सरस्वती पूजा विधि मंत्र सहित
पूजा स्थान पर व्यवस्थित सामग्रियों के साथ बैठें । धूप-दीप जला लें । पवित्रीकरण – दिग्बंधन – स्वस्तिवाचन – पञ्चदेवता और विष्णु पूजन करके संकल्प करें। संकल्प हेतु त्रिकुशा, पान, सुपारी, तिल, जल, पुष्प, चंदन, द्रव्य आदि लेकर संकल्प मंत्र पढ़ें :
संकल्प
हाथ में त्रिकुशा-तिल-जल-पान-सुपारी-पुष्प-चंदन-द्रव्यादि लेकर सरस्वती पूजा का संकल्प करे :
संकल्प मंत्र : “ॐ विष्णुर्विष्णुर्विष्णुः अद्यैतस्य (रात मे : अस्यां रात्र्यां कहे) मासोतमे मासे माघे मासे शुक्ले पक्षे पञ्चम्यां तिथौ ………. वासरे ………… गोत्रस्य मम श्री ………… शर्मणः (वर्मणः/गुप्तः) सपरिवारस्य (विद्यालय में या सामूहिक हो तो – नाना गोत्राणां नानानामधेयानां अध्यापकानां छात्राणां च) उपस्थित शरीराविरोधेन चतुर्वर्ग फलप्राप्ति पूर्वक निर्विघ्न्तया सकल शास्त्र ज्ञान प्राप्ति कामः यथोपलब्ध पूजनसामग्रीभिः साङ्ग सवाहन सपरिवारायाः भगवत्याः श्री सरस्वत्याः पूजनं अहं करिष्ये॥”
संकल्प मुख्य रूप से व्यक्तिगत/पारिवारिक पूजा की दी गयी है किन्तु विद्यालयादि – संस्थानों में सामूहिक पूजा करनी हो तो उसके लिये संकल्प में शब्द प्रयोग का विशेष रूप से संकेत कर दिया गया है। संकल्पद्रव्य कलश के समक्ष भूमि पर रख कर कलशस्थापन – पूजन करे। तत्पश्चात नवग्रह, दशदिक्पाल आदि की पूजा कलश अथवा पुंगीफल या अष्टदल आदि पर करे :
नवग्रह पूजन
- अक्षत : ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहाः इहागच्छत इह तिष्ठत॥
- जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- गंध (चंदन) : इदं गन्धं ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- पुष्प : इदं पुष्पं ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- अक्षत : इदं अक्षतं ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- धूप : एष धूपः ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- दीप : एष दीपः ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- नैवेद्य : इदं नैवेद्यं ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- जल : इदमाचमनीयं पुनराचमनीयं ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
- पुष्पांजलि : एष पुष्पांजलिः ॐ साधिदैवत सप्रत्यधिदैवत विनायकादि पंचकसहित सूर्यादि नवग्रहेभ्यो नमः ॥
दशदिक्पाल पूजन
- अक्षत : ॐ इन्द्रादिदशदिक्पालाः इहागच्छत इह तिष्ठत ॥
- जल : एतानि पाद्यार्घाचमनीयस्नानीयपुनराचमनीयानि ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- गंध (चंदन) : इदं गन्धं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- पुष्प : इदं पुष्पं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- अक्षत : इदं अक्षतं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- धूप : एष धूपः ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- दीप : एष दीपः ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- नैवेद्य : इदं नैवेद्यं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- जल : इदमाचमनीयं पुनराचमनीयं ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
- पुष्पांजलि : एष पुष्पांजलिः ॐ इन्द्रादि दशदिक्पालेभ्यो नमः ॥
सरस्वती पूजन मंत्र
ध्यान : हाथो मे पुष्प लेकर अञ्जलिबद्ध होकर भगवति सरस्वती का ध्यान करे :
या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रावृता।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ॥
