यहां ब्रह्मयामलोक्त षोडशी अष्टोत्तरशतनाम स्तोत्र और श्रीकालीविलासतन्त्रोक्त त्रिपुरसुन्दरी शतनामस्तोत्र अथवा महात्रिपुरसुन्दरी शतनामस्तोत्र दोनों संस्कृत में दिया गया है।
यहां पढ़ें त्रिपुरसुन्दरी अष्टोत्तर शतनाम स्तोत्र संस्कृत में – tripura sundari ashtottarshatnam
भृगुरुवाच चतुर्वक्त्र जगन्नाथ स्तोत्रं वद मयि प्रभो ।
यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥१॥
ब्रह्मोवाच
सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् ।
गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः परिकीर्तितम् ॥२॥
विनियोग : अस्य श्रीषोडश्यष्टोत्तरशतनामस्तोत्रस्य शम्भुरृषिः अनुष्टुप् छन्दः श्रीषोडशी देवता धर्मार्थकाममोक्षसिद्धये विनियोगः ॥
ॐ त्रिपुरा षोडशी माता त्र्यक्षरा त्रितया त्रयी ।
सुन्दरी सुमुखी सेव्या सामवेदपरायणा ॥३॥
शारदा शब्दनिलया सागरा सरिदम्बरा ।
शुद्धा शुद्धतनुस्साध्वी शिवध्यानपरायणा ॥४॥
स्वामिनी शम्भुवनिता शाम्भवी च सरस्वती ।
समुद्रमथिनी शीघ्रगामिनी शीघ्रसिद्धिदा ॥५॥
साधुसेव्या साधुगम्या साधुसन्तुष्टमानसा ।
खट्वाङ्गधारिणी खर्वा खड्गखर्परधारिणी ॥६॥
षड्वर्गभावरहिता षड्वर्गपरिचारिका ।
षड्वर्गा च षडङ्गा च षोढा षोडशवार्षिकी ॥७॥
क्रतुरूपा क्रतुमयी ऋभुक्षक्रतुमण्डिता ।
कवर्गादि पवर्गान्ता अन्तस्थानन्तरूपिणी ॥८॥
अकाराकाररहिता कालमृत्युजरापहा ।
तन्वी तत्त्वेश्वरी तारा त्रिवर्षा ज्ञानरूपिणी ॥९॥
काली कराली कामेशी छाया संज्ञाप्यरुन्धती ।
निर्विकल्पा महावेगा महोत्साहा महोदरी ॥१०॥
मेघा बलाका विमला विमलज्ञानदायिनी ।
गौरी वसुन्धरा गोप्त्री गवाम्पतिनिषेविता ॥११॥
भगाङ्गा भगरूपा च भक्तिभावपरायणा ।
छिन्नमस्ता महाधूमा तथा धूम्रविभूषणा ॥१२॥
धर्मकर्मादि रहिता धर्मकर्मपरायणा ।
सीता मातङ्गिनी मेधा मधुदैत्यविनाशिनी ॥१३॥
भैरवी भुवना माताऽभयदा भवसुन्दरी ।
भावुका बगला कृत्या बाला त्रिपुरसुन्दरी ॥१४॥
रोहिणी रेवती रम्या रम्भा रावणवन्दिता ।
शतयज्ञमयी सत्त्वा शतक्रतुवरप्रदा ॥१५॥
शतचन्द्रानना देवी सहस्रादित्यसन्निभा ।
सोमसूर्याग्निनयना व्याघ्रचर्माम्बरावृता ॥१६॥
अर्धेन्दुधारिणी मत्ता मदिरा मदिरेक्षणा ।
इति ते कथितं गोप्यं नाम्नामष्टोत्तरं शतम् ॥१७॥
सुन्दर्याः सर्वदं सेव्यं महापातकनाशनम् ।
गोपनीयं गोपनीयं गोपनीयं कलौ युगे ॥१८॥
सहस्रनामपाठस्य फलं यद्वै प्रकीर्तितम् ।
तस्मात्कोटिगुणं पुण्यं स्तवस्यास्य प्रकीर्तनात् ॥१९॥
पठेत्सदा भक्तियुतो नरो यो निशीथकालेऽप्यरुणोदये वा ।
