बुध कवच
अस्य श्रीबुधकवचस्तोत्रमंत्रस्य कश्यप ऋषिः, अनुष्टुप् छंदः, बुधो देवता, बुधपीडाशमनार्थं जपे विनियोगः II
बुधस्तु पुस्तकधरः कुंकुमस्य समद्दुतिः I पीतांबरधरः पातु पितमाल्यानुलेपनः II१ II
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा I नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः II२ II
घ्राणं गंधप्रियः पातु जिह्वां विद्याप्रदो मम I कंठं पातु विधोः पुत्रो भुजा पुस्तकभूषणः II३ II
वक्षः पातु वरांगश्च हृदयं रोहिणीसुतः I नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः II४ II
जानुनी रौहिणेयश्च पातु जंघेSखिलप्रदः I पादौ मे बोधनः पातु पातु सौम्योSखिलं वपु II५ II
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् I सर्व रोगप्रशमनं सर्व दुःखनिवारणम् II६ II
आयुरारोग्यधनदं पुत्रपौत्रप्रवर्धनम् I यः पठेत् श्रुणुयाद्वापि सर्वत्र विजयी भवेत् II७ II
II इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं II
बुध स्तोत्र पाठ
पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवदुःखापहर्ता।
धर्मस्य धृक् सोमसुतः सदा मे सिंहाधिरुढो वरदो बुधश्च II१II
प्रियंगुकनकश्यामं रुपेणाप्रतिमं बुधम्। सौम्यं सौम्यगुणोपेतं नमामि शशिनंदनम् II२II
सोमसूनुर्बुधश्चैव सौम्यः सौम्यगुणान्वितः। सदा शान्तः सदा क्षेमो नमामि शशिनन्दनम् II३II
उत्पातरूपः जगतां चन्द्रपुत्रो महाद्युतिः। सूर्यप्रियकारो विद्वान् पीडां हरतु मे बुधः II४II
शिरीष पुष्पसङ्काशं कपिशीलो युवा पुनः। सोमपुत्रो बुधश्चैव सदा शान्तिं प्रयच्छतु II५II
श्याम: शिरालश्च कलाविधिज्ञ: कौतूहली कोमलवाग्विलासी ।
रजोधिको मध्यमरूप धृक्स्यादाताम्रनेत्रद्विजराजपुत्रः II६II
अहो चन्द्र्सुत श्रीमन् मागधर्मासमुद्भवः। अत्रिगोत्रश्चतुर्बाहुः खड्गखेटक धारकः II७II
गदाधरो नृसिंहस्थः स्वर्णनाभसमन्वितः। केतकीद्रुमपत्राभः इंद्रविष्णुप्रपूजितः II८II
ज्ञेयो बुधः पण्डितश्च रोहिणेयश्च सोमजः। कुमारो राजपुत्रश्च शैशवे शशिनन्दनः II९II
गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा। सौम्यः सौम्यगुणोपेतो रत्नदानफलप्रदः II१०II
एतानि बुध नमामि प्रातः काले पठेन्नरः। बुद्धिर्विवृद्धितांयाति बुधपीडा न जायते II११II
IIइति मंत्रमहार्णवे बुधस्तोत्रःII
॥ बुध पंचविंशति नाम स्तोत्रं ॥
अस्य श्री बुधपंचविंशतिनाम स्तोत्रस्य प्रजापतिर्ऋषिः । त्रिष्टुप् छंदः । बुधो देवता । बुधप्रित्यर्थं जपे विनियोगः ॥
बुधो बुद्धिमतां श्रेष्ठो बुद्धिदाता धनप्रदः । प्रियंगुकलिकाश्यामः कंजनेत्रो मनोहरः ॥१॥
ग्रहोपमो रौहिणेयो नक्षत्रेशो दयाकरः । विरुद्धकार्यहंता च सौम्यो बुद्धिविवर्धनः ॥२॥
चंद्रात्मजो विष्णुरूपी ज्ञानिज्ञो ज्ञानिनायकः । ग्रहपीडाहरो दार पुत्र धान्य पशुप्रदः ॥३॥
लोकप्रियः सौम्यमूर्तिः गुणदो गुणिवत्सलः । पंचविंशति नामानि बुधस्यैतानि यः पठेत् ॥४॥
स्मृत्वा बुधं सदा तस्य पीडा सर्वा विनश्यति ।तद्दिने वा पठेद्यस्तु लभते स मनोगतम् ॥५॥
॥ इति श्री पद्मपुराणॆ बुध पंचविंशतिनाम स्त्रॊत्रम् संपूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।