कीलक स्तोत्र का उपासना में विशेष महत्व होता है और इसके बिना कीलित उपासना की सिद्धि नहीं होती है। काली उपासना में भी काली कीलक स्तोत्र (kali keelak stotra) का विशेष महत्व होता है जो आगे दिया गया है।
यहां पढ़ें काली कीलक स्तोत्र संस्कृत में – kali keelak stotra
मंत्र की तुलना में कवच शतगुणित अधिक फलकारक कहा गया है और कवच से भी शतगुणित कीलक में बताया गया है। उत्कीलन प्रयोग में कीलक का विशेष प्रयोग भी कहा गया है किन्तु गुरु का निर्देश प्राप्त होना आवश्यक होता है।
विनियोग : ॐ अस्य श्रीकालिका कीलकस्य श्रीसदाशिवः ऋषिः, अनुष्टुप् छन्दः, श्री दक्षिण कालिका देवता, सर्व सिद्धि साधने कीलक न्यासे पाठे विनियोगः ॥
॥ ऋष्यादि न्यास ॥
- श्री सदाशिव ऋषये नमः शिरसि ॥
- अनुष्टुप् छन्दसे नमः मुखे ॥
- श्रीदक्षिण कालिका देवतायै नमः हृदि ॥
- सर्व सिद्धि साधने कीलक न्यासे पाठे विनियोगाय नमः अंजलौ ॥
॥ अथ श्री काली कीलकम् ॥
अथातः सम्प्रवक्ष्यामि कीलकं सर्व कामदं ।
कालिकायाः परं तत्वं सत्यं सत्यं त्रिभिर्मम ॥
दुर्वासाश्च वशिष्ठश्च दत्तात्रेयो वृहस्पतिः ।
सुरेशो धनदश्चैव अंगिकाराश्च भृगुद्वहः ॥
च्यवनः कार्तवीर्यश्च कश्यपोऽथ प्रजापतिः ।
कीलकस्य प्रसादेन सर्वैश्वर्यमवाप्नुयुः ॥
ॐ कारं तु शिखा प्रान्ते लम्बिकास्थान उत्तमे ।
सहस्रारे पङ्कजे तु क्रीं क्रीं क्रीं वाग्विलासिनी ॥
कर्च बीज युगं भाले नाभौ लज्जा युगं प्रिये ।
दक्षिणकालिके पातु स्वनासा पुट युग्मके ॥
हूँकारं द्वन्द्वं गण्डे द्वे द्वे माये श्रवणद्वये ।
आद्या तृतीयं विन्यस्य उत्तराधर सम्पुटे ॥
स्वाहा दशन मध्ये तु सर्ववर्णान् न्यसेत् क्रमात् ।
मुण्डमाला असि करा काली सर्वार्थ सिद्धिदा ॥
चतुरक्षरी महाविद्या क्रीं क्रीं हृदये पंकजे ।
ॐ हूँ ह्रीं क्रीं ततो हूँ फट् स्वाहा च कण्ठकूपके ॥
अष्टाक्षरी कालिका या नाभौ विन्यस्य पार्वती ।
क्रीं दक्षिणे कालिके क्रौं स्वाहान्ते च दशाक्षरी ॥
मम बाहु युगे तिष्ठ मम कुण्डलि-कुण्डले ।
हूँ ह्रीं मे वह्नि जाया च हूँ विद्या तिष्ठ पृष्ठके ॥
क्रीं हूँ ह्रीं वक्षोदेशे च दक्षिणेकालिके सदा ।
क्रीं हूँ ह्रीं वह्निजायाऽन्ते चतुर्दशाक्षरेश्वरी ॥
क्रीं तिष्ठ गुह्यदेशे मे एकाक्षरी च कालिका ।
ह्रीं हूँ फट् च महाकाली मूलाधार निवासिनी ॥
सर्व रोमाणि मे काली करांगुल्यङ्क पालिनी ।
कुल्ला कटिं कुरुकुल्ला तिष्ठ तिष्ठ सकली मम ॥
विरोधिनी जानु युग्मे विप्र चित्ता पद द्वये ।
तिष्ठ मे च तथा चोग्रा पादतले न्यसेत् क्रमात् ॥
प्रभा तिष्ठतु पादाग्रे दीप्ता पादांगुलीनपि ।
नीली न्यसेद् विन्दुदेशे घना नादे च तिष्ठ मे ॥
वलाका विन्दु मार्गे च न्यसेत् सर्वांग सुन्दरी ।
मम पातालके मात्रा तिष्ठस्व कुल कायिके ॥
मुद्रा तिष्ठ स्वमर्त्ये मां मितास्वङ्गाकुलेषु च ।
एता नृमुण्ड माला स्रग्धारिण्यः खड्गपाणयः ॥
तिष्ठन्तु मम गात्राणि सन्धि कूपानि सर्वशः ।
ब्राह्मी च ब्रह्मरन्धे तु तिष्ठस्व घटिका परा ॥
नारायणी नेत्रयुगे मुखे माहेश्वरी तथा ।
चामुण्डा श्रवणद्वन्दे कौमारी चिबुके शुभे ॥
तथा सुन्दर मध्ये तु तिष्ठ मे चापराजिता ।
वाराही चास्थि सन्धौ च नारसिंही नृसिंहके ॥
आयुधानि गृहीतानि तिष्ठस्वेतानि मे सदा ।
इति ते कीलकं दिव्यं नित्यं यः कीलयेत् स्वकम् ॥
॥ फल-श्रुतिः ॥

कवचादौ महेशानि ! तस्य सिद्धिर्न संशयः ।
श्मशाने प्रेतयोर्वापि प्रेत दर्शन तत्परः ॥
यः पठेत् पाठयेद् वापि सर्व सिद्धिश्वरो भवेत् ।
सर्वागमो धनवान् दक्षः सर्वाध्यक्षः कुलेश्वरः ॥
पुत्र बान्धव सम्पन्नः समीर सदृशो बले ।
न रोगवान् सदा धीरस्ताप त्रय निषूदनः ॥
मुच्यते कालिके पापात् तृण राशिमिवानलः ।
न शत्रुभ्यो भयं तस्य दुर्गमेभ्यो न बाध्यते ॥
यस्य देशे कीलकं तु धारणं सर्वदाम्बिके ।
तस्य सर्वार्थ सिद्धिः स्यात् सत्यं वरानने ॥
मन्त्राच्छत गुणं देवि ! कवचं यन्मयोदितम् ।
तस्याच्छत गुणं चैव कीलकं सर्व कामदम् ॥
तथा चाप्यसिता मन्त्रे नील सारस्वते मनौ ।
न सिद्धयति वरारोहे ! कीलकार्गलके विना ॥
विहीने कीलकार्गलके काली कवचं यः पठेत् ।
तस्य सर्वाणि मन्त्राणि स्तोत्राण्यसिद्धये प्रिये ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।