वैदिक शिव पूजन विधि
शिव पूजा में विशेष लाभ हेतु आगे वेद मंत्रों द्वारा भगवान शिव की पूजा विधि दी गयी है जिसे वैदिक शिव पूजन विधि कहा जाता है :
शिवजी का ध्यान
ध्यायेन्नित्यं महेशं रजतगिरि निभं चारु चन्द्रावतंसम् ।
रत्नाकल्पोज्ज्वलांगं परशुमृगवराभीति हस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पंचवक्त्रं त्रिनेत्रम् ॥
ॐ नमस्ते रुद्द्र मन्न्यव ऽउतो त ऽइषवे नमः । बाहुब्भ्यामुत ते नमः ॥
॥ ध्यानपुष्पं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आसन
ॐ या ते रुद्द्र शिवा तनूरघोराऽपापकाशिनी ।
तयानस्तन्न्वाशन्तमया गिरिशन्ताभिचाकशीहि ॥
॥ इदमासनं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
पाद्य
ॐ यामिषुङ्गिरिशन्तहस्ते बिभर्ष्ष्यस्तवे ।
शिवाङ्गिरित्रताङ्कुरुमा हि ᳪ सीः पुरुषञ्जगत् ॥
॥ पादयो: पाद्यं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
अर्घ्य
ॐ शिवेनव्वचसात्त्वागिरिशाच्छाव्वदामसि ।
यथा नः सर्व्वमिज्जगदयक्ष्म ᳪ सुमनाऽअसत् ॥
॥ हस्तयोरर्घ्यं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आचमन
ॐ अद्धयवोचदधिवक्क्ताप्प्रथमोदैव्व्योभिषक्।
अहीँश्च्चसर्व्वाञ्जभयन्त्सर्व्वाश्च्चयातुधान्न्योऽधराचीः परासुव॥
॥ मुखे आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
स्नान
ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ सर्ज्जनीस्थो।
वरुणस्य ऋतसदन्यसि वरुणस्य ऋतसदनमसि वरुणस्य ऋतसदनमासीद्॥
ॐ असौयस्ताम्म्रोऽअरुणऽउतबब्भ्रुः सुमङ्गलः ।
ये चैन ᳪ रुद्द्राऽअभितोदिक्षुश्रिताः सहस्रशोऽवैषा ᳪ हेडऽईमहे ॥
॥ स्नानीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आचमन – स्नानान्ते आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
पय:स्नान
ॐ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा: ।
पयस्वती: प्रदिश: सन्तु मह्यम् ॥
॥ पय:स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – पय: स्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
दधिस्नान
ॐ दधिक्राव्णो ऽअकारिषं जिष्णोरश्वस्य वाजिन: ।
सुरभि नो मुखा करत्प्र ण ऽआयू ᳪ षि तारिषत् ॥
॥ दधिस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – दधिस्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
घृतस्नान
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
॥ घृतस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – घृतस्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
मधुस्नान
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव: । माध्वीर्न: सन्त्वोषधी: ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव ᳪ रज: । मधु द्यौरस्तु न: पिता ॥
मधुमान्नो वनस्पतिर्मधुमाँ२ अस्तु सूर्य: । माध्वीर्गावो भवन्तु न: ॥
॥ मधुस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – मधुस्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥ भूर्भुव: स्व: साम्बसदाशिवाय नम: ॥
शर्करास्नान
ॐ अपा ᳪ रसमुद्वयस ᳪ सूर्ये सन्त ᳪ समाहितम् ।
अपा ᳪ रसस्य यो रसस्तं वो गृह्माम्युत्तममुपयामगृहीतो-
ऽसीन्द्राय त्व जुष्टं गृह्माम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
॥ शर्करास्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – शर्करास्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
पञ्चामृतस्नान
ॐ पञ्च नद्य: सरस्वतीमपि यन्ति सस्रोतस: ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
॥ पञ्चामृतस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – पञ्चामृतस्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
गन्धोदकस्नान
ॐ अ ᳪ शुना ते अ ᳪ शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युत: ॥
॥ गन्धोदकस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदक (हस्तप्रक्षालन करके शुद्धोदक से स्नान कराये) – गन्धोदकस्नानान्ते शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शुद्धोदकस्नान
ॐ शुद्धवाल: सर्वशुद्धवालो मणिवालस्त ऽआश्विना: श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरुपा: पार्जन्याः ॥
