अधिदेवता-आवाहन-पूजन
अब, उसी नवग्रहवेदी पर क्रमशः प्रत्येक निर्दिष्ट कोष्ठकों में दायीं ओर अधिदेवताओं का आवाहन करेंगे । स्कन्दपुराण में इनका स्थान इस प्रकार निर्दिष्ट है, अधिदेवता – शिवः शिवा गुहो विष्णुर्ब्रह्मेन्द्रयमकालकाः । चित्रगुप्तोऽथ भान्वादेर्दक्षिणे चाधिदेवता ॥ इन सबके लिए सिर्फ हरिद्रारंजित चावल का प्रयोग करना चाहिए। आवाहन और प्रतिष्ठा नवग्रहक्रम से ही करना है –
१.शिव (सूर्य के दायें भाग में)- ॐ त्र्यम्बकं यजामहे सुगन्धिम्पुष्टिवर्द्धनम् उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ॐ एह्येहि विश्वेश्वरनस्त्रिशूलकपालखट्वाङ्गधरेण सार्धम् । लोकेश यक्षेश्वर यज्ञसिद्ध्यै गृहाण पूजां भगवन् नमस्ते ॥ ॐ भूर्भुवःस्वः ईश्वराय नमः, इहागच्छ, इह तिष्ठ ॥
२.उमा (चन्द्रमा के दायें भाग में) – ॐ श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रो पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम्। इष्णन्निषाणामुम्मऽइषाणसर्वलोकम्मऽइषाण॥ ॐ हेमाद्रितनयां देवीं वरदां शंकरप्रियाम् । लम्बोदरस्य जननीमुमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः उमायै नमः, इहागच्छ, इह तिष्ठ ॥
३.स्कन्द (मंगल के दायें भाग में) – ॐ यदक्रन्दः प्रथमं जायमानः उद्यन्त्समुद्रादुत वा पुरीषात्। श्येनस्य पक्षा हरिणस्य बाहूऽउपस्तुत्यं महिजातन्ते अर्वन् ॥ ॐ रुद्रतेजः समुत्पन्नं देवसेनाग्रगं विभुम् । षण्मुखं कृत्तिकासूनुं स्कन्दमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः स्कन्दाय नमः, इहागच्छ, इह तिष्ठ ॥
४.विष्णु (बुध के दायें भाग में)- ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्त्थो विष्णोः स्यूरसि विष्णोर्ध्र्रुवोसि वैष्णवमसि विष्णवे त्वा ॥ ॐ देवदेवं जगन्नाथं भक्तानुग्रहकारकम् । चतुर्भुजं रमानाथं विष्णुमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः विष्णवे नमः, इहागच्छ, इह तिष्ठ ॥
५.ब्रह्मा (बृहस्पति के दायें भाग में)- ॐ ब्रह्म यज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेनऽआवः। सबुध्न्या उपमाऽअस्य विष्ठाः सतश्च योनिमसश्च विवः॥ ॐ कृष्णाजिनाम्बरधरं पद्मसंस्थं चतुर्मुखम् । वेदाधारं निरालम्बं विधिमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः ब्रह्मणे नमः, इहागच्छ, इह तिष्ठ॥
६. इन्द्र (शुक्र के दायें भाग में) – ॐ सजोषा इन्द्र सगणो मरुद्भिः सोमम्पिब वृत्रहा शूर विद्वान् जहि शत्रूँ रपमृधोनुदस्वाथाभयङ्कृणुहि विश्वतो नमः ॥ ॐ देवराजं गजारुढं शुनासीरं शतक्रतुम् । वज्रहस्तं महाबाहुमिन्द्रमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः इन्द्राय नमः, इहागच्छ, इह तिष्ठ ॥
७. यम (शनि के दायें भाग में)- ॐ यमाय त्वांगिरस्वते पितृमते स्वाहा धर्माय स्वाहा धर्मः पित्रे ॥ ॐ धर्मराजं महावीर्यं दक्षिणादिक्पतिं प्रभुम् । रक्तेक्षणं महाबाहुं यममावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः यमाय नमः, इहागच्छ, इह तिष्ठ ॥