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥१॥
शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापनीं ।
वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम्।।
हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम् ।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥२॥
पुष्प माता सरस्वती के चरणों में अर्पित कर दे। फिर आवाहन करके पूजा करे।
आवाहन : पुष्प-अक्षत लेकर आवाहन करे :- ॐ आगच्छ हे महादेवि सर्वाभरणभूषिते । क्रियमाणां मया पूजां गृहाण परमेश्वरि ॥
प्राण-प्रतिष्ठा : अङ्गुष्ठ और अनामिका को मिलाकर प्रतिमा के हृदय का स्पर्श करते हुये इस मन्त्र से प्राण-प्रतिष्ठा करे : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ ह्रीं भूर्भुवःस्वः भगवति श्रीसरस्वति इहागच्छहातिष्ठ ॥
माता सरस्वती की प्रतिमा हो तो हृदय का स्पर्श करके प्राण-प्रतिष्ठा करे : “ॐ आँ ह्रीं क्रौं यं रं लं वं शं षं सं हौं हं सः” सरस्वति जीव इह स्थितः “ॐ आँ ह्रीं क्रौं यं रं लं वं शं षं सं हौं हं सः” सरस्वति वाङ्मनश्चक्षु श्रोत्र घ्राण-प्राणाः इहागत्य सुखं चिरं तिष्ठन्तु स्वाहा” ॥
स्वागत : पुष्प लेकर इन मन्त्रो से स्वागत करे :
ॐ तरुण कलशमिन्दुर्बिभ्रती शुभ्रकान्तिः , कुचभरणमिताङ्गी संनिषण्णा सिताब्जे ।
निजकरकमलोद्यल्लेखनी पुस्तकश्रीः , सकल विभव सिद्ध्यै पातु वाग्देवता नः ॥
ॐ स्वागतमनु गृह्णीतोस्मि सुस्वागतमिदं शुभम् । प्रसन्ना भव देवेशि कृपां कुरु ब्रह्मप्रिये ॥
इदं स्वागतार्थे पुष्पं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
- पाद्य (जल) : ॐ पाद्यं गृहाण देवेशि सर्वदुःखापहारकं । त्रायस्व वरदे देवि नमस्ते भगवत्प्रिये ॥
इदं पाद्यं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - अर्घ : ॐ दूर्वाक्षत समायुक्तं गन्ध-पुष्पं तथा परम् । शोभनम् शङ्खपात्रस्थमर्घ्यं देवि गृहाण मे ॥
इदं अर्घ्यं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - स्नान : ॐ जलं च शीतलं स्वच्छं नित्यं शुद्धं मनोहरम् । स्नानार्थं ते प्रयच्छामि वागीश्वरी प्रगृह्यताम् ॥
इदं स्नानीयं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - आचमन : पुनः जल दे : इदं आचमनीयं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
- वस्त्र : ॐ सुशुक्लं परमं देवि नूतनं सुमनोहरं । मया निवेदितं भक्त्या वस्त्रमेतत् प्रगृह्यतां ॥
इदं शुक्लवस्त्रं बृहस्पतिदैवतं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । (इदं आचमनीयं ॐ भगवत्यै ..) - चन्दन (श्रीखण्ड) : ॐ शरीरं ते न जानामि चेष्टां चैव सरस्वति । मां रक्ष सर्वतो देवि गन्धानेतान् गृहाण च ॥
इदं (श्रीखण्ड) चन्दनं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - रक्तचन्दन : ॐ रक्तानुलेपनं देवि स्वयं देव्या प्रकाशितं । तद् गृहाण महाभागे शुभं देहि नमोस्तुते ॥
इदं रक्तचन्दनं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - सिन्दूर : ॐ सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितं । गृहाण वरदे देवि भूषणानि प्रयच्छ मे ॥
इदं सिन्दूराभरणं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - अबीर : ॐ अबीरं च गुलालं च चोबा चन्दनमेव च । अबीरेनार्चिता देवि प्रसीद परमेश्वरी ॥
इदं अबीरम् ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - अक्षत : ॐ अक्षतं धान्यजं देवि ब्रह्मणा निर्मितं पुरा । प्राणदं सर्वभूतानां गृहाण वरदे शुभे ॥
