माता दुर्गा का ही एक रूप है चामुण्डा जिन्होंने चण्ड-मुण्ड दैत्यों का विनाश किया था। श्री दुर्गा सप्तशती में उनके लिये कहा गया है “चामुण्डेति ततो ख्याता लोके देवी भविष्यति”, इसी प्रकार यदि हम माता के मूल मंत्र को देखें “ऐं ह्रीं क्लीं चामुण्डायै विच्चै” तो इसमें मूल देवी चामुण्डा का ही नाम है। यहां माता चामुण्डा के पुराणों में वर्णित स्तोत्र (chamunda devi stotra) दिये गये हैं जो उपासना में लाभकारी हो सकते हैं।
यहां पढ़ें चामुण्डा स्तोत्र संस्कृत में – chamunda devi stotra
यहां सर्वप्रथम पद्मपुराणोक्त चामुण्डा स्तुतिः दिया गया है जो रुद्रकृत है। तदनंतर द्वितीय चामुंडा स्तोत्र स्कन्द पुराण से दिया गया है जो गरुड द्वारा किया गया है एवं तृतीत चामुंडा स्तोत्र (Chamunda Stotra) भी स्कन्द पुराण से ही है जो राजा नल द्वारा किया गया है। सभी स्तोत्र संस्कृत में हैं।
पद्मपुराणोक्त चामुण्डा स्तुतिः
जयस्व देवि चामुण्डे जय भूताऽपहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥१॥
विश्वमूर्तियुते शुद्धे विरूपाक्षी त्रिलोचने ।
भीमरूपे शिवे विद्ये महामाये महोदरे ॥२॥
मनोजये मनोदुर्गे भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गि गीतनृत्यप्रिये शुभे ॥३॥
विकरालि महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमहस्ते भयानके ॥४॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।
शिवयानप्रिये देवी प्रेतासनगते शिवे ॥५॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।
करालि विकरालि च महाकालि करालिनि ॥६॥
कालि करालविक्रान्ते कालरात्रि नमोऽस्तु ते ।
सर्वशस्त्रभृते देवि नमो देवनमस्कृते ॥७॥
॥ फलश्रुतिः ॥
एवं स्तुता शिवदूती रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी वाक्यं चैवमुवाच ह ॥८॥
वरं वृष्णीष्व देवेश यत्ते मनसि वर्तते ।
श्रीरुद्र उवाच
स्तोत्रेणाऽनेन ये देवि स्तोष्यन्ति त्वां वरानने ॥९॥
तेषां त्वं वरदा देवि भव सर्वगता सती ।
इमं पर्वतमारुह्य यः पूजयति भक्तितः ॥१०॥
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छतु ।
यश्चैवं शृणुयाद्भक्त्या स्तवं देवि समुद्भवम् ॥११॥
सर्वपापविनिर्मुक्तः परं निर्वाणमृच्छतु ।
भ्रष्टराज्यो यदा राजा नवम्यां नियतः शुचिः ॥१२॥
अष्टम्यां च चतुर्दश्यां सोपवासो नरोत्तम ।
संवत्सरेण लभतां राज्यं निष्कण्टकं पुनः ॥१३॥
एषा ज्ञानान्विता शाक्तिः शिवदूतीति चोच्यते ।
य एवं शृणुयान्नित्यं भक्त्या परमया नृप ॥१४॥
सर्वपापविनिर्मुक्तः परं निर्वाणमाप्नुयात् ।
यश्चैनं पठते भक्त्या स्नात्वा वै पुष्करे जले ॥१५॥
