भगवान नरसिंह के अनेकों स्तोत्र (narsingh stotra) विभिन्न पुराणों में वर्णित हैं जो विभिन्न देवताओं-भक्तों द्वारा किये गये हैं। यहां क्रमशः गरुड़पुराणोक्त नृसिंह स्तोत्र, लिंग पुराणोक्त नृसिंह स्तोत्र, वीरभद्रकृत शिवपुराणोक्त नृसिंह स्तोत्र, ब्रह्मपुराणोक्त श्रीलक्ष्मीनृसिंह द्वादश नाम स्तोत्र दिये गये हैं जो कि भगवान नृसिंह की उपासना में बहुत उपयोगी सिद्ध होते हैं।
नरसिंह स्तोत्र – narsingh stotra
सूत उवाच
नारसिंहस्तुतिं वक्ष्ये शिवोक्तं शौनकाधुना ।
पूर्वं मातृगणाः सर्वे शङ्करं वाक्यमब्रुवन् ॥१॥
भगवन्भक्षयिष्यामः सदेवासुरमानुषम् ।
त्वत्प्रसादाज्जगत्सर्वं तदनुज्ञातुमर्हसि ॥२॥
शङ्करौवाच
भवतीभिः प्रजाः सर्वा रक्षणीया न संशयः ।
तस्माड्वोरतरप्रायं मनः शीघ्रं निवर्त्यताम् ॥३॥
इत्येवं शङ्करेणोक्तमनादृत्य तु तद्वचः ।
भक्षयामासुरव्यग्रास्त्रैलोक्यं सचराचरम् ॥४॥
त्रैलोक्ये भक्ष्यमाणे तु तदा मातृगणेन वै ।
नृसिंहरूपिणं देवं प्रदध्यौ भगवाञ्छिवः ॥५॥
अनादिनिधनं देवं सर्वभूतभवोद्भवम् ।
विद्युज्जिह्वं महादंष्ट्रं स्फुरत्केसरमालिनम् ॥६॥
रत्नाङ्गदं समुकुटं हेमकेसरभूषितम् ।
खोणिसूत्रेण महता काञ्चनेन विराजितम् ॥७॥
नीलोत्पलदलश्यामं रत्ननूपुरभूषितम् ।
तेजसाक्रान्तसकलब्रह्माण्डोदरमण्डपम् ॥८॥
आवर्तसदृशाकारैः संयुक्तं देहरोमभिः ।
सर्वपुष्पैर्योजिताञ्च धारयंश्च महास्त्रजम् ॥९॥
स ध्यातमात्रो भगवान्प्रददौ तस्य दर्शनम् ।
यादृशेन रूपेण ध्यातो रुद्रैस्तु भक्तितः ॥१०॥
तादृशेनैव रूपेण दुर्निरीक्ष्येण दैवतैः ।
प्रणिपत्य तु देवेशं तदा तुष्टाव शङ्करः ॥११॥
शङ्कर उवाच
नमस्तेऽस्त जगन्नाथ नरसिंहवपुर्धर ।
दैत्येश्वरेन्द्रसंहारिनखशुक्तिविराजित ॥१२॥
नखमण्डलसभिन्नहेमपिङ्गलविग्रह ।
नमोऽस्तु पद्मनाभाय शोभनाय जगद्गुरो ।
कल्पान्ताम्भोदनिर्घोष सूर्यकोटिसमप्रभ ॥१३॥
सहस्रयमसंत्रास सहस्रेन्द्रपराक्रम ।
हसस्त्रधनदस्फीत सहस्रचरणात्मक ॥१४॥
सहस्रचन्दप्रतिम ! सहस्रांशुहरिक्रम ।
सहस्ररुद्रतेजस्क सहस्रब्रह्मसंस्तुत ॥१५॥
सहस्ररुद्रसंजप्त सहस्राक्षनिरीक्षण ।
सहस्रजन्ममथन सहस्रबन्धनमोचन ॥१६॥
सहस्रवायुवेगाक्ष सहस्राज्ञकृपाकर ।
स्तुत्वैवं देवदेवेशं नृसिंहवपुषं हरिम् ।
विज्ञापयामास पुनर्विनयावनतः शिवः ॥१७॥
अन्धकस्य विनाशाय या सृष्टा मातरो मया ।
अनादृत्य तु मद्वाक्यं भक्ष्यन्त्वद्भुताः प्रजाः ॥१८॥