प्रदोषकाले नवमीदिनेऽथवा लभेत भोगान्परमाद्भुतान्प्रियान् ॥२०॥
॥ इति ब्रह्मयामले पूर्वखण्डे षोडश्यष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
॥ अथ महात्रिपुरसुन्दर्यष्टोत्तरशतनामस्तोत्रम् ॥
श्रीदेव्युवाच
महात्रिपुरसुन्दर्याः शतनामानि साम्प्रतम् ।
कथ्यन्तां मे दया नाथ यद्यप्यस्ति तदा मयि ॥१॥
श्रीतामस उवाच
शृणु चार्वङ्गि वक्ष्यामि सावधानाऽवधारय ।
यन्त्रोक्तं सर्वतन्त्रेषु अधुना निगदामि ते ॥२॥
विनियोग : अस्य श्रीत्रिपुरसुन्दरी-शतनामस्तोत्रस्य परं ब्रह्मऋषिर्गायत्रीच्छन्दो महात्रिपुरसुन्दरी देवता धर्मार्थ-काम-मोक्षेषु विनियोगः ॥
ॐ महामाया महादेवी मेनका मेघगर्जिनी ।
मोहिनी हरिणाक्षी च हारिणी हरवल्लभा ॥३॥
हरिपूज्या हराराध्या हेरा हेमवती हरा ।
हेमरूपा च हेमा च हेमाभरणभूषिता ॥४॥
रङ्गिणीरङ्गरूपा च राधा वृन्दावनेश्वरी ।
वलावलवती बाला बालिका वेशधारिणी ॥५॥
वयस्था वेशधा चैव विद्या श्रीविष्णुपूजिता ।
वियद्गङ्गा व्योमगङ्गा विशाला विश्वमोहिनी ॥६॥
रङ्गिणी रङ्गणीया च रणभूमिकतालया ।
पूता पवित्रा परमा परा पुण्याविभूषण ॥७॥
पुण्यनाम्नी पापहन्त्री पापारिः पापनाशिनी ।
पुण्यदा पुण्यकीर्त्तिश्च पुण्यश्लोका च पावनी ॥८॥
रूपमाला रूपवती रसावेशपरिच्छदा ।
रक्षणी रक्षणीया च रुक्ममाला विभूषणा ॥९॥
रसरूपा रसोल्लासा रसानघपरिच्छदा ।
रम्भारामा च रम्या च रमणी रामपूजिता ॥१०॥
सौभाग्या सुवशासाध्वी सत्यासत्यस्वरूपिणी ।
त्रिगुणात्रिगुणाराध्या त्रिवेदी त्रिगुणेश्वरी ॥११॥
त्रिमूर्तिस्त्रिदशाराध्या त्रयोत्रिदिवसुन्दरी ।
सुखदा सुमुखी सुभ्रुः सुवेशी वेशधारिणी ॥१२॥
आनन्दा नन्दिनी नन्दा परमानन्दरूपिणी ।
ईश्वरी ईश्वराराध्या रक्तपद्मसमप्रभा ॥१३॥
राकारम्या रक्तदेहा रमणी ब्रह्ममोहिनी ।
योगिनीनां स्वरूपा च ब्रह्माण्डजननी परा ॥१४॥
नामाक्षरात् समुद्धृत्य दशनाम इतीरितम् ।
चन्दोऽस्य च प्रवक्ष्यामि शृणु पार्वति सारदे ॥१५॥
विनियोग : अस्य श्रीत्रिपुरसुन्दरी शतनामस्तोत्रस्य परं ब्रह्मऋषिः श्रीमहात्रिपुरसुन्दरी देवता-धर्मार्थकाममोक्षेषु विनियोगः ॥
दशधा मन्त्रमुच्चार्य ततश्छन्दः पठेत्सुधीः ।
ततः स्तोत्रं पठित्वा तु सर्वसिद्धीश्वरः कलौ ॥१६॥
भवत्येव न सन्देहः त्रिसन्ध्यं कमलेक्षणे ।
लक्षावर्त्तनमात्रेण अष्टैश्वर्यमयो भवेत् ॥१७॥
मद्यञ्च मैथुनं भद्रे परयोनौ परित्यजेत् ।
परयोनौ महेशानि रेतः पातञ्च वर्ज्जयेत् ॥१८॥
रेतः पातान्मद्यपानात् सिद्धिहानिः पदे पदे ॥१९॥
॥ इति श्रीकालीविलासतन्त्रे त्रिपुरसुन्दरी शतनामस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।