Headlines

अर्क विवाह विधि । जानिये अर्क विवाह क्या होता है ? अर्क विवाह पद्धति pdf के साथ

अर्क विवाह विधि । जानिये अर्क विवाह क्या होता है ? अर्क विवाह पद्धति pdf के साथ

अर्क विवाह विधि

अर्क विवाह विधि
अर्क विवाह विधि

अर्क विवाह पद्धति

इतिगणेशषोडशमातृसूर्यादिनवग्रहप्रणवदिग्पालादिपूजनं यथालब्धोपचारैः विधाय हेम्ना नान्दीश्राद्धं कुर्यात् । यथा

हेमश्राद्ध : ॐ अद्येत्याद्युक्त्वा करिष्यमाण तृतीयमानुषी विवाहाङ्गत्वेन कर्तव्याभ्युदयिकश्राद्धे इदमग्निदैवतकं हिरण्यं यथानाम गोत्राय ब्राह्मणाय दातुमहमुत्सृजे ॥

ततः अर्ककन्याप्रदानार्थं वरणद्रव्यैराचार्यं वृणुयात् ।

आचार्य वरण : ॐ अद्येत्यादि मम तृतीय मानुषी विवाहजन्यदोषापनुत्त्यर्थं अर्ककन्याप्रदानार्थं एभिर्वरण द्रव्यैरमुक गोत्रममुक शर्माणं ब्राह्मणमाचार्यत्वेनाहं वृणे ॥ वृत्तोऽऽस्मीति प्रतिवचनं ॥ ततस्तु आचार्यो वरं पूजयेत्

वरार्चन

  • ॐ साधुभवानास्तामर्चयिष्यामो भवन्तमिति ब्रूयात् ।
  • ॐ अर्चय इति वरेणोक्ते वरोपवेशनार्थे शुद्धमासनं दत्त्वा विष्टरमादाय
  • ॐ विष्टरो विष्टरो विष्टरः इत्यन्येनोक्ते
  • ॐ विष्टरः प्रतिगृह्यतामिति आचार्यो वदेत् ।
  • ॐ विष्टरं प्रतिगृह्णामि इत्यभिधाय
  • वरो विष्टरं गृहीत्वा ॐ वर्ष्मोऽस्मि समानानामुद्यतामिव सूर्यः । इमन्तमभितिष्ठामि यो मा कश्चाभिदासति ॥
  • इत्यासने उत्तराग्रविष्टरोपरि वर उपविशति ।

पाद्य : ततस्त्वाचार्यः पाद्यमञ्जलिनादाय

  • ॐ पाद्यं पाद्यं पाद्यमित्यन्येनोक्ते ॐ पाद्यं प्रतिगृह्यतामिति आचार्यः वदेत् ।
  • ॐ पाद्यम् प्रतिगृहामीत्यभिधाय आचार्याञ्जलितोऽञ्जलिना पाद्यमादाय वरः
  • ॐ विराजो दोहोसि विराजो दोहमशीय मयि पाद्यायै विराजो दोहः ॥ इति दक्षिणपादं प्रक्षालयति आचार्यः ।
  • अनेनैव क्रमेण वामचरणप्रक्षालनं ( क्षत्रियश्चेद्वरस्तदाचार्यो दासद्वाराक्षालयति) ततः पूर्ववद्विष्टरं गृहीत्वा चरणयोरधस्तादुत्तराग्रं वरः कुर्यात् ।

अर्घ : ततः दूर्वाक्षत-फल-पुष्प-चन्दन-युतार्घपात्रं गृहीत्वाचार्यः

  • ॐ अर्घो अर्घो अर्घः इत्यन्येनोक्ते ॐ अर्घः प्रतिगृह्यतामित्याचार्यो वदेत् ।
  • ततो वरः प्रतिगृह्णामीत्यभिधायाचार्यहस्तादर्घं गृहीत्वा
  • ॐ आपः स्थ युष्माभिः सर्वान्कामानवाप्नुवानीति शिरस्यक्षतादिकं किंचिद्दत्वा ॐ समुद्रं वः प्राहिणोमि स्वां योनिमभिगच्छतः अरिष्टास्माकं वीरामापरासेचिमत्पयः ॥ इत्यर्धपात्रस्थं जलमैशान्यां त्यजन्पठति ।
  • ततः आचमनीयमादाय ॐ आचमनीयं आचमनीयं आचमनीयमित्यन्येनोक्ते प्रतिगृह्यतामिति आचार्यो वदेत् ।
  • वरं आचमनीयमादाय ॐ आमागन् यशसा स ᳪ सृज वर्चसा तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् ॥ इत्येनेन सकृदाचामेत् द्विस्तुष्णीम् ।

मधुपर्क : ततस्त्वाचार्यः कांस्यपात्रस्थ – दधि-मधुघृतानि कांस्य-पात्रपिहितान्यादाय

  • ॐ मधुपर्को मधुपर्को मधुपर्कः इत्यन्येनोक्ते
  • ॐ मधुपर्कः प्रतिगृह्यताम् इत्याचार्यो वदेत् । ततो वरः
  • ॐ गृह्णामीत्यभिधाय ॐ मित्रस्य चक्षुषा त्वा प्रतीक्ष्ये इत्याचार्यकरस्थमेव निरीक्ष्य
  • ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि ॥ इत्यनेन वरः मधुपर्कं वामहस्ते कृत्वा
  • ॐ नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि इत्यनेन अनामिकया त्रिः प्रदक्षिणमालोड्यानामिकाङ्गुष्ठाभ्यां भूमौ क्षिपेत् । पुरस्तथैव द्विः प्रत्येकं क्षिपेत् ।
  • ॐ यन्मधुनो मधव्यं परम ᳪ रूपमन्नाद्यं तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि । इत्यनेन वारत्रयं मधुपर्कप्राशनं ।
  • ततो मधुपर्कमसंचरदेशे धारयेत् ।

Leave a Reply