सरल रुद्राष्टाध्यायी – रुद्री पाठ संस्कृत : 8 Rudri

सरल रुद्राष्टाध्यायी – रुद्री पाठ संस्कृत

अथ ध्यानम् –

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारु चन्द्रवतंसम् ।
रत्नाकल्पोज्ज्वलाङ्गं परशु मृगवराभीतिहस्तं प्रसन्नम् ॥
पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानम् ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

संपूर्ण रुद्राष्टाध्यायी
संपूर्ण रुद्राष्टाध्यायी

इति रुद्राष्टाध्यायी प्रथमोऽध्यायः ॥१॥

Leave a Reply