श्रीमद्देवी भगवत में भगवान विष्णु का देवताओं द्वारा किया गया एक विशेष स्तोत्र है जिसे महाविष्णु स्तोत्र (mahavishnu stotram) कहा गया है। इसमें देवताओं ने भगवान विष्णु के दशावतार का भी वर्णन किया है और तदनंतर भगवान विष्णु ने जो वरदान दिया उसमें फलश्रुति भी है। इस स्तोत्र के पाठ करने वाले का रोग, उत्पात आदि तो नष्ट होता ही है इसके साथ ही विशेष फल यह भी है कि अकालमृत्यु का भी नाश होता है। यहां देवी भगवतोक्त महाविष्णु स्तोत्र संस्कृत में दिया गया है।
देवी भगवतोक्त महाविष्णु स्तोत्र संस्कृत में – mahavishnu stotram
सूत उवाच
ते गत्वा देवदेवेशं रमानाथं जगद्गुरुम् ।
विष्णुं कमलपत्राक्षं ददृशुः प्रभयान्वितम् ॥१॥
स्तोत्रेण तुष्टुवुर्भक्त्या गद्गदस्वरसत्कृताः ।
देवा ऊचुः
जय विष्णो रमेशाद्य महापुरुष पूर्वज ॥२॥
दैत्यारे कामजनक सर्वकामफलप्रद ।
महावराह गोविन्द महायज्ञस्वरूपक ॥३॥
महाविष्णो ध्रुवेशाद्य जगदुत्पत्तिकारण ।
मत्स्यावतारे वेदानामुद्धाराधाररूपक ॥४॥
सत्यव्रत धराधीश मत्स्यरूपाय ते नमः ।
जयाकूपार दैत्यारे सुरकार्यसमर्पक ॥५॥
अमृताप्तिकरेशान कूर्मरूपाय ते नमः ।
जयादिदैत्यनाशार्थमादिसूकररूपधृक् ॥६॥
मह्युद्धारकृतोद्योगकोलरूपाय ते नमः ।
नारसिंहं वपुः कृत्वा महादैत्यं ददार यः ॥७॥
करजैर्वरदृप्ताङ्गं तस्मै नृहरये नमः ।
वामनं रूपमास्थाय त्रैलोक्यैश्वर्यमोहितम् ॥८॥
बलिं सञ्छलयामास तस्मै वामनरूपिणे ।
दुष्टक्षत्रविनाशाय सहस्रकरशत्रवे ॥९॥
रेणुकागर्भजाताय जामदग्न्याय ते नमः ।
दुष्टराक्षसपौलस्त्यशिरश्छेदपटीयसे ॥१०॥
श्रीमद्दाशरथे तुभ्यं नमोऽनन्तक्रमाय च ।
कंसदुर्योधनाद्यैश्च दैत्यैः पृथ्वीशलाञ्छनैः ॥११॥
भाराक्रान्तां महीं योऽसावुज्जहार महाविभुः ।
धर्मं संस्थापयामास पापं कृत्वा सुदूरतः ॥१२॥
तस्मै कृष्णाय देवाय नमोऽस्तु बहुधा विभो ।
दुष्टयज्ञविघाताय पशुहिंसानिवृत्तये ॥१३॥
बौद्धरूपं दधौ योऽसौ तस्मै देवाय ते नमः ।
म्लेच्छप्रायेऽखिले लोके दुष्टराजन्यपीडिते ॥१४॥
कल्किरूपं समादध्यौ देवदेवाय ते नमः ।
दशावतारास्ते देव भक्तानां रक्षणाय वै ॥१५॥
दुष्टदैत्यविघाताय तस्मात्त्वं सर्वदुःखहृत् ।
जय भक्तार्तिनाशाय धृतं नारीजलात्मसु ॥१६॥
रूपं येन त्वया देव कोऽन्यस्त्वत्तो दयानिधिः ।
इत्येवं देवदेवेशं स्तुत्वा श्रीपीतवाससम् ॥१७॥
प्रणेमुर्भक्तिसहिताः साष्टाङ्गं विबुधर्षभाः ।
तेषां स्तवं समाकर्ण्य देवः श्रीपुरुषोत्तमः ॥१८॥
उवाच विबुधान्सर्वान् हर्षयच्छ्रीगदाधरः ।
श्रीभगवानुवाच
प्रसन्नोऽस्मि स्तवेनाहं देवास्तापं विमुञ्चथ ॥१९॥
भवतां नाशयिष्यामि दुःखं परमदुःसहम् ।
वृणुध्वं च वरं मत्तो देवाः परमदुर्लभम् ॥२०॥
ददामि परमप्रीतः स्तवस्यास्य प्रसादतः ।
य एतत्पठते स्तोत्रं कल्य उत्थाय मानवः ॥२१॥
मयि भक्तिं परां कृत्वा न तं शोकः स्पृशेत्कदा ।
अलक्ष्मीः कालकर्णी च नाक्रामेत्तद्गृहं सुराः ॥२२॥
नोपसर्गा न वेताला न ग्रहा ब्रह्मराक्षसाः ।
न रोगा वातिकाः पैत्ताः श्लेष्मसम्भविनस्तथा ॥२३॥
नाकालमरणं तस्य कदापि च भविष्यति ।
सन्ततिश्चिरकालस्था भोगाः सर्वे सुखादयः ॥२४॥
सम्भविष्यन्ति तन्मर्त्यगृहे यः स्तोत्रपाठकः ।
किं पुनर्बहुनोक्तेन स्तोत्रं सर्वार्थसाधकम् ॥२५॥
एतस्य पठनानॄणां भुक्तिमुक्ती न दूरतः ।
देवा भवत्सुयद्दुःखं कथ्यतां तदसंशयम् ॥२६॥
नाशयामि न सन्देहश्चात्र कार्योऽणुरेव च ।
एवं श्रीभगवद्वाक्यं श्रुत्वा सर्वे दिवौकसः ।
प्रसन्नमनसः सर्वे पुनरूचुर्वृषाकपिम् ॥२७॥
॥ इति देवीभागवते दशमस्कन्धे पञ्चमाध्यायान्तर्गतं देवैःकृतं महाविष्णुस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।