सर्वमेतत्फलं प्राप्य ब्रह्मलोके महीयते ।
यत्रैतल्लिखितं गेहे सदा तिष्ठति पार्थिव ॥१६॥
न तत्राऽग्निभयं घोरं सर्वचोरादि सम्भवम् ।
यश्चेदं पूजयेद्भक्त्या पुस्तकेऽपि स्थितं बुधाः ॥१७॥
तेन चेष्टं भवेत्सर्वं त्रैलोक्यं सचराचरम् ।
जायन्ते बहवः पुत्राः धनं धान्यं वरा स्त्रियः ॥१८॥
रत्नान्यश्वा गजा भृत्यास्तेषामाशु भवन्ति च ।
यत्रेदं लिख्यते गेहे तत्राप्येवं ध्रुवं भवेत् ॥१९॥
॥ इति पाद्मे पुराणे सृष्टिखण्डे श्रीचामुण्डा स्तुतिः समाप्ता ॥
स्कन्द पुराणोक्त चामुण्डा स्तोत्र ~ 1
स्कन्द पुराणोक्त चामुण्डा स्तोत्र भगवान शंकर के द्वारा बताये जाने पर गरुड द्वारा किया गया जिससे प्रसन्न होकर चामुण्डा माता (Chamunda Mata) ने उन्हें वरदान दिया था।
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल तीर्थं कनखलोत्तमम् ।
गरुडेन तपस्तप्तं पूजयित्वा महेश्वरम् ॥१॥
दिव्यं वर्षशतं यावज्जातमात्रेण भारत ।
तपोजपैः कृशीभूतो दृष्टो देवेन शम्भुना ॥२॥
ततस्तुष्टो महादेवो वैनतेयं मनोजवम् ।
उवाच परमं वाक्यं विनतानन्दवर्धनम् ॥३॥
प्रसन्नस्ते महाभाग वरं वरय सुव्रत ।
दुर्लभं त्रिषु लोकेषु ददामि तव खेचर ॥४॥
गरुड उवाच
इच्छामि वाहनं विष्णोर्द्विजेन्द्रत्वं सुरेश्वर ।
प्रसन्ने त्वयिमेसर्वम्भवत्विति मतिर्मम ॥५॥
श्रीमहेश उवाच
दुर्लभः प्राणिनान्तातयोवरः प्रार्थितोऽनघ ।
देवदेवस्यवहनं द्विजेन्द्रत्वं सुदुर्ल्लभम् ॥६॥
नारायणोदरे सर्वं त्रैलोक्यं सचराचरम् ।
त्वया स कथमूह्यतेदेवदेवो जगद्गुरुः ॥७॥
तेनैव स्थापितश्चेन्द्रस्त्रैलोक्ये सचराचरे ।
कथमन्यस्य चेन्द्रत्वं भवतीति सुदुर्लभम् ॥८॥
तथापि ममवाक्येनवाहनन्त्वम्भविष्यसि ।
शङ्खचक्रगदापाणेर्वहतोऽपि जगत्त्रयम् ॥९॥
इन्द्रस्त्वं पक्षिणां मध्येभविष्यसिनसंशयः ।
इति दत्त्वावरन्तस्मान्तर्धानङ्गतोहरः ॥१०॥
ततो गते महादेवेह्यरुणस्यानुजो नृप ।
आराधयामास तदा चामुण्डां मुण्डमण्डिताम् ॥११॥
श्मशानवासिनीं देवीं बहुभूतसमन्विताम् ।
योगिनीं योगसंसिद्धां वसामांसासवप्रियाम् ॥१२॥
ध्यातमात्रा तु तेनैवप्रत्यक्षाह्यभवत्तदा ।
जालन्धरे च या सिद्धिः कौलीने उड्डिशे परे ॥१३॥
समग्रा सा भृगुक्षेत्रे सिद्धक्षेत्रे तु संस्थिता ।
चामुण्डा तत्र सा देवी सिद्धक्षेत्रे व्यवस्थिता ॥१४॥
संस्तुता ऋषिभिर्द्देवैर्योगक्षेमार्थसिद्धये ।
विनताऽऽनन्दजननस्तत्र तां योगिनीं नृप ।
भक्त्या प्रसादयामास स्तोत्रैर्वैदिकलौकिकैः ॥१५॥
गरुड उवाच
या सा क्षुत्क्षामकण्ठा नवरुधिरमुखा प्रेतपद्मासनस्था
भूतानां वृन्दवृन्दैः पितृवननिलया क्रीडते शूलहस्ता ।
शस्त्रध्वस्तप्रवीरव्रजरुधिरगलन्मुण्डमालोत्तरीया
देवी श्रीवीरमाता विमलशशिनिभा पातु वश्चर्ममुण्डा ॥१६॥
