यदि हम भगवान श्री राम के अष्टोत्तर शतनाम की चर्चा करें तो अनेकानेक अष्टोत्तर शतनाम स्तोत्र हैं जिनमें से दो प्रमुख श्री राम अष्टोत्तर शतनाम स्तोत्र (यहां पढ़ें राम अष्टोत्तर शतनाम स्तोत्र संस्कृत में (ram ashtottara shatanamavali) यहां दिये गये हैं प्रथम पद्मपुराणोक्त रामाष्टोत्तर शतनाम और द्वितीय आनन्दरामायणोक्त रामाष्टोत्तर शतनाम स्तोत्र।
यहां पढ़ें राम अष्टोत्तर शतनाम स्तोत्र संस्कृत में – ram ashtottara shatanamavali
ध्यानम्
श्रीराघवं दशरथात्मजमप्रमेयं
सीतापतिं रघुकुलान्वयरत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥
वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे
मध्ये पुष्पकमासने मणिमये वीरासने सुस्थितम् ।
अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनिभ्यः परं
व्याख्यान्तं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥
पद्मपुराणोक्त राम अष्टोत्तर शतनाम स्तोत्र
ॐ श्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः ।
राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥१॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः ।
विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥२॥
बालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः ।
सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥३॥
कौसलेयः खरध्वंसी विराधवधपण्डितः ।
विभीषणपरित्राता हरकोदण्डखण्डनः ॥४॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः ।
जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥५॥
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम् ।
दूषणत्रिशिरो हन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥६॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः ।
त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥७॥
अहल्याशापशमनः पितृभक्तो वरप्रदः ।
जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥८॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः ।
जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥९॥
सर्वदेवादिदेवश्च मृतवानरजीवनः ।
मायामारीचहन्ता च महादेवो महाभुजः ॥१०॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः ।
महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥११॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः ।
आदिदेवो महादेवो महापूरुष एव च ॥१२॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः ।
स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥१३॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः ।
मायामानुषचारित्रो महादेवादिपूजितः ॥१४॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः ।
श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥१५॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः ।
शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥१६॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः ।
परं ज्योतिः परंधाम पराकाशः परात्परः ॥१७॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
॥ इति श्री पद्मपुराणे रामाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
आनन्दरामायणोक्त
विष्णुदास उवाच
गुरो ते प्रष्टुमिच्छामि तत्त्वं वद सविस्तरम् ।
कुम्भोदरेण मुनिना यत्स्तोत्रं समुदीरितम् ॥१॥
अष्टोत्तरशतं नाम्नां राघवस्य शुभप्रदम् ।
श्रवणे तस्य मे प्रीतिर्जाताऽस्ति कथयस्व तत् ॥२॥
श्रीरामदास उवाच
शृणु शिष्य महाबुद्धे सम्यक् पृष्टं त्वया मम ।
अष्टोत्तरशतं नाम्नां राघवस्य वदाम्यहम् ॥३॥
सर्वेश्वरः सर्वमयः सर्वभूतोपकारकः ।
सर्वेषामुकारार्थं यः साकारो निराकृतिः ॥४॥
स भवत्येव लोकेऽस्मिन् संसारभयनाशनः ।
यदा यदा हि लोकानां भयमुत्पद्यते तदा ॥५॥
अवतीर्याकरोच्छ्रीमान् दुष्टदैत्यविमर्द्दनम् ।
मत्स्यकूर्मवराहादिरूपेण परमार्थदृक् ॥६॥
तत्कालेषु च सर्वेषु सर्वेषामुपकारकृत् ।
साधूनां समचित्तानां भक्तानां भक्तवत्सलः ॥७॥
उपकर्तुं निराकारः सदाकारेण जायते ।
अजोऽयं जायतेऽनन्तो विश्रुतो भूतभावनः ॥८॥
तदा तदाऽवतरति भक्तानामनुकम्पया ।
क्षीराब्धौ देवदेवेशो लक्ष्मीनारायणो विभुः ॥९॥
आशेषैः शङ्खचक्राभ्यां देवैर्ब्रह्मादिभिः सह ।
शेषोऽभूल्लक्ष्मणो लक्ष्मीर्जानकी शङ्खचक्रके ॥१०॥
जातौ भरतशत्रुघ्नौ देवाः सर्वेऽपि वानराः ।
आसन् पुरैव सर्वेऽपि देवानां भयशान्तये ॥११॥
तत्र नारायणो देवः श्रीराम इति विश्रुतः ।
सर्वलोकोपकाराय भूमौ स्वयमवातरत् ॥१२॥
ध्यानमात्रेण देवेशो महापातकनाशकृत् ।
कीर्तनश्रवणाभ्यां च हत्याकोटिनिवारणः ॥१३॥
कलौ स कीर्तनेनैव सर्वपापं व्यपोहति ।
रामरामेति रामेति ये वदन्त्यतिपापिनः ॥१४॥
पापकोटिसहस्रेभ्यस्तानुद्धरति नान्यथा ।
अष्टोत्तरशतं नाम्नां तस्य स्तोत्रं वदाम्यहम् ॥१५॥
विनियोग : ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो देवता ॥ ॐ बीजम् । नमः शक्तिः । श्रीरामचन्द्रः कीलकम् । श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥
षडङ्गन्यासः
ॐ नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः ॥
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा ॥
ॐ नमो भगवते जानकीवल्लभाय शिखायै वषट् ॥
ॐ नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम् ॥
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट् ॥
ॐ नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् ॥
अङ्गुलीन्यासः
ॐ नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः ॥
