रुद्रयामलोक्त सरस्वती सहस्रनाम स्तोत्र
देव्युवाच
भगवन् देवदेवेश शरणागतवत्सल ।
वागेश्या नामसाहस्रां कथयस्वानुकम्पया ॥१॥
भैरव उवाच
शृणु देवि प्रवक्ष्यामि नामसाहस्रामुत्तमम् ।
प्रकाश्यं दुर्लभं लोके दुःखदारिद्र्यनाशनम् ॥२॥
महापातककोटीनां परमैश्वर्यदायकम् ।
सर्वागमरहस्याढ्यं देवानामपि दुर्लभम् ॥३॥
समस्तशोकशमनं मूलविद्यामयं परम् ।
सर्वमन्त्रमयं दिव्यं भोगमोक्षफलप्रदम् ॥४॥
देवीसरस्वतीनामसहस्रं पापनाशनम् ।
विनियोग : अस्य श्रीसरस्वतीसहस्रनामस्तोत्रस्य श्रीकण्वऋषिः विराट् छन्दः श्रीसरस्वती देवता ॐ बीजं ह्रीं शक्तिः ऐं कीलकं श्रीभोगापवर्गसिद्ध्यर्थे जपे पाठे विनियोगः ॥
ॐ ह्रीं ऐं ह्रीं महावाणी विद्या विद्येश्वरी तथा ॥५॥
सरस्वती च वागीशा देवी श्रीभगमालिनी ।
महाविद्या महामाता महादेवो महेश्वरी ॥६॥
वेणा वेणमुखी भव्या कुलाकुलविचारिणी ।
अमूर्तामूर्तरूपा च विद्या चैकादशाक्षरी ॥७॥
स्वरूपा निर्गुणा सत्त्वा मदिरारुणलोचना ।
साध्वो शूलवती शाला सुधाकलशधारिणी ॥८॥
खड्गिनी पद्मिनी पद्मा पद्मकिञ्जल्करञ्जिता ।
धराधरेन्द्रजनिता दक्षिणा दक्षजा दया ॥९॥
दयावती महामेधा मोदिनी बोधिनी गदा ।
गदाधरार्चिता गोपा गङ्गा गोदावरी गया ॥१०॥
महाप्रभावसहिता महामेधा महाधृतिः ।
महामोहा महातुष्टिः महापुष्टिर्महायशाः ॥११॥
वरप्रदा वीरगम्या वीरमाता वसुन्धरा ।
वयोधाना वयस्या च वीरभूर्वीरनन्दिनी ॥१२॥
बाला सरस्वती लक्ष्मीः दुर्गा दुर्गतिहारिणी ।
खेटकायुधहस्ता च खरेशी खरसन्निभा ॥१३॥
शरीरशीर्षमध्यस्था वैखरी च खरेश्वरी ।
वेद्या वेदप्रिया वैद्या चामुण्डा मुण्डधारिणी ॥१४॥
मुण्डमालार्चिता मुद्रा क्षोभनाकर्षणक्षमा ।
ब्राह्मी नारायणी देवी कौमारी चापराजिता ॥१५॥
रुद्राणी च शचीन्द्राणी वाराही वीरसुन्दरी ।
नारसिंही भैरवेशी भैरवाकारभीषणा ॥१६॥
नानालङ्कारशोभाढ्या नागयज्ञोपवीतिनी ।
वाणो वेणामुखी वीरा वीरेशो वीरमर्दिनी ॥१७॥
वीरारण्यकभाव्या च वैरहा शत्रुघातिनी ।
वेदा वेदमयी विद्या विधातृवरदा विभा ॥१८॥
बटुकी बटुकेशी च वसुधा वसुधारिणी ।
वटुप्रिया वामनेत्रा लास्यहास्यैकवल्लभा ॥१९॥
अरूपा निर्गुणा सत्या भवानी भवमोचिनी ।
संसारतारिणी तारा त्रिपुरा त्रिपुरेश्वरी ॥२०॥
त्रिकूटा त्रिपुरेशानी त्र्यम्बकेशी त्रिलोकधृक् ।
