जलयात्रा विधान – शास्त्रोक्त विधि के अनुसार

जलयात्रा विधान – शास्त्रोक्त विधि के अनुसार

सप्त सागर पूजन :

पुनः चौथी सप्तपङ्क्ति में उत्तर से दक्षिण क्रमानुसार सप्त सागरों का आवाहन पूजन करे :

  1. ॐ भूर्भुवः स्वः क्षारसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः क्षारसमुद्राय नमः॥
  2. ॐ भूर्भुवः स्वः क्षीरसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः क्षीरसमुद्राय नमः॥
  3. ॐ भूर्भुवः स्वः इक्षुसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः इक्षुसमुद्राय नमः॥
  4. ॐ भूर्भुवः स्वः दधिसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः दधिसमुद्राय नमः॥
  5. ॐ भूर्भुवः स्वः गड़ोद इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः गुडोदाय नमः॥
  6. ॐ भूर्भुवः स्वः घृतसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः घृतसमुद्राय नमः॥
  7. ॐ भूर्भुवः स्वः स्वादुसमुद्र इहागच्छ इहतिष्ठ। ॐ भूर्भुवः स्वः स्वादुसमुद्राय नमः॥

आवाहन : ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं य्यज्ञᳪ समिमं दधातु। विश्वे देवासऽइह मादयन्तामों३ प्रतिष्ठ ॥ ॐ भूर्भुवः स्वः क्षारोदादि सप्तसागराः इहागच्छत इहतिष्ठत॥
पूजन मंत्र : ॐ भूर्भुवः स्वः क्षारोदाद्यावाहित सप्तसागरेभ्यो नमः॥ इस मंत्र से पंचोपचार पूजन करे।
क्षमा प्रार्थना : ॐ भूर्भुवः स्वः क्षारोदाद्यावाहित सप्तसागराः पूजितास्थ प्रसीदत प्रसन्नाः भवत क्षमध्वं ॥

जलाशय वरुण पूजन :

तत्पश्चात जलाशय के निकट जाकर जलाशय में वरुण पूजन करे :

  • आवाहन : ॐ इमम्मे वरुणश्रुधि हवमद्या च मृडय । त्वामवस्यूरा च के ॥ ॐ भूर्भुवः स्वः वरुण इहागच्छ इहतिष्ठ॥
  • पूजन मंत्र : ॐ भूर्भुवः स्वः वरुणाय नमः॥ पञ्चोपचार पूजन करे।
  • पुष्पांजलि : ॐ भूर्भुवः स्वः वरुण पूजितोसि प्रसीद प्रसन्नो भव क्षमस्व ॥
  • दधिमाषबलि : इदं सदीप दधिमाषबलिं ॐ भूर्भुवः स्वः वरुणाय नमः॥
  • पञ्चामृत अर्पित करे – ॐ पञ्चनद्यः सरस्वतीमपि यन्ति सश्रोतसः। सरस्वती तु पञ्चधा सोदेशेऽभवत्सरित् ॥
जलयात्रा विधान
जलयात्रा विधान

चार कुशाओं में इस प्रकार ग्रंथि दे कि चतुर्भुज आकार का बने । नदी में हवन करने हेतु चतुर्भुजाकार कुशावेदी स्थापित कर दे । वेदी मध्य के जल में स्रुवा से १२ आहूति दे :-

  1. ॐ अद्भ्यः स्वाहा ॥ इदमद्भ्यः (पाठमात्र) ॥
  2. ॐ वार्भ्यः स्वाहा॥ इदं वार्भ्यः ॥
  3. ॐ उदकाय स्वाहा॥ इदं उदकाय ॥
  4. ॐ तिष्ठन्तीभ्यः स्वाहा॥ इदं तिष्ठन्तीभ्यः ॥
  5. ॐ स्रवन्तीभ्यः स्वाहा॥ इदं स्रवन्तीभ्यः ॥
  6. ॐ स्यन्दमानाभ्यः स्वाहा॥ इदं स्यन्दमानाभ्यः ॥
  7. ॐ कूप्याभ्यः स्वाहा॥ इदं कूप्याभ्यः ॥
  8. ॐ सूद्याभ्यः स्वाहा॥ इदं सूद्याभ्यः ॥
  9. ॐ धार्याभ्यः स्वाहा॥ इदं धार्याभ्यः ॥
  10. ॐ अर्णवाय स्वाहा॥ इदं अर्णवाय ॥
  11. ॐ समुद्राय स्वाहा॥ इदं समुद्राय ॥
  12. ॐ सरिराय स्वाहा॥ इदं सरिराय ॥
जल यात्रा विधान
वरुण पूजन

तत्पश्चात तीन बार अर्घ्य दे : ॐ वरुणस्योत्तम्भनमसि वरुणस्य स्कम्भ सर्जनीस्थो वरुणस्य ऋत सदन्यसि वरुणस्य ऋत सदनमसि वरुणस्य ऋत सदनमासीद। ॐ वरुणाय नमः ॥३॥

नारिकेल –

  • ॐ प्रतीचीश नमस्तुभ्यं सर्वाघौघनिषूदन। पवित्रं कुरु माम् देव सर्वकालेषु सर्वदा॥१॥
  • ज्ञानतोज्ञानतो वापि भगवन् यन्मया कृतं। तत्सर्वं पूर्णतां यातु त्वत्प्रसादाज्जलाधिप ॥२॥
  • ज्ञानतोज्ञानतो वापि यावान् विधिरनुष्ठितः। स सर्वस्त्वत्प्रसादेन पूर्णोभवत्वपाम्पते ॥३॥

Leave a Reply