विवाह पद्धति | विवाह विधि और मंत्र | जयमाला विधि सहित – वाजसनेयी – vivah vidhi

विवाह पद्धति | विवाह विधि और मंत्र | जयमाला विधि सहित – वाजसनेयी – vivah vidhi

हवन

  1. ब्रह्मावरण – उत्तर दिशा में स्थित प्रत्यक्ष ब्रह्मा (विद्वान ब्राह्मण) ब्रह्मा का वरण वस्त्र, पान, सुपारी, द्रव्य, तिल, जलादि लेकर करे : ॐ अद्य (अस्यां रात्रौ) कर्तव्य विवाहाङ्ग होम कर्मणि कृताकृतावेक्षणरूप ब्रह्मकर्मकर्तुं एभिः वरणीय वस्तुभिः ……….. गोत्रं ……….. शर्माणं ब्रह्मत्वेन त्वामहं वृणे॥ ब्रह्मा स्वीकार करके वृत्तोस्मि” कहे पुनः यजमान “यथाविहितं कर्म कुरु” कहे और ब्रह्मा करवाणि” कहे। अथवा ५० कुशात्मक ब्रह्मा पक्ष में : ॐ अद्य अस्मिन् होम कर्मणि कृताकृतावेक्षणरूप कर्मकर्तुं त्वं मे ब्रह्मा भव कुशात्मक ब्रह्मा में प्रतिवचन नहीं होता।
  2. बह्मा का आसन – दक्षिण दिशा (अग्निकोण) में, परिस्तरण भूमि को छोड़कर ब्रह्मा के लिये ३ कुश का आसान पूर्वाग्र बिछाये। प्रत्यक्ष ब्रह्मा का दक्षिणहस्त ग्रहण कर (कुशात्मक बह्मा को उठाकर) प्रदक्षिण क्रम से दक्षिण ब्रह्मासन तक ले जाकर स्वयं पूर्वाभिमुख होकर ब्रह्मा को उत्तराभिमुख बैठाये या कुशात्मक ब्रह्मा को रखे – ॐ अस्मिन होम कर्मणि त्वं मे ब्रह्मा भव॥ प्रतिवचन “ॐ भवानि” ब्रह्मा की पूजा अमंत्रक ही करे। पुनः अप्रदक्षिणक्रम से अग्नि के पश्चिम आकर आसन पर बैठे।
  3. प्रणीय – तदनन्तर प्रणीतापात्र को आगे में रखकर जल भरे, कुशाओं से आच्छादन करे । फिर ब्रह्मा का मुखावलोकन करते हुए अग्नि के उत्तर भाग में विहित कुशाओं के आसन पर रखे । (वाजसनेयी विशेष, छन्दोग में अभाव)
  4. परिस्तरण – तदनन्तर १६ कुशा लेकर परिस्तरण करे । ४ कुशा अग्निकोण से ईशानकोण तक उत्तराग्र, ४ कुशा दक्षिण में ब्रह्मा से अग्नि पर्यंत पूर्वाग्र, ४ कुशा नैर्ऋत्यकोण से वायव्यकोण तक उत्तराग्र और ४ कुशा उत्तर दिशा में अग्नि से प्रणीता तक पूर्वाग्र बिछाए । (परिस्तरण हेतु एक और प्राकान्तर प्राप्त होता है : पूर्व में पूर्वाग्र, दक्षिण में उत्तराग्र, पश्चिम में पूर्वाग्र और उत्तर में पुनः उत्तराग्र।)
  5. आसादन : अग्नि के उत्तरभाग में पश्चिमपूर्व क्रम से क्रमशः आसादित करे : पवित्रीच्छेदन 3 कुशा, पवित्रिनिर्माण 2 कुशा, आज्यस्थाली, सम्मार्जन कुशा, उपयमन कुशा, 3 समिधा, स्रुवा, घी, पूर्णपात्र, शमी-पलाश मिश्रित लाजा (धान का लावा), पत्थर, कन्या का भाई, सूर्प, इंधन, नापित।
  6. पवित्री निर्माण – पवित्री निर्माण हेतु आसादित पवित्रिकरण २ कुशाओं को ग्रहण करे फिर मूल से प्रादेशप्रमाण भाग पर पवित्रच्छेदन ३ कुशाओं को रखकर दक्षिणावर्त २ बार परिभ्रमित करके नखों का प्रयोग किये बिना २ कुशों का मूल वाला प्रादेशप्रमाण भाग तोड़ ले शेष का उत्तर दिशा में त्याग करे। ग्रहण किये हुए प्रादेशप्रमाण २ कुशाओं में दक्षिणावर्त ग्रंथि दे । प्रोक्षणीपपात्र को प्रणिता के निकट रखे।
  7. पवित्रीहस्त प्रणीता से प्रोक्षणी में ३ बार जल देकर पवित्री को उत्तराग्र करके अंगूठा व अनामिका से ३ बार प्रणीता का जल ऊपर उछाले या मस्तक पर प्रक्षेप करे।
  8. प्रोक्षणीपात्र को बांये उठाकर दाहिने हाथ से अनामिका और अंगूठे द्वारा पवित्री ग्रहण किये हुए जल को ३ बार ऊपर उछाले। प्रणीतापात्र के जल से प्रोक्षणी को ३ बार सिक्त करके प्रोक्षणी के जल से होमार्थ आसादित-अनासादित सभी वस्तुओं को सिक्त करके अग्नि व प्रणिता के मध्य भाग में कुशा के आसन पर प्रोक्षणीपात्र को रख दे।
  9. घृतपात्र को प्रदक्षिणक्रम में अग्नि से उतारकर आगे में रखे (चरु हो तो उसे भी)। पूर्व की भांति पवित्री से घृत को भी ३ बार ऊपर उछाले या मस्तक पर प्रक्षेप करे। तत्पश्चात घृत को भलीभांति देखे, कुछ अपद्रव्यादि हो तो निकाल दे। पुनः प्रोक्षणी के जल को ३ बार ऊपर की पूर्ववत उछाले।
  10. फिर बांये हाथ में उपयमन कुशा ग्रहण करके, उठकर ३ घृताक्त समिधा प्रजापति का ध्यानमात्र करते हुए अग्नि में प्रक्षेप करे।
  11. पर्युक्षण – फिर बैठकर पवित्रिहस्त प्रोक्षणी से जल लेकर सभी सामग्रियों सहित अग्नि का प्रदक्षिणक्रम से पर्युक्षण करे। ३ बार पर्युक्षण करके पवित्री को प्रणीतापात्र में रख दे।

