पंजर स्तोत्र का महत्व बहुत ही कम लोग जानते हैं जबकि कवच स्तोत्र से भी अधिक रक्षक होता है पंजर स्तोत्र। पंजर स्तोत्र में भी कवच की ही भांति अपने इष्ट से सर्वतोभावेन सुरक्षा की कामना की जाती है। भगवान विष्णु की बात करें तो इनके विभिन्न पुराणों में अनेकानेक पंजर स्तोत्र (vishnu panjar stotram) मिलते हैं जिनमें से मुख्य : अग्नि पुराणोक्त विष्णु पंजर स्तोत्र, गरुड पुराणोक्त विष्णु पंजर स्तोत्र, ब्रह्माण्ड पुराणोक्त विष्णु पंजर स्तोत्र, वामन पुराणोक्त विष्णु पंजर स्तोत्र हैं जो यहां संस्कृत में दिये गये हैं।
विष्णु पंजर स्तोत्र संस्कृत में – vishnu panjar stotram
पुष्कर उवाच
त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् ।
शङ्करस्य द्विजश्रेष्ठ रक्षणाय निरूपितम् ॥१॥
वागीशेन च शक्रस्य बलं हन्तुं प्रयास्यतः ।
तस्य स्वरूपं वक्ष्यामि तत्त्वं शृणु जयादिमत् ॥२॥
विष्णुः प्राच्यां स्थितश्चक्री हरिर्दक्षिणतो गदी ।
प्रतीच्यां शार्ङ्गधृग्विष्णुर्जिष्णुः खड्गी ममोत्तरे ॥३॥
हृषीकेशोऽपि कोणेषु तच्छिद्रेषु जनार्दनः ।
क्रोडरूपी हरिर्भूमौ नरसिह्मोऽम्भरे मम ॥४॥
क्रूरान्तममलं चक्रं भ्रमत्येतत् सुदर्शनम् ।
अस्यांशुमाला दुष्प्रेक्षा हन्तु प्रेत-निशाचरान् ॥५॥
गदा चेयं सहस्रार्चिः प्रदीप्ता पावकोज्वला ।
रक्षोभूतपिशाचानां डाकिनीनां च नाशिनी ॥६॥
शार्ङ्गविस्फूर्जितं चैव वासुदेवस्य मद्रिपून् ।
तिर्यग्मनुष्य कूष्माण्ड-प्रेतादीन् हन्त्वशेषतः ॥७॥
खड्गधारोज्ज्वलज्योत्स्ना निर्दूता ये समाहिताः ।
ते यान्तु साम्यतां सद्यो गरुडेनेव पन्नगाः ॥८॥
सर्वे भवन्तु ते सौम्याः कृष्णशङ्करवाहताः ।
चित्तवृत्तिहरा ये मे जनाः स्मृति-हारकाः ॥९॥
बलौजसां च हर्तारश्चाया-विभ्रंशकाश्च ये ।
येचोपभोगहर्तारो ये च लक्षण-नाशकाः ॥१०॥
कूष्माण्डास्ते प्रणश्यन्तु विष्णुचक्रपराहताः ।
बुद्धिस्वास्थ्यं मनःस्वास्थ्यं स्वास्थ्यमैन्द्रियकं तथा ॥११॥
ममास्तु देवदेवस्य वासुदेवस्य कीर्तनात् ।
पृष्ठे पुरस्तान्मम दक्षिणोत्तरे विकोणतश्चास्तु जनार्दनो हरिः ॥१२॥
तमीड्यमीशानमनन्तमच्युतं जनार्दनं प्रणिपतितो न सीदति ।
यथा परं ब्रह्म हरिस्तथा परो जगत्स्वरूपश्च स एव केशवः ।
सत्येन तेनाच्युतनाम कीर्तनात् प्रणाशयेत्तु त्रिविधं ममाशुभम् ॥१३॥
॥ इति अग्निपुराणान्तर्गतं श्रीविष्णुपञ्जरं सम्पूर्णं ॥
गरुड पुराणोक्त विष्णु पंजर स्तोत्र
हरिरुवाच
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।
नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥१॥
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्तु ते ।
याम्यां रक्षस्व मां विष्णो ! त्वामहं शरणं गतः ॥२॥
हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।
प्रतीच्यां रक्ष मां विष्णो ! त्वामहं शरणं गतः ॥३॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ ! भवन्तं शरणं गतः ॥४॥
खड्गमादाय चर्माथ अस्त्रशस्त्रादिकं हरे ! ।
नमस्ते रक्ष रक्षोघ्न ! ऐशान्यां शरणं गतः ॥५॥
पाञ्चजन्यं महाशङ्खमनुघोष्यं च पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां रक्ष शूकर ॥६॥
