अंगिरा ऋषि कृत काली का विशेष स्तोत्र जो प्रत्येक अंगों की रक्षा करती है, श्री काली प्रत्यङ्गिरा स्तोत्र कहलाती है। काली प्रत्यंगिरा को ही काली प्रत्यंगिरा कवच भी कहा जाता है। श्री काली प्रत्यंगिरा विशेष सुरक्षा प्रदान करती है, सभी प्रकार के शत्रु बाधाओं का निवारण करती है। आगे श्री काली प्रत्यंगिरा स्तोत्र (kali pratyangira stotra) दिया गया है।
यहां पढ़ें श्री काली प्रत्यंगिरा स्तोत्र संस्कृत में – kali pratyangira stotra
अथ श्री देव्युवाच
कथयेशान ! सर्वज्ञ ! यतोऽहं तव वल्लभा ।
या या प्रोक्ता त्वया नाथ ! सिद्ध विद्या पुरादश ॥
तासां प्रत्यंगिराख्यं तु कवचं चैकशः परम् ॥
अथ श्री शिव उवाच
शृणु प्रिये ! प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् ।
विना येन न सिध्यन्ति मंत्राः कोटि क्रियान्विताः ॥
प्रत्यंग रक्षण करी तेन प्रत्यंगिरा मता ।
काली प्रत्यंगिरां वक्ष्ये शृणुष्वावहितानघे ॥
अथ श्री देव्युवाच
प्रभो ! प्रत्यंगिराविद्या सर्व विद्योत्तमा स्मृता ।
अभिचारादि दोषाणां नाशिनी सिद्धिदायिनी ॥
मह्यं तत् कथयस्वाद्य करुणा यदि ते मयि ।
अथ श्री शिव उवाच
साधु साधु महादेवि ! त्वं हि संसार मोचिनी ।
शृणुष्व सुख चित्तेन वक्ष्ये देवि ! समासतः ॥
देवि ! प्रत्यंगिरा विद्या सर्वग्रह निवारिणी ।
मर्दिनी सर्व दुष्टानां सर्व पाप प्रमोचिनी ॥
स्त्री बाल प्रभुतीनां च जन्तूनां हितकारिणी ।
सौभाग्यजननी देवी बलपुष्टिकरी सदा ॥
अथ श्री विनियोग मन्त्रः – ॐ ॐ ॐ अस्य श्री प्रत्यंगिरा मन्त्रस्य श्री अंगिरा ऋषिः अनुष्टुप् छन्दः, श्री प्रत्यंगिरा देवता, हूं बीजं, ह्रीं शक्तिः, क्रीं कीलकं, ममाभीष्ट सिद्धये पाठे विनियोगः ॥
॥ अथ न्यासः ॥
- श्री अंगिरा ऋषये नमः शिरसि ॥
- अनुष्टुप छन्दसे नमः मुखे ॥
- श्रीप्रत्यंगिरा देवतायै नमः हृदि ॥
- हूं बीजाय नमः गुह्ये ॥
- ह्रीं शक्तये नमः पादयोः ॥
- क्रीं कीलकाय नमः सर्वांगे ॥
- ममाभीष्ट सिद्धये पाठे विनियोगाय नमः अंजलौ ॥
॥ अथ देवी ध्यानम् ॥
भुजैश्चतुर्भिर्धृत तीक्ष्ण बाण धनुर्वराभीश्च शवांघ्रि युग्मा ।
रक्ताम्बरा रक्त तनस्त्रिनेत्रा प्रत्यंगिरेयं प्रणतं पुनातु ॥
॥ अथ श्री काली प्रत्यंगिरा प्रारम्भः ॥