त्रिवर्गेशी त्रयी त्र्यक्षी त्रिवर्गफलदायिनी ॥२१॥
अतीवसुन्दरी रम्या रेवा रावप्रिया रवा ।
देवेशी देवमाता च देवी देववरप्रदा ॥२२॥
धवप्रिया धवहरा दुष्पूरा दुःखहा धवा ।
धर्मा धर्मप्रिया धीरा धनदा धनहारिणी ॥२३॥
श्रीः कान्तिः कमला लक्ष्मीः पद्मा पद्मप्रिया हरा ।
कमला कमलेशानी कामदा कामपालिनी ॥२४॥
कुलका कालकूटा न काली कपालिनी शिवा ।
खड्गा खड्गधरा खेटा खेटेशी खलनाशिनी ॥२५॥
खट्वाङ्गधारिणी ख्याता खेला खेलप्रिया सदा ।
शाम्भवी शाङ्करी शाम्बी शिवा शुभप्रियङ्करी ॥२६॥
शिवरूपा शिवा भूताशिवहा शिवभूषणा ।
शिवदाशिवहर्त्री च शान्ता श्रद्धा प्रबोधिनी ॥२७॥
शुभदा शुद्धरूपा च साधकानां वरप्रदा ।
जीवरूपा जीवनादा जैनमार्गप्रबोधिनी ॥२८॥
जेता जयत्री जयदा जगदभयकारिणी ।
साङ्ख्यरूपा साङ्ख्यमुखा साङ्ख्येशी साङ्ख्यनाशिनी ॥२९॥
साङ्ख्यदा बुद्धिदा नित्या योगमार्गप्रदर्शिनी ।
योगप्रिया योगगम्या योगेशी योगधारिणी ॥३०॥
योगयुजा योगयज्ञा योगज्ञा रोगनाशिनी ।
रोगप्रिया रोगहर्त्री रोगघ्नी रोगहा शिवा ॥३१॥
रोगराज्ञी रोगकरा रोग्यारोगप्रदा सदा ।
गङ्गा गोदावरी तापी तमसा वज्रदायिनी ॥३२॥
गया सरस्वती देवो गयारूपा गयाश्रया ।
गोदा गोवर्द्धनेशानी गरलाशनवल्लभा ॥३३॥
गां ज्ञातबीजनिलया गारुडी गरुडात्मिका ।
गतिरूपा गतिशिवा गतिका राजभासिनी ॥३४॥
गमनी गमकारी च गमकाभागमप्रदा ।
यमुना यामिनी यामी यमरूपा यमप्रदा ॥३५॥
यमेश्वरी यमी धात्री यमा यमविधारिणी ।
यमका यागविद्या च यशःपाप यशःप्रदा ॥३६॥
यशोदा पतिसेव्या च यशा यशःप्रदा शिवा ।
वितस्ता वैतिशीरूपा विद्या विद्यावरप्रदा ॥३७॥
वैद्या विस्ताररूपा च वित्तरूपा वित्तेश्वरी ।
सरी सरस्वतीरूपा सारसी च शशिप्रभा ॥३८॥
शारदा शारहन्त्री च चारचरण्यभूषणा ।
गोदावरी गदाहस्ता गोपाला गोपवर्द्धिनी ॥३९॥
गोशृङ्गा गारुडरूपा प्रियाप्रियकरा सदा ।
प्रीतिदा प्रीतिहन्त्री च प्रेतस्था प्रेतनाशिनी ॥४०॥
प्रीतिभुक्ता स्पृहा चैव प्रीतानां क्षयकारिणी ।
प्रीतेशी प्रमदा सिद्धा प्रकृष्टा प्रकृतोत्तमा ॥४१॥
प्रवृत्तिर्वृत्तरूपा च वृत्तदा वृत्तिनाशिनी ।
वर्त्तुला वर्त्तुलेशाती वृत्तता वर्तुलप्रदा ॥४२॥
अकाररूपा अमला निर्मला निर्मलेश्वरी ।
अःस्वरूपा अकारेशी पापहा पाशहारिणी ॥४३॥
परेशी परहारीच परापरविहारिणी ।
परदा परमेशानी परमा परमेश्वरी ॥४४॥