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥७॥
वैजयन्तीं सम्प्रगृह्य श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ॥८॥
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ! ।
मां रक्षस्वाजित सदा नमस्तेऽस्त्वपराजित ॥९॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥१०॥
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ।
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ॥११॥
एतदुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ॥१२॥
नाशायामास सा येन चामरं महिषासुरम् ।
दानवं रक्तबीजञ्च अन्याँश्च सुरकण्टकान् ।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥१३॥
॥ इति श्रीगारुडे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपञ्जरस्तोत्रं नाम त्रयोदशोऽध्यायः ॥
ब्रह्माण्ड पुराणोक्त विष्णु पंजर स्तोत्र
विनियोग : ॐ अस्य श्रीविष्णुपञ्जरस्तोत्रमन्त्रस्य नारद ऋषिः । अनुष्टुप् छन्दः । श्रीविष्णुः परमात्मा देवता । अहं बीजम् । सोऽहं शक्तिः । ॐ ह्रीं कीलकम् । मम सर्वदेहरक्षणार्थं जपे विनियोगः ॥
नारद ऋषये नमः मुखे ॥ श्रीविष्णुपरमात्मदेवतायै नमः हृदये ॥
अहं बीजं गुह्ये ॥ सोऽहं शक्तिः पादयोः ॥ ॐ ह्रीं कीलकं पादाग्रे ॥
॥ ॐ ह्रांह्रींह्रूंह्रैंह्रौंह्रः इति मन्त्रः ॥
॥ अथ करन्यासः ॥
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥ ॐ ह्रीं तर्जनीभ्यां नमः ॥
ॐ ह्रूं मध्यमाभ्यां नमः ॥ ॐ ह्रैं अनामिकाभ्यां नमः ॥
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ॥ ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
॥ इति करन्यासः ॥
॥ अथ हृदयादिन्यासः ॥
ॐ ह्रां हृदयाय नमः ॥ ॐ ह्रीं शिरसे स्वाहा ॥
ॐ ह्रूं शिखायै वषट् ॥ ॐ ह्रैं कवचाय हुम् ॥
ॐ ह्रौं नेत्रत्रयाय वौषट् ॥ ॐ ह्रः अस्त्राय फट् ॥
॥ इति अङ्गन्यासः ॥
॥ अहंबीजप्राणायामं मन्त्रत्रयेण कुर्यात् ॥
॥ अथ ध्यानम् ॥
परं परस्मात्प्रकृतेरनादिमेकं निविष्टं बहुधा गुहायाम् ।
सर्वालयं सर्वचराचरस्थं नमामि विष्णुं जगदेकनाथम् ॥१॥
ॐ विष्णुपञ्जरकं दिव्यं सर्वदुष्टनिवारणम् ।
उग्रतेजो महावीर्यं सर्वशत्रुनिकृन्तनम् ॥२॥
त्रिपुरं दहमानस्य हरस्य ब्रह्मणोदितम् ।
तदहं सम्प्रवक्ष्यामि आत्मरक्षाकरं नृणाम् ॥३॥
पादौ रक्षतु गोविन्दो जङ्घे चैव त्रिविक्रमः ।
ऊरू मे केशवः पातु कटिं चैव जनार्दनः ॥४॥
नाभिं चैवाच्युतः पातु गुह्यं चैव तु वामनः ।
उदरं पद्मनाभश्च पृष्ठं चैव तु माधवः ॥५॥
वामपार्श्वं तथा विष्णुर्दक्षिणं मधुसूदनः ।
बाहू वै वासुदेवश्च हृदि दामोदरस्तथा ॥६॥
कण्ठं रक्षतु वाराहः कृष्णश्च मुखमण्डलम् ।
माधवः कर्णमूले तु हृषीकेशश्च नासिके ॥७॥
नेत्रे नारायणो रक्षेल्ललाटं गरुडध्वजः ।
कपोलौ केशवो रक्षेद्वैकुण्ठः सर्वतोदिशम् ॥८॥
श्रीवत्साङ्कश्च सर्वेषामङ्गानां रक्षको भवेत् ।
पूर्वस्यां पुण्डरीकाक्ष आग्नेय्यां श्रीधरस्तथा ॥९॥
दक्षिणे नारसिंहश्च नैरृत्यां माधवोऽवतु ।
पुरुषोत्तमो मे वारुण्यां वायव्यां च जनार्दनः ॥१०॥
गदाधरस्तु कौबेर्यामीशान्यां पातु केशवः ।
