दशमहाविद्याओं में से एक माता भुवनेश्वरी हैं। यहां भुवनेश्वरी महाविद्या के अनेकों स्तोत्र (bhuvaneswari stotram) संस्कृत में दिये गये हैं।
यहां पढ़ें भुवनेश्वरी स्तोत्र संस्कृत में – bhuvaneswari stotram
सर्वप्रथम माता भुवनेश्वरी का ध्यान मंत्र दिया गया है, तत्पश्चात भुवनेश्वरी त्रिशती स्तोत्र, पुनः भुवनेश्वरी पञ्जर स्तोत्र जो कि बहुत ही महत्वपूर्ण स्तोत्र है, पुनः और भी अन्य स्तोत्र दिया गया है। सभी स्तोत्र संस्कृत में है।
॥ भुवनेश्वरी ध्यान ॥
उद्यदिनद्युतिमिन्दुकिरीटां तुङ्गकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदाङ्कुशपाशाभीतिकरां प्रभजे भुवनेशीम् ॥
सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्
तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् ।
पाणिभ्यामलिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं
सौम्यां रत्नघटस्थरक्तचरणां वन्दे परामम्बिकाम् ॥
॥ भुवनेश्वरी त्रिशती स्तोत्र ॥
विनियोग : अस्य श्रीभुवनेश्वरी त्रिशतीमालामहामन्त्रस्य सदाशिवऋषिः, अनुष्टुप्छन्दः, भुवनेश्वरी देवता, लज्जा बीजम्, कमला शक्तिः वाग्भवं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ करन्यासः ॥
ॐ ह्रां अङ्गुष्ठाभ्यां नमः ॥
ह्रीं तर्जनीभ्यां नमः ॥
ह्रूं मध्यमाभ्यां नमः ॥
ह्रैं अनामिकाभ्यां नमः ॥
ह्रौं कनिष्ठिकाभ्यां नमः ॥
ह्रः करतल-करपृष्ठाभ्यां नमः ॥
॥ अङ्गन्यासः ॥
ॐ ह्रां हृदयाय नमः ॥
ह्रीं शिरसे स्वाहा ॥
ह्रूं शिखायै वषट् ॥
ह्रैं कवचाय हुं ॥
ह्रौं नेत्रत्रयाय वौषट् ॥
ह्रः अस्त्राय फट् ॥
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ ध्यानं ॥
आद्यामशेषजननीमरविन्दयोनेः विष्णोः
शिवस्य वपुः प्रतिपादयित्रीं सृष्टि स्थिति ।
क्षयकरीं जगतां त्रयाणां ध्याये
हृदा विमलयान्वहमम्बिके त्वाम् ॥
॥ पञ्चपूजा ॥
ॐ लं पृथिव्यात्मने गन्धान् धारयामि ॥
अं आकाशात्मने पुष्पाणि समर्पयामि ॥
यं वाय्वात्मने धूपं आग्रपयामि ॥
रं वह्न्यात्मने दीपं दर्शयामि ॥
वं अमृतात्मने अमृतं निवेदयामि ॥
सं सर्वात्मने सर्वोपचारान् समर्पयामि ॥
॥ अथ त्रिशतीस्तोत्रम् ॥
ॐ ह्रीङ्कार प्रणवाकारा ह्रीङ्कार प्रणवात्मिका । ह्रीङ्कार पीठमध्यस्था ह्रीङ्कार प्रणवार्थदा ॥१॥
ह्रीङ्कार पद्मनिलया ह्रीङ्कारार्णव नाडिका । ह्रीङ्कार भालतिलका ह्रीङ्कार मुखलोचना ॥२॥