चित्तदा चित्तहारी च चित्ता चित्तप्रदा परा ।
फलदा स्फीतवक्त्रा च फकारा भीमनादिनी ॥४५॥
फवर्णरूपा विमला फाल्गुणी विजयप्रदा ।
फेसखस्तुरता पात्री पुत्रदा पुत्रिका प्रभा ॥४६॥
प्रभाकरी प्रभेशानी प्रभुरूपा प्रभुः शिवा ।
चान्द्री चन्द्रकरा चिन्ता ज्योत्स्नाजालविनाशिनी ॥४७॥
तोरीचण्यकवर्णा च कृशाङ्गी कुलकूजिता ।
सर्वानन्दस्वरूपा च सर्वसङ्कष्टतारिणी ॥४८॥
नित्या नित्यमया नन्दा भद्रा नीलसरस्वती ।
गायत्री सुचरित्रा च कौलव्रतपरायणा ॥४९॥
हिरण्यगर्भा भूगर्भा विश्वगर्भा यशस्विनी ।
हेमचन्दनरम्याङ्गी दिव्यैश्वर्यविभूषिता ॥५०॥
जगन्माता जगद्धात्री जगतामुपकारिणी ।
ऐन्द्री सौम्या तथापाप्मा ब्रह्माणी वायवी तथा ॥५१॥
आग्नेयी नैरृती चैव ईशानी चन्द्रिकाधिका ।
सुमेरुतनया वन्द्या सर्वेषामुपकारिणी ॥५२॥
लक्षजिह्वा सरोजाक्षी मुण्डस्रजविभूषणा ।
सर्वानन्दमयी सर्वा सर्वानन्दस्वरूपिणी ॥५३॥
धृतिर्मेधा तथा लक्ष्मीः श्रद्धा पन्नगशायिनी ।
रुक्मिणी जानकी दुर्गा शून्या शून्यवती रतिः ॥५४॥
कामाख्या मोक्षदानन्दा नारसिंही जयप्रदा ।
महादेवरता चण्डी चण्डमुण्डविनाशिनी ॥५५॥
दीर्घकेशी सुकेशी च पिङ्गकेशा महाकचा ।
भवानी भवपत्नी च भवभीतिहरा शची ॥५६॥
पौरन्दरी तथा विष्णुमाया माहेश्वरी तथा ।
सर्वेषां जननी नित्या सर्वाङ्गी वैरिमर्दिनी ॥५७॥
काष्ठा निष्ठा प्रतिष्ठा च ज्येष्ठा श्रेष्ठा जयावहा ।
सर्वसिद्धिप्रदा देवी सर्वाणी सिद्धसेविता ॥५८॥
योगेश्वरी योगगम्या योगा योगेश्वरप्रिया ।
ब्रह्मेशरुद्रनमिता सुरेश्वरी वरप्रदा ॥५९॥
त्रिवृत्तस्था त्रिलोकस्था त्रिविक्रमपदोद्भवा ।
खतारा तारिणी तारा दुर्गा सन्तारिणी परा ॥६०॥
सुतारिणी तारगतिर्भृतिस्तारेश्वरप्रभा ।
गुह्यविद्या महाविद्या यज्ञविद्या सुशोभना ॥६१॥
अध्यात्मविद्या वै पूज्या वप्रस्था परमेश्वरी ।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च यामिनी ॥६२॥
गौरी वागीश्वरी गोश्रीर्गायत्री कमलोद्भवा ।
विश्वम्भरा विश्वरूपा विश्वमाता वसुन्धरा ॥६३॥
सिद्धिः स्वाहा स्वधा स्वस्ति सुधा सर्वार्थसाधिनी ।
इच्छा सृष्टिः धृतिर्भूतिः कीर्तिः श्रद्धा दया मतिः ॥६४॥
श्रुतिर्मेधा धृतिश्चैव विश्वा विबुधवन्दिता ।
अनसूया गतिर्धात्री काशश्वासहरा तथा ॥६५॥
