नवग्रहों के वैदिक मंत्र छन्दोगी
- सूर्य – ॐ उदुत्यञ्जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
- चन्द्र – ॐ सन्ते पयांसि समयन्तुवाजाः संवृष्ण्यान्यभिमातिषाहः आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानिधिष्व॥
- मङ्गल – ॐ अग्निर्मूर्द्धा दिवः ककुत्पतिः पृथिव्या अयम् । अपां रेतांसि जिन्वति ॥
- बुध – ॐ अग्ने विवश्वदुषसश्चित्रां राध्नो अमर्त्य आदाशुषे । जातवेदो वहात्वमद्या देवो उषर्बुधः ॥
- बृहस्पति – ॐ बृहस्पते परिदीयारथेन रक्षोहामित्राँ अपबाधमानः प्रभञ्जत्सेना: प्रमृणो युधाजयन्नस्माकं मेध्यविता रथानाम् ॥
- शुक्र – ॐ शुक्रन्ते अन्यद्यजन्ते अन्यद्विषुरूपे अहनी द्यौरिवासि विश्वाहि माया। अवासि स्वधावन् भद्रा ते पूषन्निह रातिरस्तु ॥
- शनि – ॐ शन्नो देवीरभिष्टये शन्नो भवन्तु पीतये संयोरभिस्रवन्तु नः ॥
- राहु – ॐ कयानचित्र आभुवदूती सदावृधः सखा। कया शचिष्ठ्या वृता ॥
- केतु – ॐ केतु कृण्वन्न केतवे पेशोमर्या अपेशसे। समुषद्भिरजायथाः ॥
नवग्रहों के पौराणिक मंत्र
- सूर्य : जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्। तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥
- चन्द्र : दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥
- मङ्गल : धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम्॥३॥
- बुध : प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम्॥४॥
- गुरु : देवानाञ्च ऋषीणां च गुरुं काञ्चनसन्निभम्। बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्॥५॥
- शुक्र : हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम्। सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम्॥६॥
- शनि : नीलाञ्जनसमाभासं रविपुत्रं यमाग्रजम्। छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्॥७॥
- राहु : अर्द्धकायं महावीर्यं चन्द्रादित्यविमर्दनम्। सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम्॥८॥
- केतु : पलाशपुष्पसङ्काशं तारकाग्रहमस्तकम्।रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्॥९॥
नवग्रहों के तांत्रिक मंत्र
- सूर्य : ॐ ह्रां ह्रीं हौं सः सूर्याय नमः॥
- चन्द्र : ॐ श्रां श्रीं श्रौं सः चन्द्रमसे नमः॥
- मङ्गल : ॐ क्रां क्रीं क्रौं सः भौमाय नमः॥
- बुध : ॐ ब्रां ब्रीं ब्रौं सः बुधाय नमः॥
- गुरु : ॐ ग्रां ग्रीं ग्रौं सः गुरवे नमः॥
- शुक्र : ॐ द्रां द्रीं द्रौं सः शुक्राय नमः॥
- शनि : ॐ प्रां प्रीं प्रौं सः शनये नमः॥
- राहु : ॐ भ्रां भ्रीं भ्रों सः राहवे नमः॥
- केतु : ॐ स्रां स्रीं स्रों सः केतवे नमः॥
नवग्रहों के तांत्रिक मंत्र के प्राकारान्तर भी देखे जाते हैं। इस प्रकार ऊपर नवग्रहों के वैदिक, पौराणिक, तांत्रिक आदि सभी मंत्र दिये गये हैं। नवग्रह शांति हेतु इन मंत्रों प्रयोग जप, हवन हेतु किया जाता है। मंत्रों के साथ नवग्रह स्तोत्र और नवग्रह कवच का भी प्रयोग किया जाता है। नवग्रह के स्तोत्र, कवच आदि आगे दिये गये हैं। पढ़ने के लिये “आगे पढ़ें ….” पर क्लिक करें।