दुर्गा पूजन विधि मंत्र
- आवाहन : पुष्पाक्षत लेकर आवाहन करें – ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी । दुर्गा क्षमा शिवा धात्री स्वधा स्वाहा नमोऽस्तु ते ॥ ॐ भूर्भुवः स्वर्भगवति श्री दुर्गे इहागच्छ इह तिष्ठ ॥
- पुनः पुष्प लेकर यह मंत्र पढे – ॐ आगच्छ चण्डिके देवि अष्टाभिः शक्तिभिः सह । पूजाभागं गृहाणेमं सान्निध्यमिह कल्पय ॥ ॐ आगच्छ त्वं महाभागे सर्वकल्याणहेतवे । मम शत्रुविनाशाय शङ्करप्राणदायिनि ॥ इदमावाहनपुष्पं साङ्ग सायुध सवाहन सपरिवारायै दक्षयज्ञविनाशिन्यै महाघोरायै योगिनीकोटिपरिवृतायै भद्रकाल्यै सर्वशक्तिस्वरूपिण्यै ॐ ह्रीं भगवत्यै श्रीदुर्गायै नमः ।
- पुनः पुष्प लेकर – ॐ दुर्गे सर्वजगन्नाथे यावत् पूजावसानकम्। तावत्वं प्रीतिभावेन घटेऽस्मिन् सन्निधा भव ॥
- ध्यान – ॐ जटाजूट समायुक्तामर्धेन्दु कृतशेखराम् । लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् । अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् । नवयौवनसम्पन्नां सर्वाभरणभूषिताम् ॥ सुचारुदशनां तद्वत् पीनोन्नतपयोधराम् । त्रिभंगस्थान संस्थानां महिषासुरमर्दिनीम् ॥ कपालं खेटकं घण्टां दर्पणं तर्जनीं धनुः । ध्वजं डमरुकं पाशं वामहस्तेषु बिभ्रतीम् ॥ शक्तिं च मुद्गरं शूलं खड्गं वज्राङ्कुशं तथा । शङ्खं चक्रं शरञ्चैव दक्षिणेषु च बिभ्रतीम् ॥ अधस्तान् महिषं तद्वद् विशिरस्कं प्रदर्शयेत् । शिरश्छेदोद्भवं तद्वद् दानवं खङ्गपाणिनम् ॥ हृदि शूलेन निर्भिन्नं निर्गतं तु विभूषितम् । रक्तं रक्तीकृताङ्गञ्च रक्तविस्फारितेक्षणम् ॥ वेष्टितं नागपशेन भ्रुकुटीकुटिलाननम् । सपाशवामहस्तेन धृतकेशञ्च दुर्गया । वमद्रुधिरवक्त्रं च देव्याः सिहं प्रदर्शयेत् । देव्यास्तु दक्षिणं पादं समं सिहोंपरि स्थितम् ॥ किञ्चिदूर्ध्वं तथा वाममङ्गष्ठं महिषोपरि । स्तूयमानं च तद्रूपममरैः सन्निवेशयेत् ॥ उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका । चण्डा चण्डवती चैव चण्डरूपातिचण्डिका । आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् । चिन्तयेत् सततं दुर्गां धर्मकामार्थमोक्षदाम् ॥
- इदं ध्यानपुष्पं साङ्गसायुघसवाहनसपरिवारायै श्री दुर्गादेव्यै नमः ॥ अथवा इदं ध्यानपुष्पं ॐ दुर्गे दुर्गे रक्षिणी स्वाहा ॥
- स्वागत (फूल लेकर स्वागत करे) – ॐ स्वागतं ते महामाये चण्डिके सर्वमङ्गले । पूजां गृहाण विविधां सर्वकल्याणकारिणी ॥
