यहां माता सीता के दो प्रमुख अष्टोत्तर शतनाम स्तोत्र (sita ashtottara shatanama stotram) आनन्द रामायणोक्त और ब्रह्मयामलोक्त दिया गया है। आनन्द रामायणोक्त सीता शतनाम स्तोत्र अगस्त्य जी द्वारा कहा गया है जिसमें कुल २२ श्लोक हैं एवं ब्रह्मयामलोक्त सीता शतनाम स्तोत्र में कुल १८ श्लोक हैं।
सीता शतनाम स्तोत्र – sita ashtottara shatanama stotram
अगस्तिरुवाच
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
अतः परं शृणुष्वान्यत्सीतायाः स्तोत्रमुत्तमम् ॥१॥
यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि ।
अष्टोत्तरशतं सीतानाम्नां स्तोत्रमनुत्तमम् ॥२॥
यस्मिन्नष्टोत्तरशतं सीतानामानि सन्ति हि ।
अष्टोत्तरशतं सीतानाम्नां स्त्रमनुत्तमम् ॥३॥
ये पठन्ति नरास्त्वत्र तेषां च सफलो भवः ।
ते धन्या मानवा लोके ते वैकुण्ठं व्रजन्ति हि ॥४॥
विनियोग : अस्य श्रीसीतानामाष्टोत्तरशतमन्त्रस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । रमेति बीजम् मातुलिङ्गीति शक्तिः । पद्माक्षजेति कीलकम् । अवनिजेत्यस्त्रम् । जनकजेति कवचम् । मूलकासुरमर्दिनीति परमो मन्त्रः । श्रीसीतारामचन्द्रप्रीत्यर्थं सकलकामनासिद्ध्यर्थं जपे विनियोगः ॥
करन्यासः
ॐ सीतायै अङ्गुष्ठाभ्यां नमः ॥
ॐ रमायै तर्जनीभ्यां नमः ॥
ॐ मातुलिङ्ग्यै मध्यमाभ्यां नमः ॥
ॐ पद्माक्षजायै अनामिकाभ्यां नमः ॥
ॐ अवनिजायै कनिष्ठिकाभ्यां नमः ॥
ॐ जनकजायै करतलकरपृष्ठाभ्यां नमः ॥
अङ्गन्यासः
ॐ सीतायै हृदयाय नमः ॥
ॐ रमायै शिरसे स्वाहा ॥
ॐ मातुलिङ्ग्यै शिखायै वषट् ॥
ॐ पद्माक्षजायै नेत्रत्रयाय वौषट् ॥
ॐ जनकात्मजायै अस्त्राय फट् ॥
ॐ मूलकासुरमर्दिन्यै इति दिग्बन्धः ॥
॥ अथ ध्यानम् ॥
वामाङ्गे रघुनायकस्य रुचिरे या संस्थिता शोभना
या विप्राधिपयानरम्यनयना या विप्रपालानना ।
विद्युत्पुञ्जविराजमानवसना भक्तार्तिसङ्खण्डना
श्रीमद्राघवपादपद्मयुगळन्यस्तेक्षणा सावतु ॥
॥ अथ स्तोत्रम् ॥
श्रीसीता जानकीदेवी वैदेही राघवप्रिया ।
रमाऽवनिसुता रामा राक्षसान्तप्रकारिणी ॥१॥
रत्नगुप्ता मातुलिङ्गी मैथिली भक्ततोषदा ।
पद्माक्षजा कञ्जनेत्रा स्मितास्या नूपुरस्वना ॥२॥
वैकुण्ठनिलया मा श्रीः मुक्तिदा कामपूरणी ।
नृपात्मजा हेमवर्णा मृदुलाङ्गी सुभाषिणी ॥३॥
कुशाम्बिका दिव्यदा च लवमाता मनोहरा ।
हनूमद्वन्दितपदा मुग्धा केयूरधारिणी ॥४॥
अशोकवनमध्यस्था रावणादिकमोहिनी ।
विमानसंस्थिता सुभ्रूः सुकेशी रशनान्विता ॥५॥
रजोरूपा सत्त्वरूपा तामसी वह्निवसिनी ।
हेममृगासक्तचित्ता वाल्मीक्याश्रमवासिनी ॥६॥
पतिव्रता महामाया पीतकौशेयवासिनी ।
मृगनेत्रा च बिम्बोष्ठी धनुर्विद्याविशारदा ॥७॥
सौम्यरूपा दशरथस्नुषा चामरवीजिता ।
सुमेधादुहिता दिव्यरूपा त्रैलोक्यपालिनि ॥८॥
अन्नपूर्णा महालक्ष्मीः धीर्लज्जा च सरस्वती ।
शान्तिः पुष्टिः क्षमा गौरी प्रभाऽयोध्यानिवासिनी ॥९॥
वसन्तशीतला गौरी स्नानसन्तुष्टमानसा ।
रमानामभद्रसंस्था हेमकुम्भपयोधरा ॥१०॥
सुरार्चिता धृतिः कान्तिः स्मृतिर्मेधा विभावरी ।
लघूदरा वरारोहा हेमकङ्कणमण्डिता ॥११॥
द्विजपत्न्यर्पितनिजभूषा राघवतोषिणी ।
श्रीरामसेवनरता रत्नताटङ्कधारिणी ॥१२॥