हवन विधि

फिर कुश द्वारा ब्रह्मा से अन्वारब्ध करके पातितदक्षिणजानु होकर प्रज्वलित अग्नि में स्रुवा से आज्याहुति दे। आहुति के पश्चात् शेष प्रोक्षणी में प्रक्षेप करे :-

  1. ॐ प्रजापतये स्वाहा, इदं प्रजापतये। (मानसिक मात्र) प्रजापति का स्वाहाकार मंत्र बिना बोले आहुति दे, इदं प्रजापतये भी बिना बोले शेष प्रोक्षणीपात्र में प्रक्षेप करे।
  2. ॐ इन्द्राय स्वाहा, इदं इन्द्राय।
  3. ॐ अग्नये स्वाहा, इदं अग्नये।
  4. ॐ सोमाय स्वाहा, इदं सोमाय।
  5. पुनः ३ आहुति और दे – १. ॐ भूः स्वाहा, इदं भूः॥ २. ॐ भुवः स्वाहा, इदं भुवः॥ ३. ॐ स्वः स्वहा, इदं स्वः ॥

फिर प्रायश्चित्तसंज्ञक ये पञ्चमहावारुणी होम करे :

  1. ॐ त्वन्नोऽअग्ने वरुणस्य विद्वान् देवस्य हेडो अवयासि सीष्ठाः। यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषा ᳪ सि प्रमुमुग्ध्यस्मत् स्वाहा, इदमग्मीवरुणाभ्याम् ॥
  2. ॐ स त्वन्नो अग्नेऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ। अवयक्ष्व नो वरुणᳪरराणो वीहि मृडीकᳪसुहवो न एधि स्वाहा, इदमग्नीवरुणाभ्याम् ॥
  3. ॐ अयाश्चाग्नेऽस्य नभिशस्तिपाश्च सत्यमित्त्वमया असि । अया नो यज्ञ ᳪ वहास्ययानो धेहि भेषज ᳪ स्वाहा, इदमग्नये॥
  4. ॐ ये ते शतँवरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः। तेभिर्न्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वर्काः स्वाहा, इदं वरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्भ्यः स्वर्केभ्यः॥
  5. ॐ उदुत्तमँव्वरुण पाशमस्मदवाधमं विमध्यम ᳪ श्रथाय । अथा व्वयमादित्य व्रते तवानागसो अदितये स्याम स्वाहा, इदं वरुणाय ॥