या सा क्षुत्क्षामकण्ठा विकृतभयकरी त्रासिनी दुष्कृतानां
मुञ्चज्ज्वालाकलापैर्द्दशनकसमसैः खादति प्रेतमांसम् ।
पिङ्गोद् र्ध्वोद् बद्धजूटारविसदृशतनुर्व्याघ्रचर्मोत्तरीया
दैत्येन्द्रैर्यक्षरक्षोऽरसुरनमिता पातु वश्चर्ममुण्डा ॥१७॥
या सा दोर्द्दण्डचण्डैर्डमरुरणरणाटोपटङ्कारघण्टैः
कल्पान्तोत्पातवाताहतपटुपटहैर्वल्गते भूतमाता ।
क्षुत्क्षामा शुष्ककुक्षिः खरतरनखरैः क्षोदति प्रेतमांसं
मुञ्चन्ती चाट्टहासं घुरघुरितरवा पातु वश्चर्ममुण्डा ॥१८॥
या सा निम्नोदराभा विकृतभवभयत्रासिनी शूलहस्ता
चामुण्डा मुण्डघाता रणरुणितरणझल्लरीनादरम्या ।
त्रैलोक्यं त्रासयन्ति ककहकहकहैर्घोररावैरनेकैर्नृत्यन्ती
मातृमध्ये पितृवननिलया पातु वश्चर्ममुण्डा ॥१९॥
या धत्ते विश्वमखिलं निजांशेन महोज्ज्वला ।
कनकप्रसवे लीना पातु मां कनकेश्वरी ॥२०॥
हिमाद्रिसम्भवा देवी दयादर्शितविग्रहा ।
शिवप्रिया शिवे सक्ता पातु मां कनकेश्वरी ॥२१॥
अनादिजगदादिर्या रत्नगर्भा वसुप्रिया ।
रथाङ्गपाणिना पद्मा पातु मां कनकेश्वरी ॥२२॥
सावित्री या च गायत्री मृडानी वागथेन्दिरा ।
स्मर्तृणां या सुखं दत्ते पातु मां कनकेश्वरी ॥२३॥
सौम्यासौम्यैः सदा रूपैः सृजत्यवति या जगत् ।
परा शक्तिः परा बुद्धिः पातु मां कनकेश्वरी ॥२४॥
ब्रह्मणः सर्गसमये सृज्यशक्तिः परा तु या ।
जगन्माया जगद्धात्री पातु मां कनकेश्वरी ॥२५॥
विश्वस्य पालने विष्णोर्या शक्तिः परिपालिता ।
मदनोन्मादिनी मुख्या पातु मां कनकेश्वरी ॥२६॥
विश्वसंलयने मुख्या या रुद्रेण समाश्रिता ।
रौद्री शक्तिः शिवाऽनन्ता पातु मां कनकेश्वरी ॥२७॥
कैलाससानुसंरूढ कनकप्रसवेशया ।
भस्मकाभिहृता पूर्वं पातु मां कनकेश्वरी ॥२८॥
पतिप्रभावमिच्छन्ती त्रस्यन्ती या विना पतिम् ।
अबला त्वेकभावा च पातु मां कनकेश्वरी ॥२९॥
विश्वसंरक्षणे सक्ता रक्षिता कनकेन या ।
आ ब्रह्मस्तम्बजननी पातु मां कनकेश्वरी ॥३०॥
ब्रह्मविष्ण्वीश्वराः शक्त्या शरीरग्रहणं यया ।
प्रापिताः प्रथमा शक्तिः पातु मां कनकेश्वरी ॥३१॥
श्रुत्वा तु गरुडेनोक्तं देवीवृत्तचतुष्टयम् ।
प्रसन्ना सम्मुखी भूत्वा वाक्यमेतदुवाच ह ॥३२॥
श्रीचामुण्डोवाच
प्रसन्ना ते महासत्त्व वरं वरय वाञ्छितम् ।
ददामि ते द्विजश्रेष्ठ यत्ते मनसि रोचते ॥३३॥
गरुड उवाच
अजरश्चामरश्चैव अधृष्यश्च सुरासुरैः ।
तव प्रसादाच्चैवान्यैरजेयश्च भवाम्यहम् ॥३४॥
त्वयाचाऽत्र सदा देवि स्थातव्यं तीर्थसन्निधौ ।
मार्कण्डेय उवाच
एवं भविष्यतीत्युक्त्वा देवी देवैरभिष्टुता ॥३५॥
जगामाकाशमाविश्य भूतसङ्घसमन्विता ।
यदा लक्ष्म्या नृपश्रेष्ठ स्थापितं पुरमुत्तमम् ॥३६॥
अनुमान्य तदा देवीं कृतं तस्यां समर्पितम् ।
लक्ष्मीरुवाच