सृष्ट्वा ताश्च न शक्तोऽहं संहर्तुमपराजितः ।
पूर्वं कृत्वा कथं तासां विनाशमभिरोचये ॥१९॥
एवमुक्तः स रुद्रेण नरसिहवपुर्हरिः ।
सहस्रहेवीर्जिह्वाग्रात्तदा वागीश्वरो हरिः ॥२०॥
तथा सुरगणान्सर्वान्रौद्रान्मातृगणान्विभुः ।
संहृत्य जगतः शर्म कृत्वा चान्तर्दधे हरिः ॥२१॥
नारसिंहमिदं स्तोत्रं यः पठेन्नियतेन्द्रियः ।
मनोरथप्रदस्तस्य रुद्रस्येव न संशयः ॥२२॥
ध्यायेन्नृसिंहं तरुणार्कनेत्रं सिताम्बुजातं ज्वलिताग्निवत्क्रम् ।
अनादिमध्यान्तमजं पुराणं परापरेशं जगतां निधानम् ॥२३॥
जपेदिदं सन्ततदुःखजालं जहाति नीहारमिवांशुमाली ।
समातृवर्गस्य करोति मूर्तिं यदा तदा तिष्ठति तत्समीपे ॥२४॥
देवेश्वरस्यापि नृसिंहमूर्तेः पूजां विधातुं त्रिपुरान्तकारी ।
प्रसाद्य तं देववरं स लब्ध्वा अव्याज्जगन्मातृगणेभ्य एव च ॥२५॥
॥ इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नृसिंहस्तोत्रं नामैकत्रिंशदुत्तरद्विशततमोऽध्यायः ॥
लिंगपुराणोक्त नृसिंहस्तोत्रम्
तं तुष्टुवुः सुरश्रेष्ठा लोका लोकाचले स्थिताः ।
सब्रह्मकाः ससाध्याश्च सयमाः समरुद्गणाः ॥२१॥
परात्परतरं ब्रह्म तत्त्वात्तत्त्वतमं भवान् ।
ज्योतिषां तु परञ्ज्योतिः परमात्मा जगन्मयः ॥२२॥
स्थूलं सूक्ष्मं सुसूक्ष्मं च शब्दब्रह्ममयः शुभः ।
वागतीतो निरालम्बो निर्द्धन्द्वो निरुपप्लवः ॥२३॥
यज्ञभुग्यज्ञमूर्तिस्त्वं यज्ञिनां फलदः प्रभुः ।
भवान्मत्स्याकृतिः कौर्ममास्थाय जगति स्थितः ॥२४॥
वाराहिं चैव तां सैंहीमास्थायेह व्यवस्थितः ।
देवानां देवरक्षार्थं निहत्य दितिजेश्वरम् ॥२५॥
द्विजशापच्छलेनैवमवतीर्णोऽसि लीलया ।
न दृष्टं यत्त्वदन्यं हि भवान्सर्वञ्चराचरम् ॥२६॥
भवान्विष्णुर्भवान् रुद्रो भवानेव पितामहः ।
भवानादिर्भवानन्तो भवानेव वयं विभो ॥२७॥
भवानेव जगत्सर्वं प्रलापेन किमीश्वर ।
मायया बहुधा संस्थमद्वितीयमयं प्रभो ॥२८॥
स्तोष्यामस्त्वां कथं भासि देवदेव मृगाधिप ।
स्तुतोऽपि विविधैः स्तुत्यैर्भावैर्नानाविधैः प्रभुः ॥२९॥
न जगाम द्विजाः शान्तिं मानयन्योनिमात्मनः ।
यो नृसिंहस्तवं भक्त्या पठेद्वार्थं विचारयेत् ॥३०॥
श्रावयेद्वा द्विजान्सर्वान् विष्णुलोके महीयते ।
तदन्तरे शिवं देवाः सेन्द्राः सब्रह्मकाः प्रभुम् ॥३१॥
सम्प्राप्य तुष्टवुः सर्वं विज्ञाप्य मृगरूपिणः ।
ततो ब्रह्मादयस्तूर्णं संस्तूय परमेश्वरम् ॥३२॥
आत्मत्राणाय शरणं जग्मुः परमकारणम् ।