आकाशे च गदा पातु पाताले च सुदर्शनम् ॥११॥
सन्नद्धः सर्वगात्रेषु प्रविष्टो विष्णुपञ्जरः ।
विष्णुपञ्जरविष्टोऽहं विचरामि महीतले ॥१२॥
राजद्वारेऽपथे घोरे सङ्ग्रामे शत्रुसङ्कटे ।
नदीषु च रणे चैव चोरव्याघ्रभयेषु च ॥१३॥
डाकिनीप्रेतभूतेषु भयं तस्य न जायते ।
रक्ष रक्ष महादेव रक्ष रक्ष जनेश्वर ॥१४॥
रक्षन्तु देवताः सर्वा ब्रह्मविष्णुमहेश्वराः ।
जले रक्षतु वाराहः स्थले रक्षतु वामनः ॥१५॥
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥
दिवा रक्षतु मां सूर्यो रात्रौ रक्षतु चन्द्रमाः ॥१६॥
पन्थानं दुर्गमं रक्षेत्सर्वमेव जनार्दनः ।
रोगविघ्नहतश्चैव ब्रह्महा गुरुतल्पगः ॥१७॥
स्त्रीहन्ता बालघाती च सुरापो वृषलीपतिः ।
मुच्यते सर्वपापेभ्यो यः पठेन्नात्र संशयः ॥१८॥
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी लभते गतिम् ॥१९॥
आपदो हरते नित्यं विष्णुस्तोत्रार्थसम्पदा ।
यस्त्विदं पठते स्तोत्रं विष्णुपञ्जरमुत्तमम् ॥२०॥
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ।
गोसहस्रफलं तस्य वाजपेयशतस्य च ॥२१॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ।
सर्वकामं लभेदस्य पठनान्नात्र संशयः ॥२२॥
जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके ।
ज्वालामालाकुले विष्णुः सर्वं विष्णुमयं जगत् ॥२३॥
॥ इति श्रीब्रह्माण्डपुराणे इन्द्रनारदसंवादे श्रीविष्णुपञ्जरस्तोत्रं सम्पूर्णम् ॥
वामन पुराणोक्त विष्णु पंजर स्तोत्र
पुलस्त्य उवाच
एतानि ते मयोक्तानि व्रतान्युक्तानि कामिभिः ।
प्रवक्ष्याम्यधुना त्वेतद्वैष्णवं पञ्जरं शुभम् ॥१॥
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥२॥
गदां कौमोदकीं गृह्य पद्मनाभामितद्युते ।
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥३॥
हलमादाय सौनन्दं नमस्ते पुरषोत्तम ।
प्रतीच्यां रक्ष मे विष्णो भवन्तं शरणं गतः ॥४॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥५॥
शार्ङ्गमादाय च धनुरस्त्रं नारायणं हरे ।
नमस्ते रक्ष रक्षोघ्न ऐशान्यां शरणं गतः ॥६॥
पाञ्चजन्यं महाशङ्खमन्त्रबोध्यं च पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्नेय्यां यज्ञसूकर ॥७॥
चर्मसूर्यशतं गृह्य खड्गं चन्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥८॥
वैजयन्तीं प्रगृह्य त्वं श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव अश्वशीर्ष नमोऽस्तु ते ॥९॥
वैनतेयं समारुह्य अन्तरिक्षे जनार्दन ।
मां त्वं रक्षाजित सदा नमस्ते त्वपराजित ॥१०॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामोह नमोऽस्तु ते ॥११॥
करशीर्षाङ्घ्रिसर्वेषु तथाऽष्टबाहुपञ्जरम् ।
कृत्वा रक्षस्व मां देव नमस्ते पुरुषोत्तम ॥१२॥
एतदुक्तं भगवता वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशेन कात्यायन्यै द्विजोत्तम ॥१३॥
नाशयामास सा यत्र दानवं महिषासुरम् ।
नमरं रक्तबीजं च तथाऽन्यान् सुरकण्टकान् ॥१४॥
॥ इति वामनपुराणे सप्तदशोऽध्यायान्तर्गतम् विष्णुपञ्जरस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।