ह्रीङ्कार लोचनान्तस्था ह्रीङ्कार गृहदीपिका । ह्रीङ्कार वक्त्ररसना ह्रीङ्कार तरुकोमळा ॥३॥
ह्रीङ्कार दन्तिनिलया ह्रीङ्कार शशिशीतला । ह्रीङ्कार तुरगारूढा ह्रीङ्कार पुरवासिनी ॥४॥
ह्रीङ्कार वनमध्यस्था ह्रीङ्कार वनकेसरी । ह्रीङ्कार वनसञ्चारी ह्रीङ्कार वनकुञ्जरी ॥५॥
ह्रीङ्कार शैलनिलया ह्रीङ्कार गृहवासिनी । ह्रीङ्कार रससारज्ञा ह्रीङ्कार कुचकञ्चुका ॥६॥
ह्रीङ्कार नासाभरणा ह्रीङ्काराम्बुजचञ्चला । ह्रीङ्कार नासिकाश्वासा ह्रीङ्कार करकङ्कणा ॥७॥
ह्रीङ्कार वृक्षकुसुमा ह्रीङ्कार तरुपल्लवा । ह्रीङ्कार पुष्पसौरभ्या ह्रीङ्कार मणिभूषणा ॥८॥
ह्रीङ्कार मन्त्रफलदा ह्रीङ्कार फलरूपिणी । ह्रीङ्कार फलसारज्ञा ह्रीङ्कार गृहमङ्गळा ॥९॥
ह्रीङ्कार मेघसलिला ह्रीङ्काराम्बरनिर्मला । ह्रीङ्कार मेरुनिलया ह्रीङ्कार जपमालिका ॥१०॥
ह्रीङ्कार हारपदका ह्रीङ्कारा हारभूषणा । ह्रीङ्कार हृदयान्तस्था ह्रीङ्कारार्णवमौक्तिका ॥११॥
ह्रीङ्कार यज्ञनिलया ह्रीङ्कार हिमशैलजा । ह्रीङ्कार मधुमाधुर्या ह्रीङ्कार भुविसंस्थिता ॥१२॥
ह्रीङ्कार दर्पणान्तस्था ह्रीङ्कार द्रुमवासिनी । ह्रीङ्कार विद्रुमलता ह्रीङ्कार गृहवासिनी ॥१३॥
ह्रीङ्कार हृदयानन्दा ह्रीङ्कार रससंस्थिता । ह्रीङ्कार मुखलावण्या ह्रीङ्कार पदनूपुरा ॥१४॥
ह्रीङ्कार मञ्चशयना ह्रीङ्कार पदसञ्चरा । ह्रीङ्कार नादश्रवणा ह्रीङ्कार शुकभाषिणी ॥१५॥
ह्रीङ्कार पादुकाऽऽरूढा ह्रीङ्कार मृगलोचना । ह्रीङ्कार रथशिखरा ह्रीङ्कार पयसान्निधिः ॥१६॥
ह्रीङ्कार बिन्दुनादज्ञा ह्रीङ्कार रथपट्टिका । ह्रीङ्कार रथसारथ्या ह्रीङ्कार रथनिर्मिता ॥१७॥
ह्रीङ्कार पादविजया ह्रीङ्कारानलसंस्थिता । ह्रीङ्कार जगदाधारा ह्रीङ्कार क्षितरक्षणा ॥१८॥
ह्रीङ्कार हेमप्रतिमा ह्रीङ्कार करपङ्कजा । ह्रीङ्कार ज्ञानविज्ञाना ह्रीङ्कार शुकवाहना ॥१९॥
ह्रीङ्कार गात्रालङ्कारा ह्रीङ्कार मनुसिद्धिदा । ह्रीङ्कार पञ्जरशुकी ह्रीङ्कार परतत्परा ॥२०॥
ह्रीङ्कार जपसुप्रीता ह्रीङ्कार सदसिस्थिता । ह्रीङ्कार कूपसलिला ह्रीङ्कार मृगवाहना ॥२१॥
ह्रीङ्कार स्वर्गसोपाना ह्रीङ्कार भ्रूसुमध्यका । ह्रीङ्कार मुक्ताफलदा ह्रीङ्कारोदकनिर्मला ॥२२॥
ह्रीङ्कार किङ्किणीनादा ह्रीङ्कार कुसुमार्चिता । ह्रीङ्कार कर्णिकासक्ता ह्रीङ्काराङ्गकयौवना ॥२३॥
ह्रीङ्कार मन्दिरान्तस्था ह्रीङ्कार मनुनिश्चला ह्रीङ्कार पुष्पभ्रमरा ह्रीङ्कार तरुशारिका ॥२४॥