मन्दरस्थं महादेवं क्रीडमानं सहोमया ॥३३॥
सेवितं गणगन्धर्वैः सिद्धैरप्सरसां गणैः ।
देवताभिः सह ब्रह्मा भीतभीतः सगद्गदम् ।
प्रणम्य दण्डवद्भूमौ तुष्टाव परमेश्वरम् ॥३४॥
ब्रह्मोवाच
नमस्ते कालकालाय नमस्ते रुद्र मन्यवे ।
नमः शिवाय रुद्राय शङ्कराय शिवाय ते ॥३५॥
उग्रोऽसि सर्वभूतानां नियन्तासि शिवोऽसि नः ।
नमः शिवाय शर्वाय शङ्करायार्त्तिहारिणे ॥३६॥
मयस्कराय विश्वाय विष्णवे ब्रह्मणे नमः ।
अन्तकाय नमस्तुभ्यमुमायाः पतये नमः ॥३७॥
हिरण्यबाहवे साक्षाद्धिरण्यपतये नमः ।
शर्वाय सर्वरूपाय पुरुषाय नमो नमः ॥३८॥
सदसद्व्यक्तिहीनाय महतः कारणाय ते ।
नित्याय विश्वरूपाय जायमानाय ते नमः ॥३९॥
जाताय बहुधा लोके प्रभूताय नमो नमः ।
रुद्राय नीलरुद्राय कद्रुद्राय प्रचेतसे ॥४०॥
कालाय कालरूपाय नमः कालाङ्गहारिणे ।
मीढुष्टमाय देवाय शितिकण्ठाय ते नमः ॥४१॥
महीयसे नमस्तुभ्यं हन्त्रे देवारिणां सदा ।
ताराय च सुताराय तारणाय नमो नमः ॥४२॥
हरिकेशाय देवाय शम्भवे परमात्मने ।
देवानां शम्भवे तुभ्यं भूतानां शम्भवे नमः ॥४३॥
शम्भवे हैमवत्याश्च मन्यवे रुद्ररूपिणे ।
कपर्दिने नमस्तुभ्यं कालकण्ठाय ते नमः ॥४४॥
हिरण्याय महेशाय श्रीकण्ठाय नमो नमः ।
भस्मदिग्धशरीराय दण्डमुण्डीश्वराय च ॥४५॥
नमो ह्रस्वाय दीर्घाय वामनाय नमो नमः ।
नम उग्रत्रिशूलाय उग्राय च नमो नमः ॥४६॥
भीमाय भीमरूपाय भीमकर्मरताय ते ।
अग्रेवधाय वै भूत्वा नमो दूरेवधाय च ॥४७॥
धन्विने शूलिने तुभ्यं गदिने हलिने नमः ।
चक्रिणे वर्मिणे नित्यं दैत्यानां कर्मभेदिने ॥४८॥
सद्याय सद्यरूपाय सद्योजाताय ते नमः ।
वामाय वामरूपाय वामनेत्राय ते नमः ॥४९॥
अघोररूपाय विकटाय विकटशरीराय ते नामः ।
पुरुषरूपाय पुरुषैकतत्पुरुषाय वै नमः ॥५०॥
पुरुषार्थप्रदानाय पतये परमेष्ठिने ।
ईशानाय नमस्तुभ्यमीश्वराय नमो नमः ॥५१॥
ब्रह्मणे ब्रह्मरूपाय नमः साक्षाच्छिवाय ते ।
सर्वविष्णुर्नृसिंहस्य रूपमास्थाय विश्वकृत् ॥५२॥
हिरण्यकशिपुं हत्वा करजैर्निशितैः स्वयम् ।
दैत्येन्द्रैर्बहुभिः सार्धं हितार्थं जगतां प्रभुः ॥५३॥
सैंहीं समानयन्योनिं बाधते निखिलं जगत् ।
यत्कृत्यमत्र देवेश तत्कुरुष्व भवानिह ॥५४॥
उग्रोऽसि सर्वदुष्टानां नियन्तासि शिवोऽसि नः ।
कालकूटादिवपुषा त्राहि नः शरणागतान् ॥५५॥
शुक्रं तु वृत्तं विश्वेश क्रीडा वै केवलं वयम् ।
तवोन्मेषनिमेषाभ्यामस्माकं प्रलयोदयौ ॥५६॥
उन्मीलये त्वयि ब्रह्मन्विनाशोऽस्ति न ते शिव ।
