जब भीषण संकट हों, अनेकानेक उपद्रवों से घिरे हों तब भगवान श्रीराम का एक विशेष स्तोत्र है जिसे श्रीराम दुर्ग स्तोत्र (shri ram durga stotram) नाम से जाना जाता है का पाठ करना विशेष लाभकारी होता है। श्रीराम दुर्ग स्तोत्र नाना प्रकार के दुर्गम दुःखों का नाश करने वाला है, शत्रु बाधाओं का निवारण करने वाला है। श्रीराम दुर्ग स्तोत्र भी दो मिलते हैं और यहां दोनों ही श्रीराम दुर्ग स्तोत्र संस्कृत में दिये गये हैं।
श्रीराम दुर्ग स्तोत्रम् – shri ram durga stotram
विनियोग : ॐ अस्य श्रीरामदुर्गस्तोत्रमन्त्रस्य कौशिकऋषिरनुष्टुप्छन्दः
श्रीरामो देवता रां बीजं नमः शक्ति । रामाय कीलकम् श्रीरामप्रसादसिद्धिद्वारा मम सर्वतो रक्षापूर्वकनानाप्रयोगसिध्यर्थे श्रीरामदुर्गमन्त्रस्य पाठे विनियोगः ॥
ॐ ऐं क्लीं ह्रीं रीं चों ह्रीं रीं चों ह्रीं श्रीं आं क्रौं
ॐ नमोभगवते रामाय मम सर्वाभीष्टं साधय साधय फट् स्वाहा ॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ रामाय नमः ॥
ॐ नमो भगवते रामाय मम प्राच्यां ज्वल ज्वल प्रज्वल प्रज्वल निर्धनं
सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥१॥
ॐ ऐं ह्रीं क्लीं ॐ लं लक्ष्मणाय नमः ॥
ॐ नमो भगवते लक्ष्मणाय मम याम्यां ज्वल ज्वल प्रज्वल प्रज्वल
मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥२॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ भं भरताय नमः ।
ॐ नमो भगवते भरताय मम प्रतीच्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥३॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ शं शत्रुघ्नाय नमः ।
ॐ नमो भगवते शत्रुघ्नाय मम उदीच्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥४॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ जानक्यै नमः ।
ॐ नमो भगवते मे ऐशान्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥५॥
ऐं ह्रीं क्लीं श्रीं ॐ सुं सुग्रीवाय नमः ।
ॐ नमो भगवते सुग्रीवाय ममाग्नेय्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥६॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ विं विभीषणाय नमः ।
ॐ नमो भगवते विभीषणाय मम नैरृत्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥७॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ वं वायुसुताय नमः ।
ॐ नमो भगवते वायुसुताय मम वायव्यां ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥८॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ मं महावीरविष्णवे नमः ।
ॐ नमो भगवते महाविष्णवे मम ऊर्ध्वं ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥९॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ नृं नृसिंहाय नमः ।
ॐ नमो भगवते नृसिंहाय मम मध्ये ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥१०॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ वं वामनाय नमः ।
ॐ नमो भगवते वामनाय मम अधो ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥११॥
ॐ ऐं ह्रीं क्लीं ॐ कं केशवाय नमः ।
ॐ नमोभगवते केशवाय मम सर्वतः ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥
१२॥ॐ ऐं ह्रीं क्लीं श्रीं ॐ मं मर्कटनायकाय नमः ।
ॐ नमो भगवते मर्कटनायकाय मम सर्वदा ज्वल ज्वल प्रज्वल प्रज्वल
निर्धनं सधनं साधय साधय मां रक्ष रक्ष सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥१३॥
ॐ ऐं ह्रीं क्लीं श्रीं ॐ कं कपिनाथाय कपिपुङ्गवाय नमः ।
ॐ नमो भगवते कपिपुङ्गवाय मम चतुर्द्वारं सदा ज्वल ज्वल
प्रज्वल प्रज्वल निर्धनं सधनं साधय साधय मां रक्ष रक्ष
सर्वदुष्टेभ्यो हूं फट् स्वाहा ॥१४॥
ॐ ऐं ह्रीं क्लीं श्रीं रां रीं चों ह्रीं श्रीं आं क्रौं
ॐ ऐं ह्रीं क्लीं श्रीं ॐ नमो भगवते रामाय सर्वाभीष्टं साधय साधय हूं फट् स्वाहा ॥१५॥
॥ इति श्रीरामदुर्गस्तोत्रं सम्पूर्णम् ॥
विनियोग : ॐ अस्य श्रीरामदुर्गस्तोत्रमन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छन्दः, श्रीरामोदेवता, रां बीजं, नमः शक्तिः, रामाय कीलकं, श्री सीताराम प्रीत्यर्थे पाठे विनियोगः ॥
॥ अथ ऋष्यादि न्यासः ॥
- ॐ विश्वमित्रऋषये नमः शिरसि ॥
- अनुष्टुप्छन्दसे नमः मुखे ॥
- श्रीरामो देवतायै नमः हृदि ॥
- रां बीजाय नमः गुह्ये ॥
- नमः शक्तये नमः पादयोः ॥
- रामायेति कीलकाय नमः नाभौ ॥
- ॐ हुं फट् स्वाहा इति दिग्बन्धः ॥
॥ अथ करन्यासः ॥
- रां अङ्गुष्ठाभ्यां नमः ॥
- रां तर्जनीभ्यां नमः ॥
- मां मध्यमाभ्यां नमः ॥
- यं अनामिकाभ्यां नमः ॥
- नं कनिष्ठिकाभ्यां नमः ॥
- मः करतलकरपृष्ठाभ्यां नमः ॥
॥ अथ हृदयादि न्यासः ॥
- रां हृदयाय नमः ॥
- रां शिरसे स्वाहा ॥
- मां शिखायै वषट् ॥
- यं कवचाय हुं ॥
- नं नेत्राभ्यां वौषट् ॥
- मः अस्त्राय फट् ॥
श्रीरामदुर्गं पठेद् भक्त्या सर्वोपद्रव नाशनम् ॥
ॐ श्रीरामो रक्षेन्मां प्राच्यां रक्षेद्याम्यातु लक्ष्मणः ।
प्रतीच्यां भरतो रक्षेदुदीच्यां शत्रुमर्दनः ॥१॥
ऐशान्यां जानकी रक्षेदाग्नेयां रविनन्दनः ।
बिभीषणस्तु नैरृत्यां वायव्यां वायुनन्दनः ॥२॥
ऊर्ध्वं रक्षेन्महाविष्णुर्मध्यं पातु नृकेशरी ।
अधस्तु वामनः पातु सर्वतः पातु केशवः ॥३॥
सर्वदा कपिसेनाद्याः सर्वमर्कटनायकाः ।
चतुर्द्वारं सदा रक्षेच्चतुर्भिः कपिपुङ्गवैः ॥४॥
श्रीरामाख्यं महादुर्गं विश्वामित्रकृतं शुभम् ।
यः पठेद् भयकाले तु सर्वशत्रुविनाशनम् ॥५॥
रामदुर्गं पठेद्भक्त्या सर्वोपद्रवनाशनम् ।
सर्व सम्पत्करं नृणां स गच्छेद्वैष्णवं पदम् ॥६॥
॥ इति श्रीरामदुर्गस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।