ॐ नमः सहस्र सूर्येक्षणाय श्रीकण्ठानादि रूपाय पुरुषाय पुरुहुताय ऐं महासुखाय व्यापिने महेश्वराय जगत्सृष्टिकारिणे ईशानाय सर्व व्यापिने महाघोरातिघोराय ॐ ॐ ॐ प्रभावं दर्शय दर्शय ॥
ॐ ॐ ॐ हिल हिल, ॐ ॐ ॐ विद्युज्जिह्वे बन्ध बन्ध, मथ मथ, प्रमथ प्रमथ, विध्वंसय विध्वंसय, ग्रस ग्रस, पिव पिव, नाशय नाशय, त्रासय त्रासय, विदारय विदारय, मम शत्रून् खाहि खाहि, मारय मारय, मां सपरिवारं रक्ष रक्ष, करि कुम्भस्तनि सर्वोपद्रवेभ्यः ॥
- ॐ महामेघौघ राशि सम्वर्तक विद्युदन्त कपर्दिनि, दिव्य कनकाम्भोरुहविकच माला धारिणि, परमेश्वरि प्रिये! छिन्धि छिन्धि, विद्रावय विद्रावय, देवि ! पिशाच नागासुर गरुड किन्नर विद्याधर गन्धर्व यक्ष राक्षस लोकपालान् स्तम्भय स्तम्भय, कीलय कीलय, घातय घातय, विश्वमूर्ति महातेजसे ॐ ह्रं सः मम शत्रूणां विद्यां स्तम्भय स्तम्भय, ॐ हूं सः मम शत्रूणां मुखं स्तम्भय स्तम्भय, ॐ हूं सः मम शत्रूणां हस्तौ स्तम्भय स्तम्भय, ॐ हूं सः मम शत्रूणां पादौ स्तम्भय स्तम्भय, ॐ हूं सः मम शत्रूणां गृहागत कुटुम्ब मुखानि स्तम्भय स्तम्भय, स्थानं कीलय कीलय, ग्रामं कीलय कीलय, मण्डलं कीलय कीलय, देशं कीलय कीलय, सर्व सिद्धि महाभागे ! धारकस्य सपरिवारस्य शान्तिं कुरु कुरु, फट् स्वाहा, ॐ ॐ ॐ ॐ ॐ, अं अं अं अं अं, हूं हूं हूं हूं हूं, खं खं खं खं खं, फट् स्वाहा ॥
जय प्रत्यंगिरे धारकस्य सपरिवारस्य मम रक्षां कुरु कुरु, ॐ हूँ सः जय जय स्वाहा॥
ॐ ऐं ह्रीं श्रीं ब्रह्माणि ! शिरो रक्ष रक्ष, हूँ स्वाहा ॥
ॐ ऐं ह्रीं श्रीं कौमारि ! मम वक्त्रं रक्ष रक्ष, हूँ स्वाहा॥
ॐ ऐं ह्रीं श्रीं वैष्णवि ! मम कण्ठं रक्ष रक्ष, हूँ स्वाहा ॥
ॐ ऐं ह्रीं श्रीं नारसिंहि ! ममोदरं रक्ष रक्ष, हूं स्वाहा ॥
ॐ ऐं ह्रीं श्रीं इन्द्राणि ! मम नाभिं रक्ष रक्ष, हूं स्वाहा ॥
ॐ ऐं ह्रीं श्रीं चामुण्डे ! मम गुह्यं रक्ष रक्ष, हूँ स्वाहा ॥
ॐ नमो भगवति, उच्छिष्ट चाण्डालिनि, त्रिशूल वज्रांकुश धरे मांसभक्षिणि, खट्वांग कपाल वज्रासि धारिणि ! दह दह, धम धम, सर्व दुष्टान् ग्रस ग्रस, ॐ ऐं ह्रीं श्रीं फट् स्वाहा ॥
ॐ दंष्ट्राकरालि, मम मन्त्र-तन्त्र-वृन्दादीन् विष शस्त्राभिचारकेभ्यो रक्ष रक्ष स्वाहा ॥
स्तम्भिनी मोहिनी चैव क्षोभिणी द्राविणी तथा ।
