृत्यै भद्रायै नियताः प्रणताः स्मताम्॥
आवाहन
अक्षतपुष्पादि लेकर आवाहन करें :
ॐ हे हेरम्ब त्वमेह्येहि अम्बिकात्र्यम्बकात्मज। सिद्धिबुद्धिपते त्र्यक्ष लक्षभालपितुः पितः॥
ॐ गणानान्त्वा गणपतिᳪ हवामहे प्रियाणान्त्वा प्रियपतिᳪ हवामहे निधीनान्त्वा निधिपतिᳪ हवामहे व्वसो मम। आहमाजानि गर्ब्भधमात्वमजासि गर्ब्भधम्॥
ॐ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन। ससस्त्यस्वकः सुभद्रिकाङ्काम्पीलवासिनीम्॥
ॐ भूर्भुवःस्वः सिद्धि-बुद्धि-सहिताय श्रीमन्महागणाधिपतये नमः गणाधिपतिमावाहयामि॥ ॐभूर्भुवःस्वः गौर्यै नमः गौरी मावाहयामि॥
कहते हुए हाथ के पुष्पाक्षतादि सामने दोने में रख कर दोनों हाथों को उल्टा एकत्र कर स्थापित भावमुद्रा का प्रदर्शन करे, और पुनः मन्त्रोच्चारण करे :
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टंयज्ञᳪ समिमं दधातु। विश्वे देवास इह मादयन्तामों ३ प्रतिष्ठ ॥
इदं अक्षतं ॐ भूर्भुवः स्वः गणेशाम्बिकयोः इहागच्छतं इह तिष्ठतं॥ ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः॥
मम कृतां पूजां गृह्णीतं मम सकुटुम्बस्य सपरिजनस्य च सर्वात्मना कल्याणं च कुरुतं॥
आसन
पुनः सूत्र सहित पुष्पाक्षत लेकर आसनार्थ मंत्र बोले :
ॐ विचित्ररत्नखचितं दिव्यास्तरणसंयुतम्। स्वर्णसिंहासनं चारु गृह्णीष्वसुरपूजित॥
इदं आसनं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥ आवाहित गणेशाम्बिका पर छोड़े दे।
पाद्य
आचमनी या आम्रपल्लव से जल लेकर पाद्यमन्त्रोच्चारण करते हुए जल प्रदान करे :
ॐ सर्वतीर्थसमुदभूतं पाद्यं गन्धादिभिर्युतम्। विघ्नराज ! गृहाणेमं भगवन् ! भक्तवत्सलः॥
पादयोः पाद्यं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
अर्ध्य
चन्दनादि मिश्रित जल पुनः लेकर,मन्त्रोच्चारण पूर्वक अर्घ्य प्रदान करे :-
ॐ गणाध्यक्ष! नमस्तेऽस्तु गृहाण करुणाकर । अर्घ्यं च फल संयुक्तं गन्धपुष्पाक्षतैर्युतम्॥
हस्तयोर्घ्यं ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ॥
आचमन
चन्दन-कर्पूरादि मिश्रित जल पुनः लेकर, मन्त्रोच्चारण पूर्वक आचमन प्रदान करे :
ॐविनायक! नमस्तुभ्यं त्रिदशैरभिवन्दित। गंगोदकेन देवेश कुरुष्वाचमनं प्रभो॥
मुखे आचमनीयं ॐभूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
स्नान
ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्॥ ॐ स्नानीयं जलं भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
दूध,दही,घी,गूड़ और मधु मिश्रित पंचामृत से एकत्र वा पाँचों चीजों से अलग-अलग स्नान करावे, सुविधा के लिए यहाँ दोनों प्रकार के मन्त्रों की चर्चा कर रहे हैं-
दुग्धस्नान
ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयोधाः। पयश्वतीः प्रदिशः सन्तु मह्यम्॥
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम्। पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्॥
इदं दुग्धस्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (दुग्धस्नान करावे)
दधिस्नान
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः। सुरभि नो मुखा करत्प्रणआयुᳪ षि तारिषत्॥
पयस्सतु समुद्भूतं मधुराम्लं शशिप्रभम्। दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यतां॥
इदं दधि स्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (दधि स्नान करावे)
घृतस्नान
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतमवस्य धाम। अनुष्वधमावह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम्॥
नवनीतसमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यतां॥