प्रतिज्ञा सत्कविर्भूतिर्द्यौः प्रभा विश्वभाविनी ।
स्मृतिर्वाग्विश्वजननी पश्यन्ती मध्यमा समा ॥६६॥
सन्ध्या मेधा प्रभा भीमा सर्वाकाराभयप्रदा ।
काञ्ची काया महामाया मोहिनी माधवप्रिया ॥६७॥
सौम्या भोगा महाभोगा भोगिनी भोगदायिका ।
प्रतीची कनकप्रख्या सुवर्णकमलासना ॥६८॥
हिरण्यवर्णा सुश्रोणिर्हरिणी रमणी रमा ।
चन्द्रा हिरण्मयी ज्योत्स्ना रमा शोभा शुभावहा ॥६९॥
त्रैलोक्यसुन्दरी रामा रमा विभववाहिनी ।
पद्मस्था पद्मनिलया पद्ममालाविभूषिता ॥७०॥
पद्मयुग्मधरा कान्ता दिव्याभरणभूषिता ।
महानारायणी देवी वैष्णवी वीरवन्दिता ॥७१॥
कालसङ्कर्षिणी घोरा तत्त्वसङ्कर्षिणी हरा ।
जगत्सम्पूरणी विश्वा महाभैरवभूषणा ॥७२॥
वारुणी वरदा वाच्या घण्टाकर्णप्रपूजिता ।
नृसिंही भैरवी ब्राह्मी भास्करी व्योमचारिणी ॥७३॥
ऐन्द्री कामधनुःसृष्टिः कामयोनिर्महाप्रभा ।
वृक्षवेशा महाशक्तिः बीजशक्त्यात्मदर्शना ॥७४॥
गरुडारूढहृदया चान्द्री च मधुरानना ।
महोग्ररूपा वाराही नारसिंही हतापरा ॥७५॥
युगान्तहुतभुग्ज्वाला कराला पिङ्गला करा ।
त्रैलोक्यभूषणा भीमा श्यामा त्रैलोक्यमोहिनी ॥७६॥
महोत्कटा महारामा महाचण्डा महाशना ।
शङ्गिनी लेखिनी स्वस्था खिङ्खिनी खेचरीश्वरी ॥७७॥
भद्रकाली चित्ररूपा कौमारी भगमालिनी ।
कल्याणी कामधुक् ज्वालामुखी चोत्पलमालिका ॥७८॥
बन्धूका धनदा सूर्यहृदया नागहस्तिका ।
अजिता कर्षिणी रीतिर्भुशुण्डी गरुडासना ॥७९॥
वैश्वानरी महामारी महाकालविभूषिता ।
महामयूरी विभवा सर्वानन्दा रतिप्रदा ॥८०॥
तद्गतिः पद्ममाला च वधूर्वेगविभाविनी ।
भाविनी सत्क्रिया देवसेना हिरण्यरञ्जिनी ॥८१॥
सहस्रदा यज्ञमाता हस्तिनादप्रबोधिनी ।
विरूपाक्षी विशालाक्षी भक्तानां जयरक्षिणी ॥८२॥
बहुरूपा सुरूपा च विरूपा रूपवर्जिता ।
घण्टानिनादबहुला जीमीतघननिःस्वना ॥८३॥
आर्या सौर्या सुमध्या च धर्मकामार्थमोक्षदा ।
भक्तार्तिशमनी भव्या भवबन्धविमोचिनी ॥८४॥
दीक्षा वीक्षा परोक्षा च समीक्षा वीरवत्सला ।
अतिसिद्धा सुसिद्धा च वेदविद्या धनार्चिता ॥८५॥
स्वदीप्तलिलिहाना च कराली विश्वपूरकी ।
चिदाकाशरुचा राज्ञी तोषिनी विन्दुमालिनी ॥८६॥
क्षीरधारा सजलदा स्वप्रभा च स्वरार्चिता ।
हव्यगर्भा चाज्यगर्भा जुह्वती यज्ञसम्भवा ॥८७॥
सर्वकामप्रभा भद्रा सुभद्रा सर्वमङ्गला ।
श्वेता सशुक्लवसना शुक्लमाल्यानुलेपना ॥८८॥
