नमक चमक पाठ विधि
॥ श्रीगुरुभ्यो नमः ॥
॥ श्रीमहागणाधिपतये नमः ॥
॥ शिवरहस्योक्त गणेशकृत रुद्रनमक चमकम् ॥
ततः प्रणम्य बहुधा कृतांजलिपुटः प्रभुं ।
शंभु स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥
गणाधीश उवाच
॥ नमकः ॥
नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे ।
नमस्ते चंद्रचूडायाप्युतोत इषवे नमः ॥१॥
नमस्ते पार्वतीकान्त नमस्ते मेरुधन्वने ।
नमस्ते भगवान् शंभो बाहुभ्यामुत ते नमः ॥२॥
इषुः शिवतमा या ते तया मृडय रुद्र मां ।
शिवं धनुर्यदद्भूव तेनापि मृडयाधुना ॥३॥
शरव्या या शिवतमा तयापि मृडया प्रभो ।
या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥४॥
तयाभिचाकशीहि त्वं तनुवा मामुमापते ।
अघोरयापि तनुवा रुद्राद्या पापकाशिनी ॥५॥
या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।
गिरिशन्तं महारुद्र हस्ते यामिषु मस्तवे ॥६॥
बिभर्षि तां गिरित्राद्य शिवां कुरु शिवांपते ।
शिवेन वचसा रुद्र नित्यं त्वाच्छादयामसि ॥७॥
त्वद्भक्तिपरिपूतांगं मा हिंसीः पुरुषं जगत् ।
यन्नः शर्व जगत्सर्वमयक्ष्म सुमनाभवत् ॥८॥
यथा तथाव मां रुद्र तदन्यदपि मे प्रभो ।
रुद्र त्वं प्रथमो दैव्यो भिषक् पाप विनाशकः ॥९॥
अधिवक्ताध्यवोचन्मा भवलिंगार्चकं मुदा ।
अहीन् सर्वान्यातुधान्यः सर्वा अप्यद्य जंभयन् ॥१०॥
असौ ताम्रोऽरुणो बभ्रुः नीलग्रीवो सुमंगलः ।
विलोहितोऽस्त्ययं शंभो त्वदधिष्ठानमेव हि ॥११॥
नमो नमस्ते भगवन्नीलग्रीवाय मीढुषे ।
सहस्राक्षाय शुद्धाय सच्चिदानन्द मूर्तये ॥१२॥
उभयोरार्लियोर्ज्याया धन्वनस्तां प्रमुंचतां ।
संप्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥१३॥
अस्मद्भय विनाशार्थमधुनाभयद प्रभो ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥१४॥
अवतत्य धनुस्तत्वं सहस्राक्ष शतेषुधे ।
मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥१५॥
विज्यं धनुरिदं भूयाद्विशल्यो बाणवानपि ।
अनेशन्निषवोऽप्यस्याप्याभुरस्य निषंगधिः ॥१६॥
कपर्दिनो महेशस्य यदि नाभूर्निषंगदीः ।
इषवोऽपि समर्थाश्चेत्साग्रत्वे न भयं भवेत् ॥१७॥
या ते हेतिर्धनुर्हस्ते मीढुष्टुम बभूव या ।
तयास्मान्विश्वतस्तेन पालय त्वमयक्ष्मया ॥१८॥
अनाततायायुधाय नमस्ते धृष्णवे नमः ।
बाहुभ्यां धन्वने शंभो नमो भूयो नमो नमः ॥१९॥
परि ते धन्वनो हेतिर्विश्वतोऽस्मान् वृणक्तु सः ।
इषुधिस्तव यस्तावदस्मदारे निधेहि तम् ॥२०॥
हिरण्य बाहवे तुभ्यं सेनान्ये ते नमो नमः।
दिशां च पतये तुभ्यं पशूनां पतये नमः ॥२१॥
त्विषीमते नमस्तुभ्यं नमस्सस्पंजरायते ।
नमः पथीनां पतये बभ्लुषाय नमो नमः ॥२२॥
नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।
नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥२३॥
पुष्टानां जगते तुभ्यं जगतां पतये नमः ।
संसारहेतिरूपाय रुद्रायाप्याततायिने ॥२४॥
क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।
अहंत्याय नमस्तुभ्यं वनानां पतये नमः ॥२५॥
रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।
कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥२६॥
तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।
ओषधीनां च पतये नमस्तुभ्यं महात्मने ॥२७॥
उच्चैर्घोषाय धीराय धीराक्रन्दयते नमः ।
पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ॥२८॥
धावते धवलायापि सत्वानां पतये नमः ।
नमस्ते सहमानाय तुभ्यं विव्याधिने नमः ॥२९॥
आव्याधिनीनां पतये ककुभाय निषंगिणे ।
सेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥३०॥
तस्कराणां च पतये वंचते परिवंचते ।
स्तायूनां पतये तुभ्यं नमस्तेस्तु निचेरवे ॥३१॥
नमः परिचरायापि महारुद्राय ते नमः ।
आरण्यानां च पतये मुष्णतां पतये नमः ॥३२॥
उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।
कुलुंचानांच पतये नमस्तेस्तु भवाय च ॥३३॥
नमो रुद्राय शर्वाय तुभ्यं पशुपतये नमः ।
नमः उग्राय भीमाय नम ऽअग्रेवधाय च ॥ ३४॥
नमो दूरेवधायापि नमो हन्त्रे नमो नमः ।
हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥३५॥
नमस्ते शितिकंठाय नमस्तेस्तु कपर्दिने ।
नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥३६॥
गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
नमस्ते शंभवे तुभ्यं मयोभव नमोस्तुते ॥३७॥
मयस्कर नमस्तुभ्यं शंकराय नमो नमः ।
नमः शिवाय शर्वाय नमः शिवतराय च ॥३८॥
नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।
अवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥३९॥
नम ऽउत्तरणायापि हरायार्ताय ते नमः ।
आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥४०॥
नमः शष्प्याय फेन्याय सिकत्याय च नमो नमः ।
प्रवाह्याय नमस्तेऽस्तु ह्रस्वायास्तु नमो नमः ॥४१॥
वामनाय नमस्तेऽस्तु नमोऽस्तु बृहते नमः ।
वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥४२॥
संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।
प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥४३॥
शीघ्रियाय नमस्तुभ्यं शीभ्याय च नमो नमः ।
नम ऽऊर्व्याय सूर्व्यायप्यवस्वन्याय ते नमः ॥४४॥
स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।
ज्येष्ठाय नमस्तुभ्यं कनिष्ठाय च ते नमः ॥४५॥
पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।
मध्यमाय नमस्तुभ्यमफगल्फाय ते नमः ॥४६॥
जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।
सोभ्याय प्रतिसर्याय याम्याय च नमो नमः ॥४७॥
क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।
उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥४८॥
श्लोक्याय चा वसान्यायावस्वन्याय च ते नमः ।
नमो वन्याय कक्ष्याय मौंज्याय च नमो नमः ॥४९॥
श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।
आशुषेणाय शूराय नमोऽस्त्वाशुरथाय च ॥५०॥
वरूथिने वर्मिणे च बिल्मिने च नमो नमः ।
प्रहिताय नमस्तुभ्यं धृष्णवे प्रहिताय च ॥५१॥
पाराय पारविंदाय नमस्तीक्ष्णेषवे नमः ।
सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥५२॥
नमः श्रुत्याय पथ्याय नमः काट्याय ते नमः ।
नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥५३॥
नमो नाद्याय भव्याय वैशन्ताय च ते नमः ।
अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥५४॥
अवर्ष्याय च वर्ष्याय च मेघ्याय च नमो नमः ।
विद्युत्याय नमस्तुभ्यमीन्द्रीयाय नमो नमः ॥५५॥
आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।
रेष्म्याय च नमस्तुभ्यं वास्तव्याय च ते नमः ॥५६॥
वास्तुपाय नमस्तेऽस्तु नमः सोमाय ते नमः ।
नमो रुद्राय ताम्रायाप्यरुणाय च ते नमः ॥५७॥
नम उग्राय भीमाय नमः शंगाय ते नमः ।
नमस्तीर्थ्यायान कूल्याय सिकत्याय च ते नमः ॥५८॥
प्रवाह्याय नमस्तुभ्यमिरिण्याय च ते नमः।
नमस्ते चंद्रचूडाय प्रपथ्याय च ते नमः ॥५९॥
किंशिलाय नमस्तेस्तु क्षयणाय च ते नमः ।
कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥६०॥
नमो गोष्याय गृह्याय ग्रहाणां पतये नमः ।
नमस्तल्प्याय गेहाय गुहावासाय ते नमः ॥६१॥
काट्याय गह्वरेष्ठाय हृदयाय च ते नमः ।
निवेष्याय नमस्तुभ्यं पांसव्याय च ते नमः ॥६२॥
रजस्याय नमस्तुभ्यं परात्परतराय च ।
नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥६३॥
हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।
नम ऊर्म्याय सूर्म्याय पर्याय च नमो नमः ॥६४॥
नमोऽपगुरमाणाय पर्णशद्याय ते नमः ।
अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥६५॥
विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।
त्रियंबकाय रुद्राय गिरिजापतये नमः ॥६६॥
मणिकोटीरकूटस्थ कान्तिदीप्ताय ते नमः ।
वेदवेदान्तवेद्याय वृषारूढाय ते नमः ॥६७॥
अविज्ञेयस्वरूपाय सुन्दराय नमो नमः।
उमाकान्तनमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥६८॥
हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।
नमो हिरण्यरूपाय रूपातीताय ते नमः ॥६९॥
हिरण्यपतये तुभ्यं अंबिकापतये नमः ।
तदुमापतये तुभ्यं नमः पापप्रणाशक ॥७०॥
मीढुष्टमाय भर्गाय कद्रद्राय प्रचेतसे ।
तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥७१॥
अपारकल्याणगुणार्णवाय श्री नीलकंठाय निरंजनाय ।
कालान्तकायापि-नमोनमस्ते दिक्कालरूपाय नमोनमस्ते ॥७२॥
वेदान्तवेदिस्तुतसद्गुणाय गुणप्रवीण गुणाश्रयाय ।
श्रीविश्वनाथाय नमोनमस्ते काशीनिवासाय नमोनमस्ते ॥७३॥
अजातसौन्दर्यसुधानिधान समृद्धिरूपाय शिवाधवाय ।
धाराधराकार नमो नमस्ते धारा स्वरूपाय नमो नमस्ते ॥७४॥
नीहारतारकरकाकराग प्रकारहाराप्रतिहारकाय ।
वीरेश्वरापारदयानिधान पाहिप्रभो पाहि नमो नमस्ते ॥७५॥
॥स्वस्ति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्धे गणेशकृत रुद्राध्याय स्तुतिर्नाम दशमः॥ साम्बसदाशिवार्पणमस्तु ॥