जृम्भिणी त्रासिनी रौद्री तथा संहारिणीति च ॥
शक्तयः क्रम योगेन शत्रु पक्षे नियोजिताः ।
धारिताः साधकेन्द्रेण सर्व शत्रु निवारिणी ॥
ॐ स्तम्भिनि ! स्फ्रें मम शत्रून स्तम्भय स्तम्भय, स्वाहा ।
ॐ मोहिनी ! स्फ्रें मम शत्रून मोहय मोहय, स्वाहा ॥
ॐ क्षौभिणि ! स्फ्रें मम शत्रून क्षोभय क्षोभय, स्वाहा ।
ॐ द्राविणि ! स्फ्रें मम शत्रून द्रावय द्रावय, स्वाहा ॥
ॐ जृम्भिणि ! स्फ्रें मम शत्रून जुम्भय जृम्भय, स्वाहा ।
ॐ त्रासिनि ! स्फ्रें मम शत्रून त्रासय त्रासय, स्वाहा ॥
ॐ रौद्रि ! स्फ्रें मम शत्रून सन्तापय सन्तापय, स्वाहा ।
ॐ संहारिणि ! स्फ्रें मम शत्रून संहारय संहारय, स्वाहा ॥
॥ अथ फलश्रुति ॥
य इमां धारयेद् विद्यां, त्रिसन्ध्यं वापि यः पठेत् ।
सोऽपि व्यथा गतश्चैव हन्याच्छत्रून न संशयः ॥
सर्वतो रक्षतो देवि ! भयेषु च विपत्तिषु ।
महाभयेषु सर्वेषु न भयं विद्यते क्वचित् ॥
विद्यानामुत्तमा विद्या वाचिता धारिता पुनः ।
लिखित्वा च करे कण्ठे बाहो शिरसि धारयेत् ॥
स मुच्यते महा घोरैर्मृत्युतुल्यर्दुरासदैः ।
दुष्टग्रह व्याल चौर रक्षो यक्ष गणास्तथा ॥
पीड़ां न तस्य कुर्वन्ति ये चान्ये पीडका ग्रहा।
हरिचन्दन मिश्रेण गोरोचन कुँकमेन च ॥
लिखित्वा भूर्ज पत्रे तु धारणीया सदा नृभिः ।
पुष्प धूप विचित्रैश्च बल्युपहार वन्दनैः ॥
पूजयित्वा यथा न्यायं त्रिलोहेनैव वेष्टयेत्।
धारयेद् य इमां मन्त्री लिखित्वा रिपु नाशिनीम् ॥
विलयं यान्ति रिपवः प्रत्यंगिरा विधारणात् ।
यं यं स्पृशति हस्तेन यं यं खादति जिह्वया ॥
अमृतत्वं भवेत् तस्य मृत्युर्नास्ति कदाचनः ।
त्रिपुरं तु मया दग्धमिमं मन्त्रं विजानता ॥
निर्जितास्ते सुराः सर्वे देवैर्विद्याधरादिभिः ।
दिव्यैर्मन्त्र पदैर्गुह्यैः सुखोपायैः सुरक्षितैः ॥

पठेद् रक्षा विधानेन मन्त्रराजः प्रकीर्तितः ।
क्रान्ता दमनकं चैव रोचनं कुंकुमं तथा ॥
अरुष्करं विषाविष्टं सिद्धार्थं मालतीं तथा ।
एतद् द्रव्य गणं भद्रे ! गोलमध्ये निधापयेत् ॥
संस्कृतं धारयेन्मन्त्री साधको ब्रह्मवित् सदा ।
अङ्गिरास्य मुनिः प्रोक्तश्छन्दोनुष्टुबुदाहृतः ॥
देवता च स्वयं काली काम्येषु विनियोजयेत् ।
॥ इति श्री अंगिराऋषिकृत काली प्रत्यंगिरा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।