राष्ट्रभृद्धोम

तदुत्तर अन्वारब्ध (ब्रह्मा से कुशात्मक संबंध) के बिना राष्ट्रभृद्धोम (हुतशेष रहित) करे “आज्य की आहुति दे” :

  1. ॐ ऋताषाडृतधामाऽग्निर्गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदमृतासाहे ऋतधाम्नेऽग्नये गन्धर्वाय ॥१॥
  2. ॐ ऋताषाडृतधामाऽग्निर्गन्धर्वः तस्यौषधयोऽप्सरसो मुदो नाम ताभ्यः स्वाहा। इदमौषधिभ्योऽप्सरोभ्यो मुद्भयः ॥२॥
  3. ॐ स ᳪ हितो विश्वसामा सूर्यो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहावाट् । इदं स ᳪ हिताय विश्वसाम्ने सूर्याय गन्धर्वाय ॥३॥
  4. ॐ स ᳪ हितो विश्वासामा सूर्यो गन्धर्वः तस्य मरीचोऽप्सरस आयुवो नाम ताभ्यः स्वाहा । इदं मरीचिभ्योऽप्सरोभ्य आयुभ्यः ॥४॥
  5. ॐ सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः तस्य नक्षत्राण्यप्सरसो भेकुरयो नाम ताभ्यः स्वाहा । इदं नक्षत्रेभ्योऽप्सरोभ्यो भेकुरिभ्यः ॥६॥
  6. ॐ इषिरो विश्वव्यचा वातो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदमिषिराय विश्वव्यचसे वाताय गन्धर्वाय ॥७॥
  7. ॐ इषिरो विश्वव्यचा वातो गन्धर्वः तस्यापो ऽअप्सरस ऊर्जो नाम ताभ्यः स्वाहा । इदमद्भ्योऽप्सरोभ्य उर्ग्भ्यः ॥८॥
  8. ॐ भुज्युः सुपर्णो यज्ञो गन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदं भुज्यवे सुपर्णाय यज्ञाय गन्धर्वाय ॥९॥
  9. ॐ भुज्युः सुपर्णो यज्ञो गन्धर्वः तस्य दक्षिणा अप्सरसस्तावा नाम ताभ्यः स्वाहा। इदं दक्षिणाभ्योऽप्सरोभ्यस्तावाभ्यः ॥१०॥
  10. ॐ प्रजापतिर्विश्वकर्मा मनोगन्धर्वः स न इदं ब्रह्मक्षत्रं पातु तस्मै स्वाहा वाट् । इदं प्रजापतये विश्वकर्मणे मनसे गन्धर्वाय ॥११॥
  11. ॐ प्रजापतिर्विश्वकर्मा मनोगन्धर्वः तस्य ऋक्सामान्यप्सरस एष्टयो नाम ताभ्यः स्वाहा। इदमृक् सामभ्योऽप्सरोभ्य एष्टिभ्यः ॥१२॥

राष्ट्रभृद्धोम करके प्रणीतोदक स्पर्श करे, फिर जयाहोम करे :

जयाहोम

  1. ॐ चित्तञ्च स्वाहा, इदं चित्ताय ॥ 
  2. ॐ चित्तिश्च स्वाहा, इदं चित्यै ॥ 
  3. ॐ आकूतञ्च स्वाहा, इदमाकूताय ॥ 
  4. ॐ आकूतिश्च स्वाहा, इदमाकूत्यै ॥ 
  5. ॐ विज्ञातञ्च स्वाहा, इदं विज्ञाताय ॥ 
  6. ॐ विज्ञातिश्च स्वाहा, इदं विज्ञात्यै ॥ 
  7. ॐ मनश्च स्वाहा, इदं मनसे ॥ 
  8. ॐ शक्वरीश्च स्वाहा, इदं शक्वरीभ्यः ॥ 
  9. ॐ दर्शश्च स्वाहा, इदं दर्शाय ॥ 
  10. ॐ पौर्णमासञ्च स्वाहा, इदं पौर्णमासाय ॥ 
  11. ॐ बृहच्च स्वाहा, इदं बृहते ॥ 
  12. ॐ रथन्तरञ्च स्वाहा, इदं रथन्तराय ॥ 
  13. ॐ प्रजापतिर्जयानिन्द्राय वृष्णो प्रायच्छदुग्रः पृतनाजयेषु । तस्मै विशः समनमन्त सर्वाः स उग्रः स इहव्यो बभूव स्वाहा । इदं प्रजापतये जयानिन्द्राय ॥ उदकस्पर्शः इतिजयाहोमः

पुनः प्रणीतोदक स्पर्श करे। फिर अभ्यातान होम करे :