- आसन – ॐ आसनं भास्वरं तुङ्गं माङ्गल्यं सर्वमङ्गले । भजस्व जगतां मातः प्रसीद जगदीश्वरि॥ इदमासनं ॐ साङ्गसवाहनसायुधसपरिवारायै भगवत्यै श्रीदुर्गा देव्यै नमः ॥
- पाद्य – ॐ गङ्गादिसलिलाधारं तीर्थं मन्त्राभिमन्त्रितम् । दूरयात्राश्रमहरं पाद्यं तत्प्रतिगृह्यताम् ॥ इदं पाद्यं….. नमः ॥
- उद्वर्तन (उबटन) – ॐ तिलतैलसमायुक्तं सुगन्धिद्रव्यनिर्मितम् उद्वर्तनमिदं देवि गृहाण त्वं प्रसीद मे ॥ इदमुद्वर्तनं …… नमः ॥
- अर्घ्य – ॐ तिलतण्डुल संयुक्तं कुशपुष्पसमन्वितम् । सगन्धं फलसंयुक्तमर्घ्यं देवि गृहाण मे ॥ एषोऽर्घ्यः ।
- आचमन – ॐ स्नानादिकं विधायापि यतः शुद्धिरवाप्यते । इदमाचनीयं हि दुर्गे देवि प्रगृह्यताम् ॥ इदमाचमनीयं० ।
- स्नान – ॐ खमापः पृथिवी चैव ज्योतिषं वायुरेव च । लोकसंस्मृतिमात्रेण वारिणा स्नापयाम्यहम् ॥ इदं स्नानीयम्० ।
- अष्टगार्घ्य या विशेषार्घ्य – ॐ जगत्पूज्ये त्रिलोकेशि सर्वदानवभञ्जिनि । अष्टगार्घ्यं गृहाण त्वं देवि विश्वार्तिहारिणि ॥ एष अष्टगार्घ्यः० ।
- मधुपर्क – ॐ मधुपर्कं महादेवि ब्रह्माद्यैः कल्पितं तव । मया निवेदितं भक्त्या गृहाण गिरिपुत्रिके। एष मधुपर्कः० ।
- पुनराचमन – ॐ स्नानादिकं पुरः कृत्वा पुनः शुद्धिरवाप्यते । पुनराचमनीयं ते दुर्गे देवि प्रगृह्यताम् ॥ इदमाचमनीयं० ।
- चन्दन – ॐ मलयाचलसम्भूतं नानागन्धसमन्वितम् । शीतलं बहुलामोदं चन्दनं गृह्यतामिदम् ॥ इदं श्रीखण्डचन्दनं० ।
- रक्तचन्दन – ॐ रक्तानुलेपनं देवि स्वयं देव्या प्रकाशितम् । तद्गृहाण महाभागे शुभं देहि नमोऽस्तु ते ॥ इदं रक्तचन्दनं ० ।
- सिन्दूर – ॐ सिन्दूरं सर्वसाध्वीनां भूषणाय विनिर्मितम् । गृहाण वरदे देवि भूषणानि प्रयच्छ मे ॥ इदं सिन्दूराभरणं ।
- कुङ्कुम – ॐ जपापुष्पप्रभं रम्यं नारीभालविभूषणम् । भास्वरं कुङ्कुमं रक्तं देवि दत्तं प्रगृह्य मे ॥ इदं कु कुमाभरणम्० ।
- अक्षत – ॐ अक्षतं धान्यजं देवि ब्रह्मणा निमितं पुरा । प्राणदं सर्वभूतानां गृहाण वरदे शुभे ॥ इदमक्षतम्० ।
- पुष्प – ॐ चलत्परिमलामोदमत्तालिगणसङ्कुलम् । आनन्दनन्दनोद्भूतं दुर्गायै कुसुमं नमः ॥ एतानि पुष्पाणि० ।
- बिल्वपत्र – ॐ अमृतोद्भवश्रीवृक्षं शङ्करस्य सदाप्रियम् । पवित्रं ते प्रयच्छामि सर्वकार्यार्थसिद्धये ॥ इदं बिल्वपत्रम्० ।
- माला – ॐ नानापुष्पविचित्राढ्यां पुष्पमालां सुशोभनाम् । प्रयच्छामि सदा भद्रे गृहाण परमेश्वरि ॥ इदं माल्यं ० ।
- वस्त्र – ॐ तन्तुसंतान संयुक्तं कलाकौशल कल्पितं । सर्वाङ्गाभरणश्रेष्ठं वसनं परिधीयताम् ॥ इदं वस्त्रं बृहस्पति दैवतं ० ।