ह्रीङ्कार कण्ठाभरणा ह्रीङ्कार ज्ञानलोचना । ह्रीङ्कार हंसगमना ह्रीङ्कार मणिदीधितिका ॥२५॥
ह्रीङ्कार कनकाशोभा ह्रीङ्कार कमलार्चिता । ह्रीङ्कार हिमशैलस्था ह्रीङ्कार क्षितिपालिनी ॥२६॥
ह्रीङ्कार तरुमूलस्था ह्रीङ्कार कमलेन्दिरा । ह्रीङ्कार मन्त्रसामर्थ्या ह्रीङ्कार गुणनिर्मला ॥२७॥
ह्रीङ्कार विद्याप्रकटा ह्रीङ्कार ध्यानधारिणी । ह्रीङ्कार गीतश्रवणा ह्रीङ्कार गिरिसंस्थिता ॥२८॥
ह्रीङ्कार विद्यासुभगा ह्रीङ्कार ललनाशुभा । ह्रीङ्कार विद्याश्रवणा ह्रीङ्कार विधिबोधना ॥२९॥
ह्रीङ्कार हस्तिगमना ह्रीङ्कार गजवाहना । ह्रीङ्कार विद्यानिपुणा ह्रीङ्कार श्रुतिभाषिणी ॥३०॥
ह्रीङ्कार जयविजया ह्रीङ्कार जयकारिणी । ह्रीङ्कार जङ्गमारूढा ह्रीङ्कार जयदायिनी ॥३१॥
ह्रीङ्कार परतत्वज्ञा ह्रीङ्कार परबोधिनी । ह्रीङ्कारेन्द्र जालज्ञा ह्रीङ्कार कुतुकप्रिया ॥३२॥
ह्रीङ्कारागम शास्त्रज्ञा ह्रीङ्कार छान्दसस्वरा । ह्रीङ्कार परमानन्दा ह्रीङ्कार पटचित्रिका ॥३३॥
ह्रीङ्कार कर्णताटङ्का ह्रीङ्कार करुणार्णवा । ह्रीङ्कार क्रियासामर्थ्या ह्रीङ्कार क्रियाकारिणी ॥३४॥
ह्रीङ्कार तन्त्रचतुरा ह्रीङ्कारार्ध्वरदक्षिणा । ह्रीङ्कार मालिकाहारा ह्रीङ्कारसुमुखस्मिता ॥३५॥
ह्रीङ्कार देहनिलया ह्रीङ्कार स्तनमण्डिता । ह्रीङ्कार बीजस्मरणा ह्रीङ्कार भ्रूविलासिनी ॥३६॥
ह्रीङ्कार पुस्तककरा ह्रीङ्कार धनवर्धिनी । ह्रीङ्कार क्रियासन्तुष्टा ह्रीङ्कार क्रियासाक्षिणी ॥३७॥
ह्रीङ्कार वेदिकान्तस्था ह्रीङ्कार मकुटोज्वला । ह्रीङ्कार पवनावेगा ह्रीङ्कार पदरञ्जका ॥३८॥
ह्रीङ्कार धान्यविभवा ह्रीङ्कार भववैभवा । ह्रीङ्कार वैभवोत्साहा ह्रीङ्कार भवरञ्जका ॥३९॥
ह्रीङ्कार योगसन्तुष्टा ह्रीङ्कार योगसंस्थिता । ह्रीङ्कार भाग्यनिलया ह्रीङ्कार भाग्यदायिनी ॥४०॥
ह्रीङ्कार रत्नसौवर्णा ह्रीङ्कार स्वर्णशृङ्खला । ह्रीङ्कार शङ्खनादज्ञा ह्रीङ्कार शिखिवाहना ॥४१॥
ह्रीङ्कार पर्वतारूढा ह्रीङ्कार प्राणसाक्षिणी । ह्रीङ्कार पर्वतान्तस्था ह्रीङ्कार पुरमध्यगा ॥४२॥
ह्रीङ्कार रविमध्यस्था ह्रीङ्काराम्बरचन्द्रिका । ह्रीङ्कार गगनाकारा ह्रीङ्कार व्योमतारका ॥४३॥
ह्रीङ्कार विश्वजननी ह्रीङ्कार पुरपालिनी । ह्रीङ्कार विश्वनिलया ह्रीङ्कारेक्षुरसप्रिया ॥४४॥
ह्रीङ्कार विश्वमध्यस्था ह्रीङ्कार क्षितिमर्षिणी । ह्रीङ्कार विश्वसान्निध्या ह्रीङ्कार स्वर्गवासिनी ॥४५॥
ह्रीङ्कार विश्वसारज्ञा ह्रीङ्कार लोकनिर्माता । ह्रीङ्कार विश्वसामर्थ्या ह्रीङ्कार वटवासिनी ॥४६॥
