दैवज्ञ सूर्य पंडित द्वारा रचित चौदहवीं शताब्दी का संस्कृत साहित्य की अप्रतिम रचना “रामकृष्ण विलोम काव्यम्” (रामकृष्णविलोमकाव्यं) एक बहुत ही रोचक व दुर्लभ काव्य रचना है। इस कविता में ४० छंद हैं, जिन्हें एक यथावत पढ़ने से रामायण और विलोम करके पढ़ने से महाभारत के रूप में पढ़ा जाता है। यहां दोनों रूप में ही उपलब्ध है। यहां रामकृष्ण विलोम काव्य (ramakrishna viloma kavyam) संस्कृत में दिया गया है।
रामकृष्ण विलोम काव्य – ramakrishna viloma kavyam
तं भूसुतामुक्तिमुदारहासं
वन्दे यतो भव्यभवं दयाश्रीः ।
श्रीयादवं भव्यभतोयदेवं
संहारदामुक्तिमुतासुभूतम् ॥१॥
चिरं विरंचिर्न चिरं विरंचिः
साकारता सत्यसतारका सा ।
साकारता सत्यसतारका सा
चिरं विरंचिर्न चिरं विरंचिः ॥२॥
तामसीत्यसति सत्यसीमता माययाक्षमसमक्षयायमा ।
माययाक्षसमक्षयायमा तामसीत्यसति सत्यसीमता ॥३॥
का तापघ्नी तारकाद्या विपापा त्रेधा विद्या नोष्णकृत्यं निवासे ।
सेवा नित्यं कृष्णनोद्या विधात्रे पापाविद्याकारताघ्नी पताका ॥४॥
श्रीरामतो मध्यमतोदि येन धीरोऽनिशं वश्यवतीवराद्वा ।
द्वारावतीवश्यवशं निरोधी नयेदितो मध्यमतोऽमरा श्रीः ॥५॥
कौशिके त्रितपसि क्षरव्रती योऽददाद्ऽद्वितनयस्वमातुरम् ।
रन्तुमास्वयन तद्विदादयोऽतीव्ररक्षसि पतत्रिकेशिकौ ॥६॥
लम्बाधरोरु त्रयलम्बनासे त्वं याहि याहि क्षरमागताज्ञा ।
ज्ञातागमा रक्ष हि याहि या त्वं सेना बलं यत्र रुरोध बालम् ॥७॥
लङ्कायना नित्यगमा धवाशा साकं तयानुन्नयमानुकारा ।
राकानुमा यन्ननु यातकंसा शावाधमागत्य निनाय कालम् ॥८॥
गाधिजाध्वरवैरा ये तेऽतीता रक्षसा मताः ।
तामसाक्षरतातीते ये रावैरध्वजाधिगाः ॥९॥
तावदेव दया देवे यागे यावदवासना ।
नासवादवया गेया वेदे यादवदेवता ॥१०॥
सभास्वये भग्नमनेन चापं कीनाशतानद्धरुषा शिलाशैः ।
शैलाशिषारुद्धनताशनाकी पञ्चानने मग्नभये स्वभासः ॥११॥
न वेद यामक्षरभामसीतां का तारका विष्णुजितेऽविवादे ।
देवाविते जिष्णुविकारता का तां सीमभारक्षमयादवेन ॥१२॥
तीव्रगोरन्वयत्रार्यो वैदेहीमनसो मतः ।
तमसो न महीदेवैर्यात्रायन्वरगोव्रती ॥१३॥
वेद या पद्मसदनं साधारावततार मा ।
मारता तव राधा सा नन्द सद्मप यादवे ॥१४॥
शैवतो हननेऽरोधी यो देवेषु नृपोत्सवः ।
वत्सपो नृषु वेदे यो धीरोऽनेन हतोऽवशैः ॥१५॥
नागोपगोऽसि क्षर मे पिनाके नायोऽजने धर्मधनेन दानम् ।
नन्दानने धर्मधने जयो ना केनापि मे रक्षसि गोपगो नः ॥१६॥