सन्तप्ताः स्मो वयं देव हरिणामिततेजसा ॥५७॥
सर्वलोकहितायैनं तत्त्वं संहर्त्तुमिच्छसि ।
॥ इति श्रीलिङ्ग महापुराणे पूर्वभागे पञ्चनवतितमाध्यायान्तर्गतं देवैः कृतं नृसिंह स्तोत्रं सम्पूर्णं ॥
वीरभद्रकृत शिवपुराणोक्त नृसिंह स्तोत्रम्
वीरभद्र उवाच
जगत्सुखाय भगवन्नवतीर्णोऽसि माधव ।
स्थित्यर्थं त्वं प्रयुक्तोऽसि परेशः परमेष्ठिना ॥
जन्तुचक्रं भगवता प्रच्छिन्नं मत्स्यरूपिणा ।
पुच्छेनैव समाबध्य भ्रमन्नेकार्णवे पुरा ॥
बिभर्षि कर्मरूपेण वाराहेणोद्धृता मही ।
अनेन हरिरूपेण हिरण्यकशिपुर्हतः ॥
वामनेन बलिर्बद्धस्त्वया विक्रमता पुनः ।
त्वमेव सर्वभूतानां प्रभवः प्रभुरव्ययः ॥
यदा यदा हि लोकस्य दुःखं किञ्चित्प्रजायते ।
तदा तदावतीर्णस्त्वं करिष्यसि निरामयम् ॥
नाधिकस्त्वत्समोऽप्यस्ति हरे शिवपरायणः ।
त्वया वेदाश्च धर्माश्च शुभमार्गे प्रतिष्ठिताः ॥
यदर्थमवतारोऽयं निहतस्स हि दानवः ।
हिरण्यकशिपुश्चैव प्रह्लादोऽपि सुरक्षितः ॥
अतीव घोरं भगवन्नरसिंहवपुस्तव ।
उपसंहर विश्वात्मंस्त्वमेव मम सन्निधौ ॥
॥ इति शिवपुराणे शतरुद्रसंहितायां एकादशाध्यायान्तर्गतं वीरभद्रकृतं नृसिंहस्तोत्रं सम्पूर्णं ॥
ब्रह्मपुराणोक्त श्रीलक्ष्मीनृसिंह द्वादश नाम स्तोत्रं
॥ अथ ध्यानम् ॥
लक्ष्मीशोभितवामभागममलं सिंहासने सुंदरं
सव्ये चक्रधरं च निर्भयकरं वामेन चापं वरम् ।
सर्वाधीशकृतान्तपत्रममलं श्रीवत्सवक्षःस्थलं
वन्दे देवमुनीन्द्रवन्दितपदं लक्ष्मीनृसिंहं विभुम् ॥
द्वादश नाम स्तोत्र
प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी ।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥
पञ्चमं नारसिंहश्च षष्ठः कश्यपमर्दनः ।
सप्तमो यातुहन्ता च अष्टमो देववल्लभः ॥२॥
नव प्रह्लादवरदो दशमोऽनन्तहस्तकः ।
एकादशो महारुद्रो द्वादशो दारुणस्तथा ॥३॥
द्वादशैतानि नामानि नृसिंहस्य महात्मनः ।
मन्त्रराजेति विख्यातं सर्वपापविनाशनम् ॥४॥
क्षयापस्मारकुष्ठादितापज्वरनिवारणम् ।
राजद्वारे महाघोरे सङ्ग्रामे च जलान्तरे ॥५॥
गिरिगह्वार आरण्ये व्याघ्रचोरामयादिषु ।
रणे च मरणे चैव शमदं परमं शुभम् ॥६॥
शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात् ।
आवर्तयेत्सहस्रं तु लभते वाञ्छितं फलम् ॥७॥
॥ इति श्रीब्रह्मपुराणे ब्रह्मनारदसंवादे श्रीलक्ष्मीनृसिंहद्वादशनामस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।