रामवामाङ्गसंस्था च रामचन्द्रैकरञ्जनी ।
सरयूजलसङ्क्रीडाकारिणी राममोहिनी ॥१३॥
सुवर्णतुलिता पुण्या पुण्यकीर्तिः कलावती ।
कलकण्ठा कम्बुकण्ठा रम्भोरूर्गजगामिनी ॥१४॥
रामार्पितमना रामवन्दिता रामवल्लभा ।
श्रीरामपदचिह्नाङ्गा रामरामेति भाषिणी ॥१५॥
रामपर्यङ्कशयना रामाङ्घ्रिक्षालिणी वरा ।
कामधेन्वन्नसन्तुष्टा मातुलिङ्गकरे धृता ॥१६॥
दिव्यचन्दनसंस्था श्रीर्मूलकासुरमर्दिनी ।
एवमष्टोत्तरशतं सीतानाम्नां सुपुण्यदम् ॥१७॥
ये पठन्ति नरा भूम्यां ते धन्याः स्वर्गगामिनः ।
अष्टोत्तरशतं नाम्नां सीतायाः स्तोत्रमुत्तमम् ॥१८॥
जपनीयं प्रयत्नेन सर्वदा भक्तिपूर्वकम् ।
सन्ति स्तोत्राण्यनेकानि पुण्यदानि महान्ति च ॥१९॥
नानेन सदृशानीह तानि सर्वाणि भूसुर ।
स्तोत्राणामुत्तमं चेदं भुक्तिमुक्तिप्रदं नृणाम् ॥२०॥
एवं सुतीक्ष्ण ते प्रोक्तमष्टोत्तरशतं शुभम् ।
सीतानाम्नां पुण्यदं च श्रवणान्मङ्गळप्रदम् ॥२१॥
नरैः प्रातः समुत्थाय पठितव्यं प्रयत्नतः ।
सीतापूजनकालेऽपि सर्ववाञ्छितदायकम् ॥२२॥
॥ इति श्रीशतकोटिरामचरिते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
ब्रह्मयामलोक्त सीता अष्टोत्तरशतनाम स्तोत्र
सीता सीरध्वजसुता सीमातीतगुणोज्ज्वला ।
सौन्दर्यसारसर्वस्वभूता सौभाग्यदायिनी ॥१॥
देवी देवार्चितपदा दिव्या दशरथस्वुषा ।
रामा रामप्रिया रम्या राकेन्दुवदनोज्ज्वला ॥२॥
वीर्यशुक्ला वीरपत्नी वियन्मध्या वरप्रदा ।
पतीव्रता पङ्क्तिकण्ठनाशिनी पावनस्मृतिः ॥३॥
वन्दारुवत्सला वीरमाता वृतरघूत्तमा ।
सम्पत्करी सदातुष्टा साक्षिणी साधुसम्मता ॥४॥
नित्या नियतसंस्थाना नित्यानन्दा नुतिप्रिया ।
पृथ्वी पृथ्वीसुता पुत्रदायिनी प्रकृतिः परा ॥५॥
हनुमत्स्वामिनी हृद्या हृदयस्था हताशुभा ।
हंसयुक्ता हंसगतिः हर्षयुक्ता हतासुरा ॥६॥
साररूपा सारवचाः साध्वी च सरमाप्रिया ।
त्रिलोकवन्द्या त्रिजटासेव्या त्रिपथगार्चिनी ॥७॥
त्राणप्रदा त्रातकाका तृणीकृतदशानना ।
अनसूयाङ्गरागाङ्काऽनसूया सुरिवन्दिता ॥८॥
अशोकविनिकास्थानाऽशोका शोकविनाशिनी ।
सूर्यवंशस्नुषा सूर्यमण्डलान्तःस्थवल्लभा ॥९॥
श्रुतमात्राघहरणा श्रुतिसन्निहितेक्षणा ।
पुष्पप्रिया पुष्पकस्था पुण्यलभ्या पुरातना ॥१०॥
पुरुषार्थप्रदा पूज्या पूतनाम्नी परन्तपा ।
पद्मप्रिया पद्महस्ता पद्मा पद्ममुखी शुभा ॥११॥
जनशोकहरा जन्ममृत्युशोकविनाशिनी ।
जगद्रूपा जगद्वन्द्या जयदा जनकात्मजा ॥१२॥
नाथनीयकटाकाक्षा च नाथा नाथैकतत्परा ।
नक्षत्रनाथवदना नष्टदोषा नयावहा ॥१३॥
वह्निपापहरा वह्निशैत्यकृद्वृद्धिदायिनी ।
वाल्मीकिगीतविभवा वचोऽतीता वराङ्गना ॥१४॥
भक्तिगम्या भव्यगुणा भान्ती भरतवन्दिता ।
सुवर्णाङ्गी सुखकरी सुग्रीवाङ्गदसेविता ॥१५॥
वैदेही विनताघौघनाशिनी विधिवन्दिता ।
लोकमाता लोचनान्तःस्थितकारुण्यसागरा ॥
श्रीरामवल्लभा सा नः पायादार्तानुपाश्रितान् ॥१६॥
कृताकृतजगद्धेतुः कृतराज्याभिषेकका ।
इदमष्टोत्तरशतं सीतानाम्नां तु या वधुः ॥१७॥
धनधान्यसमृद्धा च दीर्घसौभाग्यदर्शिनी ।
पुंसामपि स्तोत्रमिदं पठनात्सर्वसिद्धिदम् ॥१८॥
॥ इति ब्रह्मयामले रामरहस्यगतं सीताष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।