- उपवस्त्र – ॐ यामाश्रित्य महादेवो जगत्संहारकः सदा । तस्यै ते परमेशान्ये कल्पयाम्युत्तरीयकम् ॥ इदं द्वितीयवस्त्रम् ० । वस्त्रान्ते आचमनीयं ०। ।
- आभूषण – ॐ सौवर्णाद्यलङ्कारं कङ्कणादिविभूषितम् । हारकेयूरयुक्तानि नूपुराणि गृहाण मे ॥ इदमलङ्करणम् ० ।
अङ्गपूजा – ॐ दुर्गायै नमः, पादौ पूजयामि॥ ॐ महाकाल्यै नमः, गुल्फौ पूजयामि॥ ॐ मङ्गलायै नमः, जानुनी पूजयामि॥ ॐ कात्यायन्यै नमः, ऊरू पूजयामि॥ ॐ भद्रकाल्यै नमः, कटिं पूजयामि॥ ॐ कमलायै नमः, नाभिं पूजयामि॥ ॐ शिवायै नमः, उदरं पूजयामि॥ ॐ क्षमायै नमः, हृदयम् पूजयामि॥ ॐ स्कन्दायै नमः, पृष्ठम् पूजयामि॥ ॐ महिषासुरर्मर्दिन्यै नमः, नेत्रे पूजयामि॥ ॐ उमायै नमः, शिरः पूजयामि॥ ॐ विन्ध्यवासिन्यै नमः, सर्वाङ्गम् पूजयामि॥
- धूप – ॐ गुग्गुलं घृतसंयुक्तं नानाभक्ष्यैश्च संयुतम् । दशाङ्गं गृह्यतां धूपं दुर्गे देवि नमोऽस्तु ते ॥ एष धूपः० ।
- दीप – ॐ मार्तण्डमण्डलान्तःस्थ-चन्द्रबिम्बाग्नितेजसाम् । निधानं देवि दीपोऽयं निर्मितस्तव भक्तितः ॥ एष दीपः० ।
- सुगन्धितद्रव्य (इत्रादि) – ॐ परमानन्दसौरभ्यं परिपूर्णदिगम्बरम् । गृहाण सौरभं दिव्यं कृपया जगदम्बिके ।। इदं सुगन्धितद्रव्यम्० ।
- कर्पूरदीप – ॐ त्वं चन्द्रसूर्यज्योतींषि विद्युदग्न्योस्तथैव च । त्वमेव जगतां ज्योतिः दीपोऽयं प्रतिगृह्यताम् ॥ एष ‘कर्पूरदीपः ० । (हस्तप्रक्षालन)
- नानाविधनैवेद्य – ॐ दिव्यान्तरससंयुक्तं नानाभक्ष्यैस्तु संयुतम् । चोष्यपेयसमायुक्तमन्नं देवि गृहाण मे ॥ एतानि नानाविधनैवेद्यानि ०।
- पायस – ॐ गव्यसर्पिः पयोयुक्तं नानामधुरमिश्रितम् । निवेदितं मया भक्त्या परमान्नं प्रगृह्यताम् ॥ इदं पायसान्नं ० ।
- मोदक (लड्डू) – ॐ मोदकं स्वादु रुचिरं कर्पूरादिभिरन्वितम् । मिश्रं नानाविधैर्द्रव्यैः प्रतिगृह्याशु भुज्यताम् ॥ एतानि मोदकान्नानि० ।
- पुआ-पक्वान्नादि – ॐ अपूपानि च पक्कानि मण्डका वटकानि च । पायसापूपमन्न च नैवेद्यं प्रतिगृह्यताम् ॥ एतान्यपूपादि नेवेद्यानि० ।
- फल – ॐ फलमूलानि सर्वाणि ग्राम्याऽरण्यानि यानि च । नानाविधसुगन्धीनि गृहाण त्वं यथासुखम् ॥ एतानि नानाविधानि फलानि० ।
- पानीय जल – ॐ पानीयं शीतलं स्वच्छं कर्पूरादिसुवासितम् ॥ भोजने तृप्तिकृद्यस्मात् कृपया परिगृह्यताम् ॥ इदं पानीयम्० ।
- करोद्वर्तन – ॐ कर्पूरादीनि द्रव्याणि सुगन्धीनि महेश्वरि । गृहाण जगतां नाथे करोद्वर्तनहेतवे ॥ इद करोद्वर्तनजलम् ० ।
- आचमन – ॐ आमोदवस्तुसुरभिः कृतमेतदनुत्तमम् । गृहाणाचमनीयं त्वं मया भक्त्या निवेदितम् ॥ इदमाच- मनीयम्० ।
