सूर्य कवच
याज्ञवल्क्य उवाच –
श्रणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् । शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥1॥
देदीप्यमान मुकुटं स्फुरन्मकर कुण्डलम् । ध्यात्वा सहस्रकिरणं स्तोत्र मेततुदीरयेत् ॥2॥
शिरो मे भास्कर: पातु ललाटं मे मितद्युति:। नेत्रे दिनमणि: पातु श्रवणे वासरेश्वर: ॥3॥
घ्राणं धर्मं घृणि: पातु वदनं वेदवाहन: । जिह्वां मे मानद: पातु कण्ठं मे सुरवन्दित: ॥4॥
सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके। दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥5॥
सुस्नातो यो जपेत्सम्यग्योधीते स्वस्थ: मानस:। स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विदंति ॥6॥
सूर्याष्टकम्
॥ साम्ब उवाच ॥
आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ॥१॥
सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥
लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥
त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥
बृंहितं तेजपुञ्जं च वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥
बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥
तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥
तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥
सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥९॥
आमिशं मधुपानं च यः करोति रवेर्दिने । सप्तजन्म भवेद्रोगी प्रतिजन्म दरिद्रता ॥१०॥
स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥११॥
॥ इति श्रीसूर्याष्टकस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।