सभी देवताओं द्वारा समय-समय पर भगवान रुद्र का स्तवन किया गया है जो विभिन्न पुराणों में मिलते हैं। व्यासकृत कूर्मपुराणोक्त रुद्र स्तोत्र, कृष्णकृत हरिवंशपुराणोक्त रुद्र स्तोत्र, लिङ्गपुराणोक्त रुद्र स्तोत्र, पाणिनिकृत भविष्यपुराणोक्त रुद्र स्तोत्र, दक्षकृत शिवपुराणोक्त रुद्र स्तोत्र, भविष्यपुराणोक्त रुद्र स्तोत्र, मत्स्यपुराणोक्त रुद्र स्तोत्र। इस प्रकार विभिन्न पुराणों में वर्णित प्रमुख रुद्र स्तोत्र का यहां संग्रह किया गया है। यहां 6 महत्वपूर्ण रुद्र स्तोत्र (rudra stotra) संस्कृत में दिया गया है।
यहां पढें महत्वपूर्ण रुद्र स्तोत्र संस्कृत में – rudra stotra
व्यासकृत कूर्मपुराणोक्त रुद्र स्तोत्र
व्यास उवाच
नमो रुद्राय महते देवदेवाय शूलिने ।
त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥१॥
नमोऽस्तु वामदेवाय महादेवाय वेधसे ।
शम्भवे स्थाणवे नित्यं शिवाय परमेष्ठिने ॥२॥
नमः सोमाय रुद्राय महाग्रासाय हेतवे ।
प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् ॥३॥
महादेवं महायोगमीशानं चाम्बिकापतिम् ।
योगिनां योगदातारं योगमायासमावृतम् ॥४॥
योगिनां गुरुमाचार्यं योगिगम्यं पिनाकिनम् ।
संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम् ॥५॥
शाश्वतं सर्वगं शान्तं ब्रह्मण्यं ब्राह्मणप्रियम् ।
कपर्दिनं कालमूर्त्तिममूर्त्तिं परमेश्वरम् ॥६॥
एकमूर्त्तिं महामूर्त्तिं वेदवेद्यं दिवस्पतिम् ।
नीलकण्ठं विश्वमूर्त्तिं व्यापिनं विश्वरेतसम् ॥७॥
कालाग्निं कालदहनं कामदं कामनाशनम् ।
नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् ॥८॥
विलोहितं लेलिहानमादित्यं परमेष्ठिनम् ।
उग्रं पशुपतिं भीमं भास्करं परमं तपः ॥९॥
॥ इति कूर्मपुराणे पूर्वभागे त्रिंशाध्यायान्तर्गतं व्यासमहर्षिप्रोक्तं शिवस्तोत्रं सम्पूर्णं ॥
कृष्णकृत हरिवंशपुराणोक्त रुद्र स्तोत्र
रुद्रो देवस्त्वं रुदनाद्रावणाच्च रोरूयमाणो द्रावणाच्चातिदेवः ।
भक्तं भक्तानां वत्सलं वत्सलानां कीर्त्या युङ्क्ष्वेशाद्य प्रभवाम्यन्तरेण ॥१॥
ग्राम्यारण्यानां त्वं पतिस्त्वं पशूनां ख्यातो देवः पशुपतिः सर्वकर्मा ।
नान्यस्त्वत्तः परमो देवदेव जगत्पतिः सुरवीरारिहन्ता ॥२॥
यस्मादीशो महतामीश्वराणां भवानाद्यः प्रीतिदः प्राणदश्च ।
तस्माद्धि त्वामीश्वरं प्राहुरीशं सन्तो विद्वांसः सर्वशास्त्रार्थतज्ज्ञाः ॥३॥
भूतं यस्माज्जगदत्यन्तवीर त्वत्तोऽव्यक्तादक्षरादक्षरेश ।
तस्मात्त्वामाहुर्भव इत्येव भूतं सर्वेश्वराणां महतामप्युदारम् ॥४॥
यस्माज्जितैरभिषिक्तोऽसि सर्वैर्देवासुरैः सर्वभूतैश्च देव ।
महेश्वरं विश्वकर्माणमाहुस्त्वां वै सर्वे तेन देवातिदेव ॥ ५॥
पूज्यो देवैः पूज्यसे नित्यदा वै शश्वच्छ्रेयःकाङ्क्षिभिर्वरदामेयवीर्य ।
तस्माद्विख्यातो भगवान्देवदेवः सतामिष्टः सर्वभूतात्मभावी ॥६॥
भूमित्रयाणां देव यस्मात्प्रतिष्ठा पुनर्लोकानां भावनामेयकीर्तिः ।
त्र्यम्बकेति प्रथमं तेन नाम तवाप्रमेय त्रिदशेशनाथ ॥७॥
शर्वः शत्रूणां शासनादप्रमेयस्तथा भूयः शासनच्चेश्वरेण ।
सर्वव्यापित्वाच्छङ्करत्वाच्च सद्भिः शब्दस्येशानः श्रीकरार्काग्र्यतेजाः ॥८॥
संसक्तानां नित्यदा यत्करोषि शमं भ्रातृव्यान् यद्व्यनैषीः समस्तान् ।
तस्माद्देवः शङ्करोऽस्यप्रमेयः सद्भिर्धर्मज्ञैः कथ्यसे सर्वनाथः ॥९॥
दत्तः प्रहारः कुलिशेन पूर्वं तवेशान सुरराज्ञाऽतिवीर्य ।
कण्ठे नैल्यं तेन ते यत्प्रवृत्तं तस्मात्ख्यातस्त्वं नीलकण्ठेति कल्पः ॥१०॥
यल्लिङ्गाङ्कं यच्चलोके भगाङ्कं सर्वं सोम त्वं स्थावरं जङ्गमं च ।