- ताम्बूल – ॐ तमालदलकर्पूरनागवल्लीसमन्विम् । संशोधितं सुगन्धं च ताम्बूलं प्रतिगृह्यताम् ॥ इदं ताम्बूलम् ० ।
- कज्जल – ॐ स्यिग्धमुष्णं हृद्यतमं दृशां शोभाकरं तव । गृहीत्वा कज्जलं सद्यो नेत्राण्यञ्जय पार्वति । इदं कज्जलम् ० ।
- सौवीराञ्जन – ॐ नेत्रत्रयं महामाये भूषयामलकज्जलैः । सौवीराञ्जनकैर्दिव्यैर्जगदम्ब नमोऽस्तु ते ॥ इदं सौवीराञ्जनम्० ।
- अलता – ॐ त्वत्पादाम्भोजनखद्युतिकारिमनोहरम् । आलक्तकमिदं देवि मया दत्तं प्रगृह्यताम् ॥ इदमालक्तकम् ० ।
- (चामर – ॐ चामरं चमरीपुच्छं हेमदण्डसमन्वितम् । मयार्पितं राजचिह्नं चामरं प्रतिगृह्यताम् ।। इदं चामरम्० । )
- व्यजन (पंखा) – ॐ बहिर्बर्हकृताकारं मध्यदण्डसमन्वितम् । गृह्यतां व्यजनं दुर्गे देहस्वेदापनुत्तये ॥ इद व्यजनम् ० ।
- घण्टावाद्य – ॐ यया भीषयसे दैत्यान् यया पूरयसेऽसुरम् । तां घण्टां सम्प्रयच्छामि महिषघ्नि प्रसीद मे ॥ इदं घण्टावाद्यम्० ।
- दक्षिणाद्रव्य – ॐ काञ्चनं रजतोपेतं नानारत्नसमन्वितम् । दक्षिणार्थं च देवेशि गृहाण त्वं नमोऽस्तु ते ॥ इदं दक्षिणाद्रव्यम्० ।
पुष्पाञ्जलि मंत्र
ॐ दुर्गे दुर्गे महामाये सर्वशक्तिस्वरूपिणि । त्वं काली कमला ब्राह्मी त्वं जया विजया शिवा ॥
त्वं लक्ष्मीविष्णुलोकेषु कैलासे पार्वती तथा । सरस्वती ब्रह्मलोके चेन्द्राणी शक्रपूजिता ॥
वाराही नारसिंही च कौमारी वैष्णवी तथा । त्वमापः सर्वलोकेषु ज्योतिस्त्वं ज्योतिरूपिणी ॥
योगमाया त्वमेवाऽसि वायुरूपा नभस्स्थिता । सर्वंगन्धवहा पृथ्वी नानारूपा सनातनी ॥
विश्वरूपे च विश्वेशे विश्वशक्तिसमन्विते । प्रसीद परमानन्दे दुर्गे देवि नमोऽस्तु ते॥
नानापुष्पसमाकीर्णं नानासौरभसंयुतम् । पुष्पाञ्जलिञ्च विश्वेशि गृहाण भक्तवत्सले ॥
एष पुष्पाञ्जलिः ॐ साङ्गसवाहनसायुधसपरिवारायै भगवत्यै श्रीदुर्गा देव्यै नमः ॥
नीराजन (आरती) – ॐ कर्पूरवर्तिसंयुक्तं वह्निना दीपितञ्च यत् । नीराजनं च देवेशि गृह्यतां जगदम्बिके ॥ इद नीराजनम् ० ।
अच्छिद्रावधारणा – ॐ दुर्गे देवि महामाये यादृक्पूजा मया कृता । अच्छिाद्रास्तु शिवे साङ्गा तव देवि प्रसादतः ॥
क्षमापनम् – ॐ प्रार्थयामि महामाये यत्किञ्चित् स्खलितं मम । क्षम्यतां तज्जगन्मातः दुर्गे देवि नमोस्तु ते ॥
तत्पश्चात् परिवार वाहनादि की पूजा एवं अन्य अपेक्षित क्रियाएं करें ।
नवरात्रि कब है – navratri kab hai
दुर्गा आरती, भजन, भगवती मैथिलि भजन
F & Q :
प्रश्न : दुर्गा पूजा में क्या क्या पढ़ना चाहिए?