ह्रीङ्कार कुलसन्तुष्टा ह्रीङ्कार कुलनायिका । ह्रीङ्कार कुलसान्निध्या ह्रीङ्कार कुलमोहिनी ॥४७॥
ह्रीङ्कार कुलतन्त्रज्ञा ह्रीङ्कार कुलरूपिणी । ह्रीङ्कार कालिफलदा ह्रीङ्कार कुलसाक्षिणी ॥४८॥
ह्रीङ्कारालिकापूर्णा ह्रीङ्कार कुलनिर्मिता । ह्रीङ्कार कुलकर्मज्ञा ह्रीङ्कार नटनप्रिया ॥४९॥
ह्रीङ्कार मेघनिनादा ह्रीङ्कार कटिमेखला । ह्रीङ्कार सच्चिदानन्दा ह्रीङ्कारात्म स्वरूपिणी ॥५०॥
ह्रीङ्कार निष्कलाकारा ह्रीङ्कार परमात्मिका । ह्रीङ्कार ब्रह्मनिलया ह्रीङ्कार ब्रह्मरूपिणी ॥५१॥
ह्रीङ्कार चित्तविमला ह्रीङ्कार श्रीमनोहरा । ह्रीङ्कार परमानन्दा ह्रीङ्कार ज्ञानरूपिणी ॥५२॥
ह्रीङ्कार वेदपठना ह्रीङ्काराम्बोधिचन्द्रिका । ह्रीङ्कार विहगावेगा ह्रीङ्काराचलनिश्चला ॥५३॥
ह्रीङ्कार द्वन्द्वनिर्द्वन्द्वा ह्रीङ्कारागमनिर्मला । ह्रीङ्कार सङ्गनिस्सङ्गा ह्रीङ्काराचित्स्वरूपिणी ॥५४॥
ह्रीङ्कार सुगुणाकारा ह्रीङ्कार सुगुणोत्तमा । ह्रीङ्कारागम सन्तुष्टा ह्रीङ्कारागम पूजिता ॥५५॥
ह्रीङ्कारागम नैपुण्या ह्रीङ्कारागम साक्षिणी । ह्रीङ्कारागम तत्त्वज्ञा ह्रीङ्कारागम वर्द्धिनी ॥५६॥
ह्रीङ्कारागम मन्त्रस्था ह्रीङ्कारागम दायिनी । ह्रीङ्कार वामनिलया ह्रीङ्कार निधिदायिनी ॥५७॥
ह्रीङ्कार वृक्षविहगा ह्रीङ्कार वृषवाहिनी । ह्रीङ्कार जीवसायुज्या ह्रीङ्कार शरपञ्जरा ॥५८॥
ह्रीङ्कार मुक्तिसाम्राज्या ह्रीङ्कारेन्दु समप्रभा । ह्रीङ्कार तारकाहारा ह्रीङ्कार तरुवासिनी ॥५९॥
ह्रीङ्कार वेदतत्त्वज्ञा ह्रीङ्काराद्भुत वैभवा । ह्रीङ्कारोपनिषद्वाक्या ह्रीङ्कारोपनिषद्श्रुता ॥६०॥
ह्रीङ्कारोपनिषद्सारा ह्रीङ्कारोपनिषद्स्तुता । ह्रीङ्कार क्षेत्रनिलया ह्रीङ्कार क्षेत्रनिर्मिता ॥६१॥
ह्रीङ्कार क्षेत्रालङ्कारा ह्रीङ्कार क्षेत्रपालिनी । ह्रीङ्कार स्वर्णबिम्बस्ता ह्रीङ्कार स्वर्णभूषणा ॥६२॥
ह्रीङ्कार स्वर्णमकुटा ह्रीङ्कार स्वर्णविग्रहा । ह्रीङ्कारान्दोलिकारूढा ह्रीङ्कारान्दोलिकाप्रिया ॥६३॥
ह्रीङ्कार शशिबिम्बस्था ह्रीङ्कार शशिभूषणा । ह्रीङ्कार बिन्दुसन्तुष्टा ह्रीङ्कारामृतदायिनी ॥६४॥
ह्रीङ्कार बिन्दुनिलया ह्रीङ्कारामृतरूपिणी । ह्रीङ्कार त्रिगुणाकारा ह्रीङ्कार त्रयलोचना ॥६५॥
ह्रीङ्कार त्रयनामस्था ह्रीङ्कार त्रिदिवेश्वरी । ह्रीङ्कार मध्यनिलया ह्रीङ्काराक्षर निर्मिता ॥६६॥
