राहु कवच
विनियोग : अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः, अनुष्टुप छन्दः, रां बीजं, नमः शक्तिः, स्वाहा कीलकम्, राहुप्रीत्यर्थं जपे विनियोगः II
प्रणमामि सदा राहुं शूर्पाकारं किरीटिनम् ।
सैन्हिकेयं करालास्यं लोकानामभयप्रदम् II१II
नीलांबरः शिरः पातु ललाटं लोकवन्दितः।
चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् II२II
नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम।
जिह्वां मे सिंहिकासूनुः कंठं मे कठिनांघ्रिकः II३II
भुजङ्गेशो भुजौ पातु नीलमाल्याम्बरः करौ ।
पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः II४II
कटिं मे विकटः पातु ऊरु मे सुरपूजितः ।
स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा II५II
गुल्फौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।
सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: II६II
राहोरिदं कवचमृद्धिदवस्तुदं यो भक्त्या पठत्यनुदिनं नियतः शुचिः सन् ।
प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायुरारोग्यमात्मविजयं च हि तत्प्रसादात् II७II
II इति श्रीमहाभारते धृतराष्ट्रसंजयसंवादे द्रोणपर्वणि राहुकवचं संपूर्णं II
राहु स्तोत्र
राहुर्दानवमंत्री च सिंहिकाचित्तनन्दनः।
अर्द्धकायः सदा क्रोधी चन्द्रादित्य विमर्दनः ॥१॥
रौद्रो रूद्रप्रियो दैत्यः स्वर्भानु र्भानुभीतिदः।
ग्रहराज सुधापायी राकातिथ्यभिलाषुकः॥२॥
कालदृष्टिः कालरूपः श्री कण्ठहृदयाश्रयः।
बिधुंतुदः सैंहिकेयो घोररूपो महाबलः॥३॥
ग्रहपीड़ाकरो दंष्टो रक्तनेत्रो महोदरः।
पंचविंशति नामानि स्मृत्वा राहुं सदानरः ॥४॥
य: पठेन्महती पीडा तस्य नश्यति केवलम्।
आरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा II५II
ददाति राहुस्तस्मै यः पठेत्स्तोत्र मुत्तमम्।
सततं हि पठेद्यस्तु जीवेद्वर्षशतं नरः II६II
॥ राहु अष्टोत्तरशत नाम स्तोत्रं ॥
शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः ।
सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥१॥
सुरागुर्नीलजीमूतसंकाशश्च चतुर्भुजः ।
खड्गखेटकधारी च वरदायकहस्तकः ॥२॥
शूलायुधो मेघवर्णः कृष्णध्वजपताकवान् ।
दक्षिणाशामुखरतः तीक्ष्णदंष्ट्रधराय च ॥३॥
शूर्पाकारासनस्थश्च गोमेदाभरणप्रियः ।
माषप्रियः कश्यपर्षिनंदनो भुजगेश्वरः ॥४॥
उल्कापातजनिः शूली निधिपः कृष्णसर्पराट् ।
विषज्वलावृतास्योऽर्धशरीरो जाद्यसंप्रदः ॥५॥
रवींदुभीकरश्छायास्वरूपी कठिनांगकः ।
द्विषच्चक्रच्छेदकोऽथ करालास्यो भयंकरः ॥६॥
क्रूरकर्मा तमोरूपः श्यामात्मा नीललोहितः ।
किरीटी नीलवसनः शनिसामंतवर्त्मगः ॥७॥
चांडालवर्णोऽथाश्व्यर्क्षभवो मेषभवस्तथा ।
शनिवत्फलदः शूरोऽपसव्यगतिरेव च ॥८॥
उपरागकरः सूर्यहिमांशुच्छविहारकः ।
नीलपुष्पविहारश्च ग्रहश्रेष्ठोऽष्टमग्रहः ॥९॥
कबंधमात्रदेहश्च यातुधानकुलोद्भवः ।
गोविंदवरपात्रं च देवजातिप्रविष्टकः ॥१०॥
क्रूरो घोरः शनेर्मित्रं शुक्रमित्रमगोचरः ।
माने गंगास्नानदाता स्वगृहेप्रबलाढ्यकः ॥११॥
सद्गृहेऽन्यबलधृच्चतुर्थे मातृनाशकः ।
चंद्रयुक्ते तु चंडालजन्मसूचक एव तु ॥१२॥
जन्मसिंहे राज्यदाता महाकायस्तथैव च ।
जन्मकर्ता विधुरिपु मत्तको ज्ञानदश्च सः ॥१३॥
जन्मकन्याराज्यदाता जन्महानिद एव च ।
नवमे पितृहंता च पंचमे शोकदायकः ॥१४॥
द्यूने कलत्रहंता च सप्तमे कलहप्रदः ।
षष्ठे तु वित्तदाता च चतुर्थे वैरदायकः ॥१५॥
नवमे पापदाता च दशमे शोकदायकः ।
आदौ यशः प्रदाता च अंते वैरप्रदायकः ॥१६॥
कालात्मा गोचराचारो धने चास्य ककुत्प्रदः ।
पंचमे धिषणाशृंगदः स्वर्भानुर्बली तथा ॥१७॥
महासौख्यप्रदायी च चंद्रवैरी च शाश्वतः ।
सुरशत्रुः पापग्रहः शांभवः पूज्यकस्तथा ॥१८॥
पाटीरपूरणश्चाथ पैठीनसकुलोद्भवः ।
दीर्घकृष्णोऽतनुर्विष्णुनेत्रारिर्देवदानवौ ॥१९॥
भक्तरक्षो राहुमूर्तिः सर्वाभीष्टफलप्रदः ।
एतद्राहुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥२०॥
श्रद्धया यो जपेन्नित्यं मुच्यते सर्वसंकटात् ।
सर्वसंपत्करस्तस्य राहुरिष्टप्रदायकः ॥२१॥
॥ इति श्री राहु अष्टोत्तरशतनाम स्तोत्रम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।