इदं घृतस्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (घृतस्नान करावे)
मधुस्नान
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः। माध्वीर्नः सन्त्वोषधीः। मधु नक्तमुतोषसो मधुमत्पार्थिवᳪ रजः। मधु द्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमां२ अस्तु सूर्यः माध्वीर्गावो भवन्तु नः॥
पुष्परेणुसमुद्भूतं सुस्वादु मधुरं मधु। तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यतां॥
इदं मधुस्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (मधु स्नान करावें)
शर्करास्नान
ॐ अपा ᳪ रसमुद्वयस सूर्ये सन्त ᳪ समाहितम्। अपा ᳪ रसस्य यो रसस्तं वो गृह्णाम्युत्तमुपयामगृहीतोऽसीन्द्राय त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्॥ इक्षुरससमुद्भूतां शर्करां पुष्टिदां शुभाम्। मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यतां॥ इदं शर्करास्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (शर्करा स्नान करावें)
पञ्चामृत स्नान
ॐ पञ्चामृतं मया नीतं पयो दधि घृतं मधु। शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यतां॥
इदं पञ्चामृतं स्नानं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
शुद्धस्नान
ॐ मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्। तदिदं कल्पितं देव ! स्नानार्थं प्रतिगृह्यताम्॥ ॐ शुद्ध स्नानीयं जलं भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
स्नानांग आचमन
ॐ सर्वतीर्थसमायुक्तं सुगन्धिनिर्मलं जलं। आचम्यतां मया दत्तं गृहाण परमेश्वर॥
इदं स्नानांगाचमनीयं जलं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥
वस्त्रोपवस्त्र
ॐ शीतवातोष्णसन्त्राणं लज्जाया रक्षणं परं। देहालङ्कारणं वस्त्रं अतः शान्तिं प्रयच्छ मे॥
इमे वस्त्रोपवस्त्रे ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
वस्त्रोपवस्त्र के बाद पुनः आचमनीय जल प्रदान करे – वस्त्रोपवस्त्रान्ते पुनराचमनीयं जलं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥
यज्ञोपवीत
ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद्विषीमतः सुरुचोव्वेन आवः | स बुध्न्या उपमाऽअस्यविष्ठाः शतश्चयोनिमशतश्चव्विवः ॥ ॐ नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयं। उपवीतं मया दत्तं गृहाण गणनायक॥ इमे यज्ञोपवीते ॐ भूर्भुवःस्वः गणेशाय नमः ॥
उपवीत के बाद पुनः आचमनीय जल प्रदान करे :- यज्ञोपवीतान्ते पुनराचमनीयं जलं ॐ भूर्भुवःस्वः गणेशाय नमः ॥
चन्दन
ॐ श्रीखण्डचन्दनं दिव्यं गन्धाढ्यं सुमनोहरं। विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम्॥
इदं चन्दनं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (श्वेतचंदन समर्पित करें)
ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीं। ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥
इदं रक्तचन्दनं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (रक्तचंदन समर्पित करें)
ॐ कुङ्कुमं कामदंदिव्यं कामिनीकामसम्भवं। कुङ्कुमेनार्चनं देवं गृहाण परमेश्वर॥
इदं कुङ्कुमम् ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥ (कुंकुम समर्पित करें)
परिमलद्रव्य
ॐ नाना परिमलैर्द्रव्यैर्निर्मितं चूर्णमुत्तमं। अबीरनामकंदिव्यं गन्धं चारु प्रगृह्यतां॥
एतानि नानापरिमलद्रव्याणि ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
(अबीर,हरिद्राचूर्ण इत्यादि विविध परिमल द्रव्य सपर्पित करें)
ॐ सिन्दूरं शोभनं रक्तं सौभाग्यसुखवर्धनम्। शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम्॥