ह्रीङ्काराक्षर मन्त्रज्ञा ह्रीङ्काराक्षरसाक्षिणी । ह्रीङ्काराक्षर संयुक्ता ह्रीङ्काराक्षररूपिणी ॥६७॥
ह्रीङ्काराक्षर सारज्ञा ह्रीङ्काराक्षरवर्द्धिनी । ह्रीङ्काराक्षर नामान्तस्था ह्रीङ्काराक्षर कारिणी ॥६८॥
ह्रीङ्काराक्षर सन्तुष्टा ह्रीङ्काराक्षर मालिका । ह्रीङ्कार ज्योतिषप्रज्ञा ह्रीङ्कार ज्योतिरूपिणी ॥६९॥
ह्रीङ्कार ऋक्स्वरूपज्ञा ह्रीङ्कार यजुषिप्रिया । ह्रीङ्कार सामश्रवणा ह्रीङ्काराथर्वणात्मिका ॥७०॥
ह्रीङ्कारोत्पल वेदज्ञा ह्रीङ्कार प्रणवात्मिका । ह्रीङ्कार कोशनिलया ह्रीङ्कारादर्शबिम्बिका ॥७१॥
ह्रीङ्कार मणिदीप्तार्चिः ह्रीङ्कार मधुरेश्वरी । ह्रीङ्कार शब्दश्रवणा ह्रीङ्कारार्थ विचारिणी ॥७२॥
ह्रीङ्कार तर्कवादज्ञा ह्रीङ्कार कवचान्विता । ह्रीङ्कार योगसारज्ञा ह्रीङ्कार प्राणनायिका ॥७३॥
ह्रीङ्कार प्रळयाकारा ह्रीङ्कार परमुक्तिदा । ह्रीङ्कार राजमातङ्गी ह्रीङ्कार ललिताम्बिका ॥७४॥
ह्रीङ्कार तारकब्रह्म ह्रीङ्कार परसौख्यदा । ह्रीङ्कार भुवनाम्बिका ह्रीङ्कार भुवनेश्वरी ॥७५॥
॥ इति श्रीभुवनेश्वरित्रिशतिस्तोत्रं सम्पूर्णम् ॥
॥ भुवनेश्वरी पंजर स्तोत्र ~ bhuvaneshwari panjara stotram ॥
इदं श्री भुवनेश्वर्याः पञ्जरं भुवि दुर्लभम् ।
येन संरक्षितो मर्त्यो वाणैः शस्त्रैर्न बाध्यते ॥१॥
ज्वरमारीपशुव्याघ्रकृत्याचौराद्युपद्रवैः ।
नद्यम्बुधरणीविद्युत्कृशानुभुजगारिभिः ॥२॥
सौभाग्यारोग्यसम्पत्तिकीर्तिकान्तियशोऽर्थदम् ॥३॥
ॐ क्रों श्रींह्रींऐं सौः पूर्वेऽधिष्ठाय मां पाहि चक्रिणि भुवनेश्वरि ।
योगविद्ये महामाये योगिनीगणसेविते । कृष्णवर्णे महद्भूते बृहत्कर्णे भयङ्करि ॥
देवदेवि! महादेवि! मम शत्रून् विनाशय । उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् ॥
यदि शक्यमशक्यं तन्मे भगवति! शमय स्वाहा ।
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥१॥
ममाग्नेयां स्थिता पाहि गदिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥२॥
याम्येऽधिष्ठाय मां पाहि शङ्खिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥३॥
नैर्ऋत्ये मां स्थिता पाहि खड्गिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥ ४॥
पश्चिमे मां स्थिता पाहि पाशिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥५॥
वायव्ये मां स्थिता पाहि शक्तिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥६॥