इदं अक्षतं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - पुष्प : ॐ पुष्पं मनोहरं दिव्यं सुगन्धं देवनिर्मितं । हृद्यमद्भुतमाघ्रेयं देवि तत्प्रतिगृह्यतां ॥
इदं एतानि पुष्पाणि ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - बेलपत्र : ॐ अमृतोद्भवं श्रीवृक्षं शङ्करस्य सदा प्रियं । पवित्रं ते प्रयच्छामि सर्वकामार्थसिद्धये ॥
इदं बिल्वपत्रं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - दूर्वादल : इदं दूर्वादलं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
- माला : ॐ सूत्रेण ग्रथिमं माल्यं नानापुष्प समन्वितम् । श्रीयुक्तं सुमनोहारि गृहाण परमेश्वरि ॥
इदं पुष्पमाल्यं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - धूप : ॐ वनस्पति रसोद्भूतो गन्धाढ्यः सुमनोहरः । मया निवेदितो भक्त्या धूपोऽयं प्रतिगृह्यतां ॥
एष धूपः ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - दीप : ॐ अग्निर्ज्योती रविर्ज्योतीश्चन्द्र ज्योतिस्तथैव च । ज्योतिषामुत्तमो देवि दीपोऽयं प्रतिगृह्यतां ॥
एष दीपः ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । (जल से हाथ धो ले ) - सुगन्धित द्रव्य (इत्र आदि) : ॐ परमानन्दसौरभ्यं परिपूर्ण दिगम्बरं । गृहाण सौरभं दिव्यं कृपया जगदम्बिके ॥
इदं सुगन्धित द्रव्यं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - नैवेद्य : ॐ नैवेद्यं घृत्सन्युक्तं नानारस समन्वितं । मया निवेदितं भक्त्या गृहाण सुरपूजिते ॥
एतानि नानाविध नैवेद्यानि ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - फल : (ऋतुफल) ॐ फलमूलानि सर्वाणि ग्राम्यरण्यानि च । नानाविध सुगन्धीनि गृह्ण देवि यथासुखं ॥
एतानि नाना फलानि ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - पानीय जल : किसी पात्र मे जल अर्पित करे : ॐ पानीयं शीतलं स्वच्छं कर्पूरादि सुवासितं । भोजने तृप्तिकृद्यस्मात् कृपया परिगृह्यतां ॥ इदं पानीयं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
- गन्ध (करोद्वर्तन हाथ को सुगन्धित करने हेतु) : ॐ कर्पूरादि द्रव्याणि सुगन्धीनि महेश्वरि । गृहाण जगतां नाथे करोद्वर्तन हेतवे ॥ इदं करोद्वर्तनं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
- आचमन : ॐ आमोद वस्तु सुरभि कृतमेतदनुत्तमं ।गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ॥
इदं अचमनीयं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - ताम्बूल (लगा होना चाहिये) : ॐ पूगिफलं महद्दिव्यं नागवल्ली समन्वितं । संशाधितं सुगन्धं च ताम्बूलं प्रतिगृह्यतां ॥
इदं ताम्बूलं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - अलता (नेलपोलिस पैररङ्गा) : ॐ त्वत्पादाम्भोज नखरद्युतिकारि मनोहरं । आलक्तकमिदं देवि मया दत्तं प्रगृह्यतां ॥
इदं आलक्तकम् ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः । - अन्य शृङ्गार सामग्री (ऐना – कङ्घी -काजल – मेहदी आदि आदि ) :
केशप्रसाधनार्थमिमां कङ्कतिकाम् ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
मुखावलोकार्थमिदं दर्पणं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
एतानि नाना सौभाग्य द्रव्याणि ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।
(खोंयछा भी भर दें- खोंयछा सौभाग्यवती स्त्री ही भरें) - आभूषण अथवा आभूषणार्थ विशेष द्रव्य : ॐ कांचनं रजतोपेतं नानारत्न समन्वितं । भूषणार्थं च देवेशि गृहाण त्वम् नमोस्तुते ॥ इदं भूषणार्थं द्रव्यं ॐ ह्रीं भूर्भुवःस्वः भगवत्यै श्रीसरस्वत्यै नमः ।