इदं सिन्दूरं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥ (सिन्दूर समर्पित करे।)
अक्षत
ॐ अक्षताश्च सुरश्रेष्ठाः कुङ्कुमाक्ताः सुशोभिताः। मया निवेदिता भक्त्या गृहाण परमेश्वर ॥
इदं अक्षतं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (हरिद्रा मिश्रित अक्षत समर्पित करें)
पुष्प-माला
ॐ माल्यादीनिसुगन्धीनि मालत्यादीनि वै प्रभो। मयाऽहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यतां ॥
इदं पुष्पमाल्यं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (विविधपुष्प एवं पुष्पमाला समर्पित करें)
दूर्वा
ॐ त्वं दूर्वेऽमृतजन्मासि वन्दितासि सुरैरपि। सौभाग्यं सन्ततिं देहि सर्वकार्यकरी भव ॥
दूर्वाङ्कुरान् सुहरितानमृतान् मङ्गलप्रदान्। आनीतांस्तव पूजार्थं गृहाण गणनायक ॥
ॐ काण्डात्काण्डात् प्ररोहन्ती परुषः परुषस्परि। एवानो दूर्वे प्रतनु सहस्रेण शतेन च ॥
दूर्वांकुरान् ॐ भूर्भुवःस्वः गणेशाय नमः ॥ (गणेशजी को 3,5,7 की संख्या में दूर्वा समर्पित करें)
बिल्वपत्र
ॐ अमृतोद्भवं च श्रीवृक्षं शङ्करस्य सदा प्रियम्। बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वर॥
इदं बिल्वपत्रं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥ (बिल्वपत्र समर्पित करें)
शमीपत्र
ॐ शमी शमय मे पापं शमी लोहितकंटका। धारिण्यर्जुनबाणानां रामस्य प्रियवादिनी॥ इदं शमीपत्रं ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः ॥ (शमी पत्र पांच या ग्यारह की संख्या में अर्पित करें)
सुगन्धित तैल-इत्रादि
ॐ चम्पकाशोकवकुलमालतीमोगरादिभिः। वासितं स्निग्धताहेतु तैलं चारु प्रगृह्यतां॥ स्नेहं गृहाण सस्नेह लोकेश्वर दयानिधे। भक्त्या दत्तं मया देव स्नेहं ते प्रतिगृह्यतां॥ सुगन्धित द्रव्यादि ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (विविध सुगन्धित तैल, इत्र आदि समर्पित करें)
धूप
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः। देवानामसि वह्नितम ᳪ सस्नितमं पप्रितमं जुष्टतमं देवहूतमम्॥ ॐ वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः। आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यतां॥ एष धूपः ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
(देवदार धूप, धूना,गूगल,नागरमोथा अथवा अन्य सुगन्धित अगरुआदि धूप दिखावे। ध्यातव्य है कि वांस की तिल्लियों में लपेट कर बनायी गयी अगरबत्तियों का आजकल चलन है, इसका उपयोग कदापि न करें)
दीप
ॐ अग्निर्ज्योतिर्ज्योतिरग्निःस्वाहा सूर्योज्योतिर्ज्योतिः सूर्यः स्वाहा। अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्यो वर्चो ज्योतिर्वर्चः स्वाहा । ज्योतिः सूर्यः सूर्यो ज्योतिः स्वाहा ॥ ॐ साज्यं च वर्तिसंयुक्तं वह्निनायोजितं मया। दीपं गृहाण देवेश त्रैलोक्य तिमिरापहं॥ भक्त्या दीपं प्रयच्छामि देवाय परमात्मने। त्राहि मां निरयाद्घोराद्दीपज्योतिर्नमोऽस्तु ते॥ एष दीपः ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (दीपक दिखावे हाथ अवश्य धोले।)
नैवेद्य
(नैवेद्य को जल प्रोक्षित कर,गन्ध-पुष्पादि से आक्षादित करके,सामने रखकर, चतुष्कोण जल का घेरा लगावे,और मन्त्र बोलते हुए दूर्वा छोड़े)
ॐ नाभ्या आसीदन्तरिक्ष ᳪ शीर्ष्णो द्यौः समवर्तत। पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ अकल्पयन्॥
- ॐ अमृतोपस्तरणमसि स्वाहा ॥
- ॐ प्राणाय स्वाहा ॥
- ॐ अपानाय स्वाहा ॥
- ॐ समानाय स्वाहा ॥
- ॐ उदानाय स्वाहा ॥
- ॐ व्यानाय स्वाहा ॥
- ॐ अमृतापिधानमसि स्वाहा ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च। आहारं भक्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यतां॥