प्राहुर्विप्रास्त्वां गुणिनं तत्त्वविज्ञास्तथा ध्येयामम्बिकां लोकधात्रीम् ॥११॥
वेदैर्गीता सा हि तत्त्वं प्रसूता यज्ञो दिक्षाणां योगिनां चातिरूपः ।
नात्यद्भुतं त्वत्समं देवभूतं भूतं भव्यं भवदेवाथ नास्ति ॥१२॥
अहं ब्रह्मा कपिलो योऽप्यनन्तः पुत्राः सर्वे ब्रह्मणश्चातिवीराः ।
त्वत्तः सर्वे देवदेव प्रसूता एवं सर्वेशः कारणात्मा त्वमीड्यः ॥१३॥
॥ इति हरिवंशपुराणे विष्णुपर्वे शिवस्तोत्रं सम्पूर्णं ॥
लिङ्गपुराणोक्त रुद्र स्तोत्र
श्रीभगवानुवाच
महेश्वराय देवाय नमस्ते परमात्मने ॥९६॥
नारायणाय शर्वाय ब्रह्मणे ब्रह्मरूपिणे ।
शाश्वताय ह्यनन्ताय अव्यक्ताय च ते नमः ॥९७॥
सूत उवाच
एवं स्तुत्वा महादेवं दण्डवत्प्रणिपत्य च ।
जजाप रुद्रं भगवान्कोटिवारं जले स्थितः ॥९८॥
॥ इति श्रीलिङ्गमहापुराणे पूर्वभागे एकसप्ततितमाध्यायान्तर्गतं भगवत्कृतं रुद्रस्तोत्रं सम्पूर्णं ॥
भविष्यपुराणोक्त रुद्र स्तोत्र
पाणिनिरुवाच
नमो रुद्राय महते सर्वेशाय हितैषिणे ।
नन्दीसंस्थाय देवाय विद्याभयकराय च ॥७॥
पापान्तकाय भर्गाय नमोऽनन्ताय वेधसे ।
नमो मायाहरेशाय नमस्ते लोकशङ्कर ॥८॥
यदि प्रसन्नो देवेश विद्यामूलप्रदो भव ।
परं तीर्थं हि मे देहि द्वैमातुरपितर्नमः ॥९॥
॥ इति भविष्यपुराणे प्रतिसर्गपर्वणि द्वितीयखण्डे एकत्रिंशाध्यायान्तर्गतं पाणिनिकृतं रुद्रस्तोत्रं सम्पूर्णं ॥
दक्षकृत शिवपुराणोक्त रुद्र स्तोत्र
दक्ष उवाच
नमामि देवं वरदं वरेण्यं महेश्वरं ज्ञाननिधिं सनातनम् ।
नमामि देवाधिपतीश्वरं हरं सदासुखाढ्यं जगदेकबान्धवम् ॥
नमामि विश्वेश्वरविश्वरूपं पुरातनं ब्रह्मनिजात्मरूपम् ।
नमामि शर्वं भवभावभावं परात्परं शङ्करमानतोऽस्मि ॥
देवदेव महादेव कृपां कुरु नमोऽस्तु ते ।
अपराधं क्षमस्वाद्य मम शम्भो कृपानिधे ॥
अनुग्रहः कृतस्ते हि दण्डव्याजेन शङ्कर ।
खलोऽहं मूढधीर्देव ज्ञातं तत्त्वं मया न ते ॥
अद्य ज्ञातं मया तत्त्वं सर्वोपरि भवान्मतः ।
विष्णुब्रह्मादिभिस्सेव्यो वेदवेद्यो महेश्वरः ॥
साधूनां कल्पवृक्षस्त्वं दुष्टानां दण्डधृक्सदा ।
स्वतन्त्रः परमात्मा हि भक्ताभीष्टवरप्रदः ॥
विद्यातपोव्रतधरानसृजः प्रथमं द्विजान् ।
आत्मतत्त्वं समावेत्तुं मुखतः परमेश्वरः ॥
सर्वापद्भ्यः पालयिता गोपतिस्तु पशूनिव ।
गृहीतदण्डो दुष्टांस्तान् मर्यादापरिपालकः ॥
मया दुरुक्तविशिखैः प्रविद्धः परमेश्वरः ।
अमरानतिदीनाशान् मदनुग्रहकारकः ॥
स भवान् भगवान् शम्भो दीनबन्धो परात्परः ।
स्वकृतेन महार्हेण सन्तुष्टो भक्तवत्सल ॥
॥ इति शिवपुराणे रुद्रसंहितायां सतीखण्डे द्विचत्वारिंशाध्यायान्तर्गतं दक्षकृतं रुद्रस्तोत्रं सम्पूर्णं ॥
मत्स्यपुराणोक्त रुद्र स्तोत्र
देवा ऊचुः
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥२१॥
महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
ईशानाय भयघ्नाय नमस्त्वन्धकघातिने ॥२२॥
नीलग्रीवाय भीमाय वेधसे वेधसा स्तुते ।
कुमारशत्रुनिघ्नाय कुमारजनकाय च ॥२३॥
विलोहिताय धूम्राय वराय क्रथनाय च ।
नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने ॥२४॥
उरगाय त्रिनेत्राय हिरण्यवसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥२५॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥२६॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे ॥२७॥
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा ।
भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम् ॥२८॥
॥ इति मत्स्यपुराणे द्वात्रिंशदधिकशततमाध्यायान्तर्गता देवैः कृता रुद्रस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।