॥ शुद्धोदक स्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
वस्त्र
ॐ असौ योऽवसर्प्पति नीलग्ग्रीवो व्विलोहितः।
उतैङ्गोपाऽअदृश्श्रन्नदृश्श्रन्नुदहार्य्यः सदृष्टो मृडयातिनः ॥
॥ इदं वस्त्रं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आचमन – वस्त्रान्ते आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
यज्ञोपवीत
ॐ नमोऽस्तु नीलग्ग्रीवाय सहस्राक्षायमीढुषे।
अथोये ऽअस्य सत्त्वानोऽहन्तेब्भ्योऽकरन्नमः ॥
॥ इमे यज्ञोपवीते ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आचमन – यज्ञोपवीतान्ते आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
उपवस्त्र
ॐ सुजातो ज्योतिषा सह शर्म वरुथमाऽसदत्स्व: ।
वासो अग्ने विश्वरुप ᳪ सं व्यवस्व विभावसो ॥
॥ इदं उपवस्त्रं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आचमन – उपवस्त्रान्ते आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
गन्ध
ॐ प्प्रमुञ्चधन्न्वनस्त्वमुभयोरार्त्क्ज्याम्।
याश्च्च तेहस्तऽइषवः पराता भगवोव्वप ॥
॥ इदं गन्धानुलेपनं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
भस्म
ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने।
स ᳪ सृज्य मातृभिष्टवं ज्योतिष्मान्पुनराऽसदः ॥
अग्निहोत्र समुदभूतं विरजाहोमपाजितम,गृहाण भस्म हे स्वामिन भक्तानां भूतिदाय ॥
सर्वपापहरं भस्म दिव्यज्योति स्समप्रभम्। सर्वक्षेमकरं पुण्यं गृहाण परमेश्वर ॥
॥ इदं भस्मस्नानं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
सुगन्धित द्रव्य
ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥
॥ इदं सुगन्धिद्रव्यं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
अक्षत
ॐ व्रीहयश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे
खल्वाश्व मे प्रियड्गवश्च मेऽणवश्च मे श्यामाकाश्च मे
नीवाराश्च मे गोधूमाश्च मे मसूराश्च मे यज्ञेन कल्पन्ताम् ॥
॥ इदं अक्षतं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
पुष्पमाला
ॐ व्विज्ज्यन्धनुः कपर्द्दिनो व्विशल्ल्यो बाणवाँ२ ऽउत । अनेशन्नस्ययाऽइषवऽआभुरस्यनिषङ्गधिः ॥
॥ इदं पुष्पमाल्यं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
बिल्वपत्र
ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरुथिने च नम:।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुतम् ।
त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥
॥ एतानि बिल्वपत्राणि ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
शमीपत्र
ॐ शन्नो देवीरभिष्टय आपो भवन्तु पीतये। शंयोरभिस्रवन्तु नः ॥
अमंगलानां च शमनीं शमनीं दुष्कृतस्य च ।
दु:स्वप्रनाशिनीं धन्यां प्रपद्येहं शमीं शुभाम् ॥
॥ एतानि शमीपत्राणि ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
नानापरिमलद्रव्य
ॐ अहिरिव भोगै: पर्येति बाहुं ज्याया हेतिं परिबाधमान: ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा ᳪ सं परि पातु विश्वत: ॥
॥ नानापरिमल द्रव्याणि ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
अङ्गपूजा
- ॐ अघोराय नमः पादौ पूजयामि ॥
- ॐ शर्वाय नमः जङ्घे पूजयामि ॥
- ॐ विरूपाक्षाय नमः जानुनी पूजयामि ॥
- ॐ विश्वरूपिणे नमः गुल्फौ पूजयामि ॥
- ॐ त्र्यम्बकाय नमः गुह्यं पूजयामि ॥
- ॐ कपर्दिने नमः नाभिं पूजयामि ॥
- ॐ भैरवाय नमः उदरं पूजयामि ॥
- ॐ शूलपाणये नमः नेत्रे पूजयामि ॥
- ॐ ईशानाय नमः शिर: पूजयामि ॥
- ॐ महेश्वराय नमः सर्वाङ्गं पूजयामि ॥
धूप
ॐ याते हेतिर्म्मीढुष्ट्टमहस्ते बभूव ते धनुः।
तयास्म्मान्निवश्श्वतस्त्वमयक्ष्म्मया परिभुज ॥
॥ एष धूपः ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
दीप
ॐ परि ते धन्न्वनोहेतिरस्म्मान्न्व्वृणक्तु व्विश्श्वतः।
अथोयऽइषुधिस्तवारेऽअस्म्मन्निधेहितम् ॥
॥ एष दीपः ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥ (दीप दिखलाये और हाथ धो ले )
नैवेद्य
ॐ अवतत्त्य धनुष्ट्व ᳪ सहस्राक्षशतेषुधे।
निशीर्य्यशल्ल्यानाम्मुखा शिवोनः सुमना भव ॥