एतानि नाना विधानि नैवेद्यानि ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
नैवेद्यान्ते आचमनीयं जलं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः॥ (नैवेद्य के बाद आचमनीय जल समर्पित करें)
अखण्ड ऋतुफल
अखण्ड(बिना कटा हुआ) मौसमी फल-केला, अंगूर,अमरुद,सेव,नारंगी-जो भी उपलब्ध हो,अर्पित करे। किसी भी पूजन कार्य में मूली,गाजर, चुकन्दर आदि का उपयोग न करे।ये सर्वदा त्याज्य कन्द हैं। शक्करकन्द या मिश्रीकन्द – सुथनी उपयोग में लाया जा सकता है।
ॐ याफलिनीर्याऽफला अपुष्पा याश्च पुष्पिणीः। बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ᳪ ह सः॥
ॐ इदं फलं मया देव स्थापितं पुरतस्तव। तेन मे सफलावाप्तिर्भवेज्जन्मनि चन्मनि ॥
एतानि ऋतुफलानि ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
पुनराचमनीयं जलं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥ (पुनः आचमनीय जल समर्पित करें)
ताम्बूलादि मुखशुद्धि
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत । वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः॥ ॐ पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
मुखवासार्थम् एलालवंगपूगीफलसहितं ताम्बूलं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
(पान,सुपारी,लौंग,इलाइची,कपूर इत्यादि युक्त बीड़ा समर्पित करे।)
दक्षिणा
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्। स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम् ॥ हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः। अनन्तपुण्यफलदमत्तः शान्तिं प्रयच्छ मे॥
कृतायाः पूजायाः साद्गुण्यार्थे दक्षिणाद्रव्यं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
(दक्षिणा स्वरुप यथाशक्ति द्रव्य समर्पित करे)
आरती
ॐ आ रात्रि पार्थिव ᳪ रजः पितुरप्रायि धामभिः। दिवः सदा ᳪ सि बृहती वितिष्ठस आत्वेषं वर्तते तमः॥ ॐ कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम्। आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥ ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः आरार्तिकं समर्पयामि ॥ (कपूर की आरती दिखावे और आरती के बाद थोड़ा जल गिरादे।)
जल : इदं नीराजनं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
पुष्पाञ्जलि
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्। ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः॥ नानासुगन्धि पुष्पाणि यथाकालोद्भवानि च। पुष्पाञ्जलिर्मया दत्तं गृहाण परमेश्वर ॥
एष मंत्र पुष्पाञ्जलिं ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
(दोनों हाथ की अञ्जलि बनाकर पुष्पाञ्जलि समर्पित करें)
प्रदक्षिणा
(व्यावहारिक रुप में, इस कार्य को प्रायः क्रिया समाप्ति के बाद किया जाता है)
ॐ यानि कानि च पापानि जन्मान्तरकृतानि च। तानि सर्वाणि नश्यन्तु प्रदक्षिणं पदे पदे ॥
प्रदक्षिणां ॐ भूर्भुवःस्वः गणेशाम्बिकाभ्यां नमः ॥
प्रार्थना
दूर्वा-पुष्प आदि लेकर :-
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ नमो नमस्ते ॥
भक्तार्तिनाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः नमस्ते रुद्ररुपाय करिरूपाय ते नमः।
विश्वरुपस्वरूपाय नमस्ते ब्रह्मचारिणे भक्तप्रियाय देवाय नमस्तुभ्यं विनायक॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश वरदो भव नित्यमेव॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया।
सम्मोहितं देवि समस्तमेतत् त्वं वै प्रसन्ना भुवि मुक्तिहेतुः॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।