सौम्येऽधिष्ठाय मां पाहि चापिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥७॥
ईशेऽधिष्ठाय मां पाहि शूलिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥८॥
ऊर्ध्वेऽधिष्ठाय मां पाहि पद्मिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥९॥
अधस्तान्मां स्थिता पाहि वाणिनीभुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥१०॥
अग्रतो मां सदा पाहि साङ्कुशे भुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥११॥
पृष्ठतो मां स्थिता पाहि वरदे भुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ।
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥१२॥
सर्वतो मां सदा पाहि सायुधे भुवनेश्वरि । योगविद्ये महामाये योगिनीगणसेविते ॥
कृष्णवर्णे महद्भूते लम्बकर्णे भयङ्करि । देवदेवि! महादेवि! मम शत्रुन् विनाशय ॥
उत्तिष्ठ पुरुषे किं स्वपिषि भयं में समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥
त्रैलोक्यमोहिन्यै विद्महे विश्वजनन्यै धीमहि । तन्नः शक्तिः प्रचोदयात् ॥१३॥
॥ फलश्रुतिः ॥
प्रोक्ता दिङ्मनवो देवि! चतुर्दश शुभप्रदाः । एतत् पञ्जरमाख्यातं सर्वरक्षाकरं नृणाम् ॥
गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वति । न भक्ताय प्रदातव्यं नाशिष्याय कदाचन ॥
सिद्धिकामो महादेवि! गोपयेन्मातृजारवत् । भयकाले होमकाले पूजाकाले विशेषतः ॥
दीपस्यारम्भकाले वै यः कुर्यात् पञ्जरं सुधीः । सर्वान् कामानवाप्नोति प्रत्यूहैर्नाभिभूयते ॥
रणे राजकुले द्यूते सर्वत्र विजयी भवेत् । कृत्यारोगपिशाचाद्यैर्न कदाचित् प्रबाध्यते ॥
प्रातःकाले च मध्याह्ने सन्ध्यायामर्धरात्रके । यः कुर्यात् पञ्जरं मर्त्यो देवीं ध्यात्वा समाहितः ॥
कालमृत्युमपि प्राप्तं जयेदत्र न संशयः । ब्रह्मास्त्रादीनि शस्त्राणि तद्गात्रं न लगन्ति च ॥
पुत्रवान् धनवाॅल्लोके यशस्वी जायते नरः ॥
॥ इति श्रीभुवनेश्वरीपञ्जरस्तोत्रं सम्पूर्णम् ॥
॥ भुवनेश्वरी देवी स्तोत्र ~ bhuvaneshwari devi stotram ॥
पूर्वपीठिका
अधुना शृणु देवेशि! स्तोत्रं तत्त्वनिरूपणम् ।
सर्वस्वं भुवनेश्वर्याः परापररहस्यकम् ।
यस्य कस्य न वक्तव्यं विना शिष्याय पार्वति ॥
॥ विनियोग ॥
अस्य स्तोत्रस्य देवेशि! ऋषिर्भैरव उच्यते । छन्दोऽनुष्टुप् समाख्यातं देवता भुवनेश्वरी ॥१॥
श्रीतत्त्वरूपिणी बीजं माया ह्रैं शक्तिरुच्यते । ह्रः कीलकं समाख्यातं भुवनेश्याः महेश्वरि!