ततान दाम प्रमदा पदाय नेमे रुचामस्वनसुन्दराक्षी ।
क्षीरादसुं न स्वमचारु मेने यदाप दाम प्रमदा नतातः ॥१७॥
तामितो मत्तसूत्रामा शापादेष विगानताम् ।
तां नगाविषदेऽपाशा मात्रासूत्तमतो मिता ॥१८॥
नासावद्यापत्रपाज्ञाविनोदी धीरोऽनुत्या सस्मितोऽद्याविगीत्या ।
त्यागी विद्यातोऽस्मि सत्त्यानुरोधी दीनोऽविज्ञा पात्रपद्यावसाना ॥१९॥
संभावितं भिक्षुरगादगारं याताधिराप स्वनघाजवंशः ।
शवं जघान स्वपराधिताया रङ्गादगारक्षुभितं विभासम् ॥२०॥
तयातितारस्वनयागतं मा लोकापवादद्वितयं पिनाके ।
केनापि यं तद्विदवाप कालो मातंगयानस्वरतातियातः ॥२१॥
शवेऽविदा चित्रकुरङ्गमाला पञ्चावटीनर्म न रोचते वा ।
वातेऽचरो नर्मनटीव चापं लामागरं कुत्रचिदाविवेश ॥२२॥
नेह वा क्षिपसि पक्षिकंधरा मालिनी स्वमतमत्त दूयते ।
ते यदूत्तमतम स्वनीलमाराधकं क्षिपसि पक्षिवाहने ॥२३॥
वनान्तयानस्वणुवेदनासु योषामृतेऽरण्यगताविरोधी ।
धीरोऽवितागण्यरते मृषा यो सुनादवेणुस्वनयातनां वः ॥२४॥
किं नु तोयरसा पम्पा न सेवा नियतेन वै ।
वैनतेयनिवासेन पापं सारयतो नु किम् ॥२५॥
स नतातपहा तेन स्वं शेनाविहितागसम् ।
संगताहिविनाशे स्वं नेतेहाप ततान सः ॥२६॥
कपितालविभागेन योषादोऽनुनयेन सः ।
स नये ननु दोषायो नगे भाविलतापिकः ॥२७॥
ते सभा प्रकपिवर्णमालिका नाल्पकप्रसरमभ्रकल्पिता ।
ताल्पिकभ्रमरसप्रकल्पना कालिमर्णव पिक प्रभासते ॥२८॥
रावणेऽक्षिपतनत्रपानतेनाल्पकभ्रमणमक्रमातुरम् ।
रन्तुमाक्रमणमभ्रकल्पना तेन पात्रनतपक्षिणे वरा ॥२९॥
दैवे योगे सेवादानं शङ्का नाये लङ्कायाने ।
नेयाकालं येनाकाशं नन्दावासे गेयो वेदैः ॥३०॥
शङ्कावज्ञानुत्वनुज्ञावकाशं याने नद्यामुग्रमुद्याननेया ।
याने नद्यामुग्रमुद्याननेया शंकावज्ञानुत्वनुज्ञावकाशम् ॥ ३१॥
वा दिदेश द्विसीतायां यं पाथोयनसेतवे ।
वैतसेन यथोपायंयन्तासीद्ऽविशदे दिवा ॥३२॥
वायुजोऽनुमतो नेमे संग्रामेऽरवितोऽह्नि वः ।
वह्नितो विरमे ग्रासं मेनेऽतोऽमनुजो युवा ॥३३॥
क्षताय मा यत्र रघोरितायुरङ्कानुगानन्यवयोऽयनानि ।
निनाय यो वन्यनगानुकारं युतारिघोरत्रयमायताक्षः ॥३४॥
तारके रिपुराप श्रीरुचा दाससुतान्वितः ।
तन्वितासु सदाचारु श्रीपुरा पुरि के रता ॥३५॥
लङ्का रङ्कांगराध्यासं याने मेया काराव्यासे ।
सेव्या राका यामे नेया संध्यारागाकारं कालम् ॥३६॥
॥ इति श्रीदैवज्ञपण्डित सूर्यकवि विरचितं विलोमाक्षररामकृष्णकाव्यं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।