रक्षणाय मया देवि योगक्षेमार्थसिद्धये ॥३७॥
मातृवत्प्रतिपाल्यं ते सदा देवि पुरं मम ।
गरुडोऽपि ततः स्नात्वा सम्पूज्य कनकेश्वरीम् ॥३८॥
तीर्थं तत्रैव संस्थाप्य जगामाकाशमुत्तमम् ।
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ॥३९॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ।
गन्धपुष्पादिभिर्यस्तु पूजयेत्कनकेश्वरीम् ॥४०॥
तस्य योगैश्वर्यसिद्धिर्योगपीठेषु जायते ।
मृतो योगेश्वरं लोकं जयशब्दादिमङ्गलैः ।
स गच्छेन्नाऽत्र सन्देहो योगिनीगणसंयुतः ॥४१॥
॥ श्रीस्कान्दे रेवाखण्डे कनखलेश्वरतीर्थमाहात्म्ये चामुण्डा स्तोत्रम् ॥
स्कन्द पुराणोक्त चामुण्डा स्तोत्र ~ 2
स्कन्द पुराण में ही चामुण्डा माता का एक अन्य स्तोत्र भी मिलता है जो राजा नल द्वारा किया गया है। राजा नल का पत्नी से वियोग हो गया था और दोनों अपार दुःखी थे और चामुण्डा माता की कृपा से पुनः सुख प्राप्त कर पाये थे। चामुण्डा माता (Chamunda Mata) का यह स्तोत्र शीघ्र मनोकामना पूर्ण करने वाला है।
जय सर्वगते देवि चर्ममुण्डधरे वरे ।
जय दैत्यकुलोच्छेददक्षे दक्षात्मजे शुभे ॥१॥
कालरात्रि जयाचिन्त्ये नवम्यष्टमिवल्लभे ।
त्रिनेत्रे त्र्यम्बकाभीष्टे जय देवि सुरार्चिते ॥२॥
भीमरूपे सुरूपे च महाविद्ये महाबले ।
महोदये महाकाये जयदेवि महाव्रते ॥३॥
नित्यरूपे जगद्धात्रि सुरामांसवसाप्रिये ।
विकरालि महाकालि जय प्रेतजनानुगे ॥४॥
शवयानरते रम्ये भुजङ्गाभरणान्विते ।
पाशहस्ते महाहस्ते रुधिरौघकृतास्पदे ॥५॥
फेत्कारारवशोभिष्ठे गीतवाद्यविराजिते ।
जयानाद्ये जय ध्येये भर्गदेहार्धसंश्रये ॥६॥
त्वं रतिस्त्वं धृतिस्तुष्टिस्त्वं गौरी त्वं सुरेश्वरी ।
त्वं लक्ष्मीस्त्वं च सावित्री गायत्री त्वमसंशयम् ॥७॥
यत्किञ्चित्त्रिषु लोकेषु स्त्रीरूपं देवि दृश्यते ।
तत्सर्वं त्वन्मयं नात्र विकल्पोऽस्ति मम क्वचित् ॥८॥
येन सत्येन तेन त्वमत्रावासं द्रुतं कुरु ।
सान्निध्यं भक्तितस्तुष्टा सुरासुरनमस्कृते ॥९॥
सूत उवाच
एवं स्तुता च सा देवी नलेन पृथिवीभुजा ।
प्रोवाच दर्शनं गत्वा तं नृपं भक्तवत्सला ॥१०॥
श्रीदेव्युवाच
परितुष्टाऽस्मि ते वत्स स्तोत्रेणानेन साम्प्रतम् ।
तस्माद्गृहाण मत्तस्त्वं वरं मनसि संस्थितम् ॥११॥
नल उवाच
दमयन्तीति मे भार्या प्राणेभ्योऽपि गरीयसी ।
सा मया निर्जने मुक्ता वने व्यालगणान्विते ॥१२॥
अखण्डशीलां निर्दोषां यथाहं त्वत्प्रसादतः ।
लभे भूयोऽपि तां देवि तथात्र कुरु सत्वरम् ॥१३॥
स्तोत्रेणानेन यो देवि स्तुतिं कुर्यात्पुरस्तव ।
तत्रैव दिवसे तस्मै त्वया देयं मनोगतम् ॥१४॥
॥ इति श्रीस्कान्दे नागरखण्डे चामुण्डास्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।