धर्मार्थकाममोक्षार्थे विनियोगः प्रकीर्तितः ॥२॥
॥ ध्यानम् ॥
उद्यत्सूर्यसहस्राभां शशाङ्ककृतशेखराम् ।
पद्मासनां स्मेरमुखीं सूर्येन्द्वग्निविलोचनाम् ।
रक्तवस्त्रधरां पद्मपाशाङ्कुशवरान् करैः,
दधतीं भुवनेशानीं ध्यायेत् हृत्पङ्कजे शिवाम् ॥३॥
॥ अथ रहस्यस्तवः ॥
वाग्भवं तव शिवे! प्रियबीजं ध्यायते यदि नरोऽनलचेताः ।
तस्य त्वच्चरणपूजनमात्राज्जायते हिकमलैव तदानीम् ॥१॥
शक्तिबीजमनघं सुधाकरं साधको यदि जपेद् हृदि भक्त्या ।
तस्य स्वर्गललना चरणाब्जौ रञ्जयन्ति मुकुटैर्मणियुक्तैः ॥२॥
मायाबीजं यो जपेत् ते महेशि ! तत्त्वं मन्त्री भक्तिमान् मुक्तिकाङ्क्षी ।
त्वत्सादृश्यात् याति त्वद्धाम रम्यं नाकस्त्रीभिर्बीज्यमानः सुतालैः ॥३॥
त्वन्मन्त्रमध्ये भुवनेश्वरीति यो नाम रम्भापरिरम्भकाङ्क्षी ।
ध्यायेत् हृदब्जे शशिखण्डचूडे स याति रम्भां परिरभ्य नाकम् ॥४॥
मायाऽर्णं यः साधको ध्यायतेऽम्ब तस्य ब्रह्मविष्णुरुद्रादयस्ते ।
देवाः पादौ रञ्जयन्ति स्म नित्यं मौलिस्थैस्तैरिन्द्रनीलादिरत्नैः ॥५॥
तत्त्वरूपिणि! भवन्मनुमध्ये यो जपेत् तव सुधाकरमाख्यम् ।
देवि! तस्य खलु साधकराज्ञो विश्वमेतदखिलं वशमेति ॥६॥
मायाबीजं देवि! मन्त्रान्तसंस्थं रात्रौ वह्निं ध्यायते यो हृदन्तः ।
भूमौ भूयास्तस्य पादाब्जयुग्मं रजन्ति स्वैर्मौलिरत्नांशुभिस्तैः ॥७॥
॥ फलश्रुतिः ॥
इतीदं परमं तत्त्वं तत्त्वविद्यास्तवोत्तमम् । रहस्यं भुवनेश्वर्याः सर्वस्वं मम पार्वति ॥८॥
सम्पूज्य भुवनेशानीं यः पठेत् साधकोत्तमः । तस्याऽष्टौ सिद्धयो देवि! करसंस्था महेश्वरि ॥९॥
अस्य स्तवस्य देवेशि! प्रभावं कथितं विभुः । नास्म्यहं भुवनेश्वर्याः पञ्चवक्त्रैर्न संशयः ॥१०॥
॥ इति श्री भुवनेश्वरीरहस्ये श्रीभुवनेश्वर्याः रहस्यस्तवः सम्पूर्णः ॥
अथानन्दमयीं साक्षाच्छब्दब्रह्मस्वरूपिणीम् । ईडे सकलसम्पत्त्यै जगत्कारणमम्बिकाम् ॥
आद्यामशेषजननीमरविन्दयोने-
र्विष्णोः शिवस्य च वपुः प्रतिपादयित्रीम् ।
सृष्टिस्थितिक्षयकरीं जगतां त्रयाणां
स्तुत्वा गिरं विमलयाम्यहमम्बिके त्वाम् ॥१॥
पृथ्व्या जलेन शिखिना मरुताम्बरेण
होत्रेन्दुना दिनकरेण च मूर्तिभाजः ।
देवस्य मन्मथरिपोरपि शक्तिमत्ता
हेतुस्त्वमेव खलु पर्वतराजपुत्रि ॥२॥
त्रिस्रोतसः सकलदेवसमर्च्चितायाः वैशिष्ट्यकारणमवैमि तदेव मातः ।
त्वत्पादपङ्कजपरागपवित्रितासु शम्भोर्जटासु सततं परिवर्तनं यत् ॥३॥
आनन्दयेत्कुमुदिनीमधिपः कलानान्नान्यामिनः कमलिनीमथ नेतरां वा ।
एकस्य मोदनविधौ परमेकमीष्टे त्वं तु प्रपञ्चमभिनन्दयसि स्वदृष्ट्या ॥४॥
आद्याप्यशेषजगतान्नवयौवनासि शैलाधिराजतनयाप्यतिकोमलासि ।
