माता त्रिपुरसुन्दरी अर्थात षोडशी महाविद्या कवच रुद्रयामल तंत्र से लिया गया है। विनियोग और ध्यान सही यहां संस्कृत में षोडशी महाविद्या कवच स्तोत्र दिया गया है।
यहां पढ़ें त्रिपुरसुन्दरी कवच स्तोत्र संस्कृत में – tripura sundari kavach
श्रीदेव्युवाच
भगवन्देवदेवेश भक्तानुग्रहकारक ।
श्रीमहाषोडशीदेव्याः कवचं वद मे प्रभो ॥१॥
श्रीभैरव उवाच
अधुना देवि वक्ष्यामि महाश्रीषोडशीमयम् ।
परमार्थाभिधं वर्म श्रीविद्यासारमुत्तमम् ॥२॥
विनियोग : अस्य श्रीमहाषोडशीकवचस्य शिवऋषिः, पङ्क्तिछन्दः, श्रीमहाषोडशीदेवता । कएईल ह्रीं बीजं, हसकहल ह्रीं शक्तिः, सकल ह्रीं कीलकं, धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तिताः ॥
॥ अथ ध्यानम् ॥
सूर्यकोटिसहस्राभां सर्वाभरणभूषिताम् ।
पञ्चवक्त्रां चतुर्बाहुं शिवशक्त्यात्मकां भजे ॥३॥
शिरोऽव्यान्मे रमाबीजं वाग्बीजं लोचनेऽवतात् ।
पराबीजं श्रुती पायात् कामबीजं च नासिकाम् ॥४॥
कामराजस्तथोष्ठौ मे शक्तिः पायान्मुखं मम ।
वासव्यारदनान्पातु तारं जिह्वां ममावतु ॥५॥
शक्तिः कण्ठं तथा पातु रमा स्कन्धौ ममावतु ।
त्र्यक्षं भ्रुवौ सदा पातु धृतिः पातु करौ मम ॥६॥
पराबीजं पातु वक्षो लक्ष्मी कुक्षिं ममावतु ।
शिवकूटोऽवतात्पृष्ठं ब्रह्मकूटं तु पार्श्वयोः ॥७॥
शक्तिकूटोऽवतान्नाभिं कान्तिकूटो गुदं तथा ।
वायुकूटोऽवताद्धस्तौ शक्तिकूटस्तु जानुतः ॥८॥
तारं जङ्घे सदा पातु पादौ शक्तिर्ममावतु ।
परा प्रभातकालेऽव्यात् वाङ्मध्याह्नेऽवताच्च माम् ॥९॥
सा सायं पातु सर्वत्र मोहाऽव्यान्मां निशीथके ।
पूर्वादिदिक्षु तारोऽव्यात् वह्निवायोः परावतु ॥१०॥
जलदुर्भिक्षदारिद्र्यात् शक्तिः पातु ममानिशम् ।
दारापुत्रधनाढ्येभ्यो गजाश्वगृहमण्डलात् ॥११॥
पातु मे कमलाबीजं कामः श्रीयोगिनीगणात् ।
वाग्भवं सर्वदा पातु श्रीविद्या सर्वतोऽवतु ॥१२॥
इतीदं कवचं दिव्यं महाश्रीषोडशीमयम् ।
मूलमन्त्रमयं गोप्यं सर्वाशापरिपूरकम् ॥१३॥
सर्वश्रेयस्करं नित्यं स्तुतं सिद्धिप्रदं कलौ ।
यः पठेत्साधको नित्यं धत्ते मौनव्रतं शिवे ॥१४॥
स एव शोडशीपुत्रः कामेश्वरसमप्रभुः ।
श्यामात्मको महाकालरूपो वैरिविमर्दनः ॥१५॥
बहुपुत्रो रमानाथो मान्त्रिकोत्तमशेखरः ।
इत्येतत्कथितं वर्म महाश्रीशोडशीमयम् ॥१६॥
विनानेन न सिद्धिः स्यान्ममापि परमेश्वरि ।
गोप्यं गुह्यतमं वर्म मूलमन्त्रमयं परम् ॥१७॥
परमार्थाभिधं वस्तु गोपयेत्स सदाशिवः ॥
॥ इति श्रीरुद्रयामले तन्त्रे महाषोडशी कवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।