मंगल कवच
अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः अनुष्टुप् छन्दः, अङ्गारको देवता भौम पीडापरिहारार्थं जपे विनियोगः ॥
रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत्
धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥
अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः। श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥
नासां शक्तिधरः पातु मुखं मे रक्तलोचनः। भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥
वक्षः पातु वरांगश्च हृदयं पातु लोहितः। कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥
जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा। सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥
या इदं कवचं दिव्यं सर्वशत्रु निवारणम्। भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥
सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम्। भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥
रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥
॥ इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं ॥
मंगल स्तोत्र पाठ
रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक
धरासुत: शक्तिधरश्च शूली, सदा ममस्याद्वरदः प्रशान्त: ॥
धरणीगर्भसंभूतं विद्युत्तेजसमप्रभं। कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम
ऋणहर्त्रे नमस्तुभ्यं दुःखदारिद्रनाशिने। नमामि द्योतमानाय सर्वकल्याणकारिणे ॥
देवदानवगन्धर्व यक्षराक्षसपन्नगाः। सुखं यान्ति यतस्तस्मै नमो धरणि सूनवे ॥
यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति। पूजितः सुखसौभाग्यं तस्मै क्ष्मासूनवे नम: ॥
प्रसादं कुरु मे नाथ मंगलप्रद मंगल। मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश: ॥
॥ ऋणमोचन मंगल स्तोत्र ॥
मंगलो भूमिपुत्रश्चऋणहर्ता धनप्रद:। स्थिरासनो महाकायः सर्वकामविरोधक:॥१॥
लोहितो लोहिताक्षश्च सामगानां कृपाकरः। धरात्मजः कुजो भौमोभूतिदो भूमिनन्दनः ॥२॥
अङ्गारको यमश्चैव सर्वरोगापहारकः। वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः ॥३॥
एतानि कुजनामानि नित्यं यः श्रद्धया पठेत् । ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात् ॥४॥
धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्। कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्॥५॥
स्तोत्रमङ्गारकस्यैतत्पठनीयं सदा नृभिः। न तेषां भौमजा पीडास्वल्पापि भवति क्वचित्॥६॥
अङ्गारक महाभाग भगवन् भक्तवत्सल। त्वां नमामि ममाशेषमृणमाशु विनाशयः ॥७॥
ऋणरोगादिदारिद्रयं ये चान्ये चापमृत्यवः। भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा॥८॥
अतिवक्रदुरारार्घ्य भोगमुक्तजितात्मनः। तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्॥९॥
विरञ्चि शक्रविष्णूनां मनुष्याणां तु का कथा। तेन त्वं सर्वसत्वेन ग्रहराजो महाबल:॥१०॥
पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः। ऋणदारिद्रयदुःखेन शत्रुणां च भयात्ततः ॥११॥
एभिर्द्वादशभि: श्लोकैर्य:स्तौति च धरासुतम्। महतीं श्रियमाप्नोतिह्यपरो धनदो युवा॥१२॥
॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं ऋणमोचन मंगल स्तोत्रम् सम्पूर्णं ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।