हंसाहितकरी हंसी हृज्जा हृत्कमलालया ।
सितातपत्रा सुश्रोणिः पद्मपत्रायतेक्षणा ॥८९॥
सावित्री सत्यसङ्कल्पा कामदा कामदायिनी ।
दर्शनीया दशा दक्षा स्पृश्या सेवा वराङ्गना ॥९०॥
भोगप्रिया भोगवती भोगीन्द्रशयनासना ।
अद्रिपुष्करिणी पुण्या पोषिणी पापसूदिनी ॥९१॥
श्रीमती च शुभाकारा परमैश्वर्यभूतिदा ।
अचिन्त्यानन्तविभवा भावाभावविभाविनी ॥९२॥
सुश्रोणिः सर्वदेहस्था सर्वभूजनसंस्कृता ।
वाला वलाहका देवी गौतमी गोकुलालया ॥९३॥
तोषणी पूर्णचन्द्राभा एकानना शतानना ।
शतक्रतुप्रिया शर्मदायिनी शर्मसुन्दरी ॥९४॥
शिवप्रिया श्येनहस्ता सुकेशी शुक्रसुन्दरी ।
शुक्रप्रिया शुक्ररतिः शुक्रेष्टा शुक्रसुन्दरी ॥९५॥
शुक्रानन्दा शुक्ररसा शुक्रिणी शुक्रसूदनी ।
शोकहा शोकमालाढ्या शुक्ला शोकैकसुन्दरी ॥९६॥
शुक्लावासा शुक्लमुखी शोभनाश्वशुभा स्मृता ।
भगेश्वरी भगावासा भोगिनी भोगवल्लभा ॥९७॥
नवपीठनिवासस्था शिवदा शिवसुन्दरी ।
नवेन्द्रियैकनिलया गौरी गीर्वाणसुन्दरी ॥९८॥
नवगाथा रमाकाशा गाथा गुगणसुन्दरी ।
नवरत्नविभूषाढ्या ब्राह्मी ब्रह्माण्डसुन्दरी ॥९९॥
नवदीपैकवसना पीता पावनसुन्दरी ।
नवपन्नगहाराढ्यप्रान्ता पन्नगसुन्दरी ॥१००॥
नवमातृक्रमोल्लासा नव्या नक्षत्रसुन्दरी ।
कलापिनी कालगम्या भयदा भयनाशिनी ॥१०१॥
सौदामनी मेघरवा दैत्यदानवमर्दिनी ।
जगन्माता भवकरी भूतधात्री सुदुर्लभा ॥१०२॥
धन्या धन्येश्वरी भव्या रत्नधामाशुवर्द्धिनी ।
गान्धर्वी रेवती गङ्गा शकुनी विमलानना ॥१०३॥
दुर्गशान्तिकरी चैव तापसी मलयालया ।
आज्या च वस्त्रकौमारी खेशया कुसुमाश्रया ॥१०४॥
जगच्छ्रीपा सिंहरथा दुर्जया खगवाहना ।
मनोभवा कामचरी सिद्धिदा सिद्धसेविता ॥१०५॥
व्योमलक्ष्मीर्महालक्ष्मीस्तेजोलक्ष्मीः स्वतेजसा ।
रसलक्ष्मीर्जगद्योनिर्गन्धलक्ष्मीर्वनाश्रया ॥१०६॥
श्रावणे श्रुतिदा नेत्रा रसनाप्रान्तचारिणी ।
विरिञ्चिमाता विभवा वरदा ऋजुवाहना ॥१०७॥
वीरा वीरेश्वरी वन्द्या विशोका वसुवर्धिनी ।
अनाहता कुण्डलिनी नलिनी वनवासिनी ॥१०८॥
राजगन्धर्ववनिता सुरेन्द्रनमिता सती ।
सिनीवाली कुहू राका महोत्पलनिवासिनी ॥१०९॥
अरुन्धती वसुमती भार्गवी विष्णुदेवता ।
मायूरी वज्रवेताली वज्रहस्ता वरानना ॥११०॥
अनघा धारिणी धीरा धमनी मणिभूषणा ।
राजश्रीरूपसहिता ब्रह्मश्रीर्ब्रह्मवन्दिता ॥१११॥