अभ्यातान होम

  1. ॐ अग्निर्भूतानामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा। इदमग्नये भूतानामधिपतये ॥
  2. ॐ इन्द्रो ज्येष्ठानामधिपतिः स मावत्वस्मिन ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा। इदमिन्द्राय ज्येष्ठानामधिपतये ॥
  3. ॐ यमः पृथिव्या अधिपतिः स मावत्वस्मिन् ब्रह्मष्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं यमाय पृथिव्या अधिपतये ॥

अत्र प्रणीतोदकस्पर्शः – पुनः प्रणीतोदक स्पर्श करे ॥

  1. ॐ वायुरन्तरिक्षस्याधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं वायवेऽन्तरिक्षस्याधिपतये ॥
  2. ॐ सूर्यो दिवोऽधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं सूर्याय दिवोऽधिपतये ॥
  3. ॐ चन्द्रमा नक्षत्राणामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं चन्द्रमसे नक्षत्राणामधिपतये ॥
  4. ॐ बृहस्पतिर्ब्रह्मणोऽधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं बृहस्पतये ब्रह्मणोऽधिपतये ॥
  5. ॐ मित्रः सत्यानामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा। इदं मित्राय सत्यानामधिपतये ॥
  6. ॐ वरुणोऽपामधिपतिः स मावत्वस्मिन् ब्रह्मष्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा। इदं वरुणायाऽपामधिपतये ॥
  7. ॐ समुद्रः स्रोत्यानामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं समुद्राय स्रोत्यानामधिपतये ॥
  8. ॐ अन्न ᳪ साम्राज्यानामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदमन्नाय साम्राज्यानामधिपतये ॥
  9. ॐ सोम औषधीनाधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा। इदं सोमायौषधीनामधिपतये ॥
  10. ॐ सविता प्रसवानामधिपत्तिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं प्रसवानामधिपतये ॥
  11. ॐ रुद्रः पशूनामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं रुद्राय पशूनामधिपतये ॥

अत्र प्रणीतोदकस्पर्शः पुनः प्रणीतोदक स्पर्श करे ॥

  1. ॐ त्वष्टा रूपाणामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं त्वष्ट्रे रूपाणामधिपतये ॥
  2. ॐ विष्णुः पर्वतानामधिपतिः स मावत्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायाम- स्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं विष्णवे पर्वतानामधिपतये ॥
  3. ॐ मरुतो गणानामधिपतयस्ते मावन्त्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं मरुद्भयो गणानामधिपतिभ्यः ॥
  4. ॐ पितरः पितामहा परेऽवरे ततास्ततामहाः इह मावन्त्वस्मिन् ब्रह्मण्यस्मिन् क्षत्रेऽस्यामाशिष्यस्यां पुरोधायामस्मिन् कर्मण्यस्यां देवहूत्या ᳪ स्वाहा । इदं पितृभ्यः पितामहेभ्यः परेभ्योऽवरेभ्यस्ततेभ्यस्ततामहेभ्यः ॥

अत्र प्रणीतोदकस्पर्शः – पुनः प्रणीतोदक स्पर्श करे ॥ इत्यभ्यातानहोमः ।

अग्न्यादि पञ्चकहोम

  1. ॐ इमामग्निस्त्रायतां गार्हपत्यः प्रजामस्यै नयतु दीर्घमायुः । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय ᳪ स्वाहा । इदमग्नये ॥
  2. ॐ स्वस्तिनो ऽअग्ने दिवा पृथिव्या विश्वानि धेह्यपथा यजत्र । यदस्यां महि दिवि जातं प्रशस्तं तदस्मासु द्रविणं धेहि चित्र ᳪ स्वाहा । इदमग्नये ॥
  3. ॐ सुगन्नुपन्थां प्रदिसन्न एहि ज्योतिष्मध्ये ह्यजरन्न आयुः । अपैतु मृत्युरमृतं म आगाद्वैवस्वतो नो ऽअभयं कृणोतु स्वाहा । इदं वैवस्वताय ॥ ॥ अत्र प्रणीतोदकस्पर्शः – पुनः प्रणीतोदक स्पर्श करे ॥
  4. ॐ परं मृत्यो ऽअनुपरो हि पन्थां यस्ते ऽअन्य इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजा ᳪ रीरिषो मोत वीरान् स्वाहा । इदं मृत्यवे ॥ ॥ अत्र प्रणीतोदकस्पर्शः – पुनः प्रणीतोदक स्पर्श करे ॥

Leave a Reply