॥ इदं नैवेद्यं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
(नैवेद्य निवेदित करे, तदनन्तर भगवान का ध्यान करके आचमन के लिये जल चढ़ाये )
नैवेद्यान्ते ध्यानम्, ध्यानान्ते आचमनीयं जलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
करोद्वर्तन
ॐ सिञ्चति अप्रि षिञ्चन्त्युत्सिञ्चन्ति पुनन्ति च ।
सुरायै बभ्रूवै मदे किन्त्वो वदति किन्त्व: ॥
॥ करोद्वर्तनार्थे गन्धानुलेपनं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
ऋतुफल
ॐ या: फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी: ।
बृहस्पतिप्रसूतास्ता नो मुञ्चन्त्व ᳪ ह स: ॥
॥ एतानि ऋतुफलानि ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
धतूराफल
ॐ कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि ।
समापो अद्भिररग्मत समोषधिभिरोषधि: ॥
धीरधैर्यपरीक्षार्थं धारितं परमेष्ठिना । धत्तूरं कण्टकाकीर्णं गृहाण परमेश्वर ॥
॥ एतानि धत्तूरफलानि ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
ताम्बूल
ॐ नमस्तऽआयुधायानातताय धृष्ष्णवे।
उभाब्भ्यामुतते नमो बाहुब्भ्यान्तव धन्न्वने ॥
॥ मुखवासार्थे सपूगीफलं ताम्बूलं ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
दक्षिणा
ॐ मानोमहान्तमुतमानोऽअर्ब्भकम्मानऽउक्षन्तमुतमानऽउक्षितम् ।
मानोव्वधीः पितरम्मोतमातरम्मानः प्प्रियास्तन्न्वो रुद्द्ररीरिषः ॥
॥ कृताया: पूजाया: सादुण्यार्थे द्रव्यदक्षिणां ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
आरती
ॐ आ रात्रि पार्थिव ᳪ रज: पितुरप्रायि धामभि: ।
दिव: सदा सिबृहती वितिष्ठस आ त्वेषं वर्तते तम: ॥
इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
॥ कर्पूरार्तिक्यदीपं सादुण्यार्थे द्रव्यदक्षिणां ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
प्रदक्षिणा
ॐ मानोमहान्तमुतमानोऽअर्ब्भकम्मानऽउक्षन्तमुतमानऽउक्षितम् ।
मानोव्वधीः पितरम्मोतमातरम्मानः प्प्रियास्तन्न्वो रुद्द्ररीरिषः ॥
॥ प्रदक्षिणां ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥ (प्रदक्षिणा करे )
पुष्पाञ्जलि
ॐ मानस्तोकेतनये मानऽआयुषिमानो गोषुमानोऽअश्वेषुरीरिषः।
मानोव्वीरान्न्रुद्द्रभामिनोव्वधीर्हविष्म्मन्तः सदमित्त्वा हवामहे ॥
नमः सर्वहितार्थाय जगदाधार हेतवे । साष्टांगोयं प्रणामस्ते प्रयत्नेन मया कृतः॥
पापोहं पाप कर्माहं पापात्मा पाप संभवः। त्राहि मां पार्वतीनाथ सर्वपापहरो भव ॥
पुजां अहं न जानामि त्वं शरणं जगदीश्वरं। सर्व पाप हरो शिव अभयं करोमि महेश्वरं ॥
मङ्गलं भगवान शम्भु मङ्गलं वृषभध्वजः । मङ्गलं पार्वतीनाथो मंगलायतनो शिवः ॥
॥ मन्त्र पुष्पाञ्जलिः ॐ भूर्भुवः स्वः साम्बसदाशिवाय नमः ॥
भगवान शंकर की आरती – जय शिव ओंकारा
जय शिव ओंकारा मन भज शिव ओंकारा ।
ब्रह्मा विष्णु सदा शिव अर्द्धांगी धारा ॥ ॐ जय शिव…॥
॥ ॐ हर हर हर महादेव ॥
एकानन चतुरानन पंचानन राजे । हंसानन गरुड़ासन वृषवाहन साजे ॥ ॐ हर ….. ॥
दो भुज चार चतुर्भुज दसभुज अति सोहे। तीनों रूपनिरखता त्रिभुवन जन मोहे ॥ ॐ हर ….. ॥
अक्षमाला वनमाला रुण्डमाला धारी । चंदन मृगमद चंदा भाले शशिधारी ॥ ॐ हर ….. ॥
श्वेताम्बर पीताम्बर बाघम्बर अंगे । सनकादिक गरुडादिक भूतादिक संगे ॥ ॐ हर ….. ॥
कर के मध्य कमंडलु चक्र त्रिशूल धर्ता । जगकर्ता जगहर्ता जगपालनकर्ता ॥ ॐ हर ….. ॥
ब्रह्मा विष्णु सदाशिव जानत अविवेका। प्रणवाक्षर के मध्ये ये तीनों एका ॥ ॐ हर ….. ॥
काशी में विश्वनाथ विराजत नन्दी ब्रह्मचारी । नित उठि भोग लगावत महिमा अति भारी ॥ ॐ हर ….. ॥
त्रिगुण स्वामि जी की आरती जो कोई नर गावे । कहत शिवानन्द स्वामी मनवांछित फल पावे ॥ ॐ हर ….. ॥
॥ जय शिव ओंकारा ॥ हो मन भज शिव ओंकारा ॥ हो मन रट शिव ओंकारा ॥ हो शिव गले में रुण्डमाला ॥ हो शिव बैल चढ़न वाला ॥ हो शिव पहिरे बघछाला ॥ हो शिव पीते भंग प्याला ॥ हो शिव रहते मतवाला ॥ हो शिव पार्वती प्यारा ॥ हो शिव ऊपर जलधारा ॥ हो शिव भूरी जटा वाला ॥ जटवा में गंग विराजे ॥ मस्तक पर चंद्र विराजे ॥ आसन मृगछाला ॥ ॐ हर हर हर महादेव ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।