जयत्री जयदा जेया स्वर्गश्रीः स्वर्गतिः सदा ।
वलाका त्वङ्करहिता विशाला दीपनी रतिः ॥११२॥
सम्बोधिनी हारिणी च प्रभावा भवभूतिदा ।
अमृतस्यन्दिनी जीवजननी घटिकाश्रिता ॥११३॥
धूम्रा कलावती प्राणा भास्वरांशुमती शुभा ।
शुण्डाध्वनिः सती सृष्टिर्विकृष्टीरेवतीति च ॥११४॥
प्रायणी प्रायदा प्रख्या विश्वा पाण्डववासिनी ।
ओं ऐं ह्रीं श्रीं सरस्वती देवी चैकादशाक्षरी ॥११५॥
इति वाण्याः परं नाम्नां सहस्रं शिवभाषितम् ।
सर्वमन्त्रैकनिलयं सुन्दरीमानसप्रियम् ॥११६॥
नवतत्त्वमयं दिव्यं ब्रह्माण्डान्तसुधामयम् ।
भोगापवर्गदं पुण्यं सर्वतीर्थैकसाधकम् ॥११७॥
वरदं सर्वदा शान्तं ग्रहाणां शान्तिकृत् परम् ।
भूतप्रेतपिशाचानां यक्षराक्षसभीतिषु ॥११८॥
पठेद्वा पाठयेन्नाम्नां सहस्रं मन्त्रगर्भकम् ।
दूरादेव पलायन्ते खगेशादिव पन्नगाः ॥११९॥
कुष्ठादयो महारोगाः शममेष्यन्ति पाठनात् ।
साधकस्य सदा पुण्यवर्द्धनं धनवर्द्धनम् ॥१२०॥
सर्वयज्ञैकफलदं सर्वमन्त्रैकसाधनम् ।
भूर्जत्वचि लिखेन्मन्त्री रविवारे च साधकः ॥१२१॥
मारयेद्रिपुसङ्घातान् साधयेन्मन्त्रसञ्चयम् ।
आकर्षयेदप्सरसः उच्चाटयति वैरिणः ॥१२२॥
पठनाच्छ्रवणात् सत्यं धारणात्साधकोत्तमः ।
इह लोके सुखी भूत्वा परत्र त्रिदिवं व्रजेत् ॥१२३॥
पठेन्नाम्नां सहस्रं तु साधको मुच्यते भयात् ।
कल्पकोटिशतैरम्यैः कल्पकोटिशतैरपि ॥१२४॥
प्रभावमेषां नाम्नां वै सहस्रस्य च वर्णितुम् ।
न शक्तोऽस्मि न शक्तोऽस्मि पञ्चास्ये न युतः शिवे ॥१२५॥
अलं विस्तारमात्रेण यः पठेत् साधकोत्तमः ।
विचरेद्भुवनेऽप्येको यथाहं भैरवोत्तमः ॥१२६॥
इति नाम्नां सहस्रं तु सर्वमन्त्रैकरूपकम् ।
वागीश्याः सर्वसर्वस्वे रहस्यं स्वर्गवासिनाम् ॥१२७॥
गुह्यं गुप्तं सदा गोप्यं गोप्तव्यं पशुसङ्कटे ।
अदीक्षिते शठे क्रूरे निःसत्त्वे शुचिवर्जिते ॥१२८॥
दाम्भिके च खले मूर्खे प्रमत्ते विस्मृतेऽलसे ।
गुरुशास्त्रसदाचारदूषके कलहप्रिये ॥१२९॥
अदीक्षिताय यो ददात् कुशीलाय दुरात्मने ।
निन्दकायान्यशिष्याय स मन्त्री निरयीभवेत् ॥१३०॥
देयं शिष्याय शान्ताय कुलीनाय कृतार्थिने ।
साधकाय समर्थाय गोपनीयं मुमुक्षुभिः ॥१३१॥
॥ इति श्रीरुद्रयामले तन्त्रे उमाहरसंवादे दशविद्यारहस्ये सरस्वतीसहस्रनामस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।