८. काल (राहु के दायें भाग में)- ॐ कार्षिरसि समुद्रस्य त्वाक्षित्याऽउन्नयामि समापोऽअद्भिरग्मतसमोषधी-भिरोषधीः ॥ ॐ अनाकारमन्ताख्यं वर्तमानं दिने-दिने। कलाकाष्ठादिरुपेण कालमावाहयाम्यहम् ॥ ॐ भूर्भुवः स्वः कालाय नमः, इहागच्छ, इह तिष्ठ॥
९. चित्रगुप्त (केतु के दायें भाग में)- ॐ चित्रावसो स्वस्ति ते पारमशीय ॥ ॐ धर्मराजसभासंस्थं कृताकृत विवेकिनम् । आवाहये चित्रगुप्तं लेखनीपत्रहस्तकम् ॥ ॐ भूर्भुवःस्वः चित्रगुप्ताय नमः, इहागच्छ, इह तिष्ठ ॥
इस प्रकार अधिदेवताओं के आवाहन के पश्चात् अब, उसी नवग्रहवेदी पर क्रमशः प्रत्येक निर्दिष्ट कोष्ठकों में बांयी ओर प्रत्यधिदेवताओं का आवाहन करेंगे । थोड़ा थोड़ा छोड़ते जायेंगे कथित स्थानों पर ।
इस सम्बन्ध में शान्तिमयूष में निर्देश है –अधिदेवा दक्षिणतो वामे प्रत्यधिदेवताः । स्थापनीया प्रयत्नेन व्याहृतीभिः पृथकपृथक ।
प्रत्यधिदेवताः – अग्निरापः क्षितिर्विष्णुरिन्द्रश्चैन्द्री प्रजापतिः । सर्पो ब्रह्मा च निर्दिष्टा प्रत्यधिदेवा यथाक्रम् ॥
अन्यत्रश्च – अग्निरापो धरा विष्णुः शक्रेन्द्राणी पितामहाः। पन्नगाः कः क्रमाद् वामे ग्रहप्रत्यधिदेवताः ॥
अर्थात सूर्यादि नवग्रहों के वाम भाग में क्रमशः अग्नि, जल, पृथ्वी, विष्णु, इन्द्र इन्द्राणी, प्रजापति, सर्प और ब्रह्मा की स्थापना करे । ये प्रत्यधिदेवता कहे गये हैं ।
ध्यातव्य : कुछ नामों की पुनरावृत्ति हो रही है – जैसे विष्णु अधिदेवता सूची में आ चुके हैं, साथ ही प्रत्यधिदेवता सूची में भी हैं । ध्यातव्य है कि बुध के अधिदेवता-प्रत्यधिदवता दोनों विष्णु ही हैं, अतः दो बार इनका आवाहन पूजन होगा । ठीक वैसे ही जैसे एक ही व्यक्ति दो पदभार सम्भाल रहा हो । इससे भ्रमित नहीं होना चाहिए । एक ही देवता का दो स्थानों पर यानी दो बार आवाहन-पूजन किया जायेगा । आगे अन्य स्थानों पर भी इस प्रकार की स्थिति मिलेगी । जैसे-प्रारम्भ में गणेशाम्बिका पूजन कर चुके है, पुनः पंचलोकपाल में भी गणेश है, दिक्पाल में इन्द्र, ब्रह्मा, यम, अग्नि आदि की आवृत्ति हुयी है ।
प्रत्यधिदेवता-आवाहन-पूजन –
१. अग्नि(सूर्य के बायें)- ॐ अग्निं दूतं पुरो दधे हव्यवाहमुपब्रुवे देवाँ२ ऽआसादयादिह ॥ ॐ रक्तमाल्याम्बर धरं रक्तपद्मासनस्थितम् । वरदाभयदं देवमग्निमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः अग्नये नमः, इहागच्छ, इह तिष्ठ ॥
२.अप् (जल) – (चन्द्रमा के बायें) – ॐ आपो हिष्ठा मयोभुवस्तानऽऊर्जे दधातन महेरणाय चक्षसे यो वः शिवतमो रसस्तस्य भाजयतेह नः उशतीरिव मातरः। तस्माऽअरङ्गमामवो यस्य क्षयाय जिन्वथ आपो जनयथा च नः॥ ॐ आदिदेवसमुद्भूतजगच्छुद्धिकराः शुभाः। ओषध्याप्यायनकरा अप आवाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः अद्भ्यो नमः, इहागच्छत, इह तिष्ठत ॥