उत्तर : दुर्गा पूजा में यदि दुर्गा सप्तशती का पाठ कर सकें तो दुर्गा सप्तशती का पाठ करें। यदि दुर्गा सप्तशती का पाठ नहीं कर सकते तो दुर्गा चालीसा आदि भी पढ़ सकते हैं। विभिन्न पुराणों और रामायण आदि में नवाह पारायण विधि दी हुई है। जिनके पास पर्याप्त समय हो वो नवरात्रा में अपने इष्ट देवता के पुराण आदि ग्रंथों का नवाह पारायण भी करते हैं।
प्रश्न : दुर्गा पूजा घर पर कैसे करें?
उत्तर : यदि घर पर स्वयं दुर्गा पूजा करना हो तो इस प्रकार करें :
- एक आसन तैयार करें : चौकी या लकड़ी की पट्टी पर लाल/पीला कपड़ा बिछायें।
- मां दुर्गा की प्रतिमा या चित्र उस पर स्थापित करें।
- पूजा के सभी सामान व्यवस्थित कर लें।
- धूप-दीप जला लें, प्लेट या कटोरी में नैवेद्य लगा लें।
- फिर पवित्रीकरण आदि करके मां दुर्गा की षोडशोपचार या पञ्चोपचार पूजा करें।
प्रश्न : पूजा के बाद कलश का क्या करें?
उत्तर : पूजा के बाद कलश के जल से सभी सदस्यों और घर को अभिषिक्त करके पूजा में उपयोग की गई कलश आदि सभी वस्तुयें ब्राह्मण को दें। ब्राह्मण की उपस्थिति में जो भी वस्तु हम भगवान को समर्पित कर देते हैं उस पर हमारा अधिकार समाप्त हो जाता है एवं ब्राह्मण का अधिकार होता है। ब्राह्मण उसमें से जो भी वस्तु हमें दे वह प्रसाद स्वरूप होता है।
प्रश्न : दुर्गा पूजा कितने तरीके?
उत्तर : मुख्य रूप से दुर्गा पूजा के दो तरीके हैं : वैदिक पूजा और तांत्रिक पूजा। पुनः मंत्र प्रयोग के आधार पर ३ तरीके हैं : वैदिक पूजा, पौराणिक पूजा और नाम मंत्र पूजा। पुनः उपचार भेद से पञ्चोपचार, दशोपचार, षोडशोपचार आदि पूजा के तरीके हैं। पुनः स्थान भेद से भी दो तरीके हैं : मंदिर की पूजा और घर में पूजा।
प्रश्न : दुर्गा जी का मुंह कब खुलता है?
उत्तर : ये प्रश्न थोड़ा गलत है। दुर्गा जी का पट (आँखों की पट्टी और परदा) खुलता है। नेत्रोन्मीलन के समय आंखों की पट्टी खोली जाती है। और नवरात्री में जब मंदिर पूजा होती है तो भक्तों के दर्शन के लिये सप्तमी को ही प्राण-प्रतिष्ठा के बाद पट्ट खोला जाता है।
दुर्गा पूजा विधि मंत्र सहित pdf
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।
नवरात्र के आखरी दिन पर हवन कराने का मंत्र?
चाहिए ।
हवन की पूरी जानकारी इन आलेखों में दी गयी है :
https://karmkandvidhi.com/havan-vidhi/
https://karmkandvidhi.com/havan-vidhi-2/
https://karmkandvidhi.com/havan-vidhi-3/
https://karmkandvidhi.com/havan-vidhi-4/
https://karmkandvidhi.com/havan-vidhi-prashnottari/
https://karmkandvidhi.com/havan-karane-ki-vidhi/