ॐ नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः ॥
ॐ नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः ॥
ॐ नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः ॥
ॐ नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः ॥
ॐ नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः ॥
अथ ध्यानम्
मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं
शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम् ।
वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं
रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् ॥१६॥
अथ स्तोत्रम्
ॐ सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः ।
नमः सहस्रहस्ताय सहस्रचरणाय च ॥१७॥
नमो जीमूतवर्णाय नमस्ते विश्वतोमुख ।
अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने ॥१८॥
नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः ।
नमो मूलप्रकृतये देवानां हितकारिणे ॥१९॥
नमस्ते सर्वलोकेश सर्वदुःखनिषूदन ।
शङ्खचक्रगदापद्मजटामुकुटधारिणे ॥२०॥
नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः ।
ॐ नमो वासुदेवाय नमो दशरथात्मज ॥२१॥
नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय च ।
नमः कारुण्यरूपाय कैकेयीप्रियकारिणे ॥२२॥
नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते ।
यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक ॥२३॥
नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे ।
नमस्ते रामचन्द्राय नमो नारायणाय च ॥२४॥
नमस्ते रामचन्द्राय माधवाय नमो नमः ।
गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने ॥२५॥
नमस्ते विष्णुरूपाय रघुनाथाय ते नमः ।
नमस्तेऽनाथनाथाय नमस्ते मधुसूदन ॥२६॥
त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः ।
वामनाय नमस्तुभ्यं नमस्ते राघवाय च ॥२७॥
नमो नमः श्रीधराय जानकीवल्लभाय च ।
नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः ॥२८॥
नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे ।
नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज ॥२९॥
नमो नमस्ते काकुत्स्थ नमो दामोदराय च ।
विभीषणपरित्रातर्नमः सङ्कर्षणाय च ॥३०॥
वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय ।
प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ॥३१॥
सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम ।
अधोक्षज नमस्तेऽस्तु सप्ततालहराय च ॥३२॥
खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः ।
अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ॥३३॥
जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय ।
उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय च ॥३४॥
नमो बालिप्रहरण नमः सुग्रीवराज्यद ।
जामदग्न्यमहादर्पहराय हरये नमः ॥३५॥
नमो नमस्ते कृष्णाय नमस्ते भरताग्रज ।
नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ॥३६॥
अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित ।
नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ॥३७॥
अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः ।
नमः पूर्णाय रम्याय माधवाय चिदात्मने ॥३८॥
अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने ।
नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ॥३९॥
सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने ।
नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ॥४०॥
नमः कबन्धहन्त्रे च वालिहन्त्रे नमोऽस्तु ते ।
नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ॥४१॥
अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम्
एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ॥४२॥
प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज ।
तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ॥४३॥
तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्।
यावन्नामाष्टकशतं पुरुषो न हि कीर्तयेत् ॥४४॥
तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते ।
यावच्छ्रीरामचन्द्रस्य शतनाम्नां न कीर्तनम् ॥४६॥
तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम् ।
यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ॥४७॥
कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा ।
अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ॥४८॥
ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति ।
रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ॥४९॥
दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम् ।
पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ॥५०॥
श्रुतिस्मृतिपुराणेतिहासागमशतानि च ।
अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ॥५१॥
अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम् ।
अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ॥५२॥
पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात् ।
स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ॥५३॥
कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः ।
स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ॥५४॥
॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मीकीये यागकाण्डे श्रीरामनामाष्टोत्तरशतनामस्तोत्रं नाम पञ्चमः सर्गः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।