३.पृथ्वी (मंगल के बायें)- ॐ स्योना पृथिवी नो भवानृक्षरा निवेशनी यच्छा नः शर्म स प्रथाः॥ ॐ शुक्लवर्णां विशालाक्षीं कूर्मपृष्ठोपरिस्थिताम् । सर्वशस्याश्रयां देवीं धरामावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः पृथिव्यै नमः, इहागच्छ, इह तिष्ठ॥
४.विष्णु (बुध के बायें) – ॐ विष्णोरराटमसि विष्णोः श्नप्त्रेस्त्थो विष्णोः स्यूरसि विष्णोर्ध्र्रुवोसि वैष्णवमसि विष्णवे त्वा॥ ॐ शङ्खचक्रगदापद्महस्तं गरुडवाहनम् । किरीटकुण्डलधरं विष्णुमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः विष्णवे नमः, इहागच्छ, इह तिष्ठ॥
५.इन्द्र (बृहस्पति के बायें) – ॐ त्रातारमिन्द्रमवितारमिन्द्र ᳪ हवे हवे सुहव ᳪ शूरमिन्द्रम्, ह्वायामि शक्रम्पुरुहूतमिन्द्र ᳪ स्वस्ति नो मघवा धात्विन्द्रः॥ ॐ ऐरावतगजारुढ़ं सहस्राक्षं शचीपतिम् । वज्रहस्तं सुराधीशमिन्द्रमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः इन्द्राय नमः, इहागच्छ, इह तिष्ठ ॥
६.इन्द्राणी(शुक्र के बायें) – ॐ अदित्यैरास्नासीन्द्राण्याऽउष्णीषः पूषासि धर्मायदीष्व॥ ॐ प्रसन्नवदनां देवीं देवराजस्य वल्लभाम् । नानालङ्कारसंयुक्तां शचीमावाहयाम्यहम् ॥ ॐ भूर्भुवःस्वः इन्द्राण्यै नमः, इहागच्छ, इह तिष्ठ॥
७.प्रजापति (शनि के बायें) – ॐ प्रजापते न त्वदेतान्यन्न्यो विश्वारूपाणि परिता बभूव। यत्कामास्ते जुहुमस्तन्नोऽस्तु वय ᳪ स्याम पतयो रयीणाम् ॥ ॐ आवाहयाम्यहं देव देवेशं च प्रजापतिम् । अनेकव्रतकर्तारं सर्वेषां च पितामहम् ॥ ॐ भूर्भुवःस्वः प्रजापतये नमः, प्रजापतिमावाहयामि,स्थापयामि ॥
८.सर्प (राहु के बायें) – ॐ नमोस्तु सर्पेभ्यो ये के च पृथिवीमनु येऽअन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः॥ ॐ अनन्ताद्यान् महाकायान् नानामणिविराजितान् । आवाहयाम्यहमं सर्पान् फणासप्तकमण्डितान् ॥ ॐ भूर्भुवःस्वः सर्पेभ्यो नमः, इहागच्छ, इह तिष्ठ ॥
९.ब्रह्मा (केतु के बायें) – ॐ ब्रह्म यज्ञानम्प्रथमम्पुरस्ताद्विसीमतः सुरुचो वेनऽआवः सबुध्न्याऽउपमाऽअस्य विष्ठाः सतश्च योनिमसतश्च विवः॥ ॐ हंसपृष्ठसमारुढ़ं देवतागण पूजितम् । आवाहयाम्यहं देवं ब्रह्माणं कमलासनम् ॥ ॐ भूर्भुवःस्वः ब्रह्मणे नमः, इहागच्छ, इह तिष्ठ ॥
अधिदेवता-प्रत्यधिदेवताओं का एकतन्त्र पूजनः – नवग्रह वेदी के दायें अधिदेवता और बायें भाग में प्रत्यधिदेवताओं का समन्त्र आवाहन सम्पन्न हो जाने के पश्चात् अब दोनों के एकत्र नाम मन्त्रों से यथोपलब्ध पूजन करें- ॐ ईश्वराग्नेयादि अधिदेवप्रत्यधिदेवेभ्यो नमः – इस नाम मन्त्र से क्रमशः पाद्य, अर्घ्य, आचमन, स्नान, वस्त्रोपवस्त्र, यज्ञोपवीत, पुनराचमन, चन्दन, रोली, अबीर, पुष्प, पुष्पमाल्यादि, धूप-दीप, नैवेद्य, ऋतुफल, पुनराचमन, ताम्बूलादि मुखशुद्धि, द्रव्य दक्षिणा समर्पित करके, पुष्पाक्षत लेकर प्रार्थना करे ॥ (इति अधिदेवता-प्रत्यधिदेवतापूजनम्)