त्रय्याः प्रसूरपि तया न समीक्षितासि ध्येयासि गौरि मनसो न पथि स्थितासि ॥५॥
आसाद्य जन्म मनुजेषु चिराद्दुरापं तत्रापि पाटवमवाप्य निजेन्द्रियाणाम् ।
नाभ्यर्चयन्ति जगतां जनयित्रि ये त्वां निःश्रेणिकाग्रमधिरुह्य पुनः पतन्ति ॥६॥
कर्पूरचूर्णहिमवारिविलोडितेन ये चन्दनेन कुसुमैश्च सुजातगन्धैः ।
आराधयन्ति हि भवानि समुत्सुकास्त्वां ते खल्वखण्डभुवनाधिभुवः प्रथन्ते ॥७॥
आविश्य मध्यपदवीं प्रथमे सरोजे सुप्ता हि राजसदृशी विरचय्य विश्वम् ।
विद्युल्लतावलयविभ्रममुद्वहन्ती पद्मानि पञ्च विदलय्य समश्नुवाना ॥८॥
तन्निर्गतामृतरसैरभिषिच्य गात्रं मार्गेण तेन विलयं पुनरप्यवाप्ता ।
येषां हृदि स्फुरसि जातु न ते भवेयुर्मातर्महेश्वरकुटुम्बिनि गर्भभाजः ॥९॥
आलम्बिकुण्डलभरामभिरामवक्त्रामापीवरस्तनतटीं तनुवृत्तमध्याम् ।
चिन्ताक्षसूत्रकलशालिखिताढ्यहस्तामावर्तयामि मनसा तव गौरि मूर्तिम् ॥१०॥
आस्थाय योगमविजित्य च वैरिषट्कमाबध्य चेन्द्रियगणं मनसि प्रसन्ने ।
पाशाङ्कुशाभयवराढ्यकरांशुवक्त्रामालोकयन्ति भुवनेश्वरि योगिनस्त्वाम् ॥११॥
उत्तप्तहाटकनिभां करिभिश्चतुर्भिरावर्तितामृतघटैरभिषिच्यमाना ।
हस्तद्वयेन नलिने रुचिरे वहन्तीपद्मापि साभयकरा भवसि त्वमेव ॥१२॥
अष्टाभिरुग्रविविधायुधवाहिनीभिर्द्दोर्वल्लरीभिरधिरुह्य मृगाधिवासम् ।
दूर्वादलद्युतिरमर्त्यविपक्षपक्षान्न्यक्कुर्वती त्वमसि देवि भवानि दुर्गे ॥१३॥
आविर्न्निदाघजलशीकरशोभिवक्त्रांगुञ्जाफलेन परिकल्पितहारयष्टिम् ।
रत्नांशुकामसितकान्तिमलङ्कृतां त्वामाद्यां पुलिन्दतरुणीमसकृन्नमामि ॥१४॥
हंसैर्गतिः क्वणितनूपुरदूरदृष्टे मूर्तेरिवाप्तवचनैरनुगम्यमानौ ।
पद्माविवोर्द्ध्वमुखरूढसुजातनालौ श्रीकण्ठपत्नि शिरसैव दधे तवाङ्घ्री ॥१५॥
द्वाभ्यां समीक्षितुमतृप्तिमतेव दृग्भ्यामुत्पाद्यता त्रिनयनं वृषकेतनेन ।
सान्द्रानुरागभवनेन निरीक्ष्यमाणे जङ्घे उभे अपि भवानि तवानतोऽस्मि ॥१६॥
ऊरू स्मरामि जितहस्तिकरावलेपौ स्थौल्येन मार्द्दवतया परिभूतरम्भौ ।
श्रोणीभरस्य सहनौ परिकल्प्य दत्तौ स्तम्भाविवाङ्गवयसा तव मध्यमेन ॥१७॥
श्रोण्यौ स्तनौ च युगपत्प्रथयिष्यतोच्चैर्बाल्यात्परेण वयसा परिकृष्णसारः ।
रोमावलीविलसितेन विभाव्यमूर्तिर्मध्यं तव स्फुरतु मे हृदयस्य मध्ये ॥१८॥
सख्यास्स्मरस्य हरनेत्रहुताशभीरोर्ल्लावण्यवारिभरितं नवयौवनेन ।
आपाद्य दत्तमिव पल्लवमप्रविष्टं नाभिं कदापि तव देवि न विस्मरेयम् ॥१९॥
ईशोऽपि गेहपिशुनं भसितं दधाने काश्मीरकर्द्दममनु स्तनपङ्कजे ते ।
स्नानोत्थितस्य करिणः क्षणलक्षफेनौ सिन्दूरितौ स्मरयतः समदस्य कुम्भौ ॥२०॥
कण्ठातिरिक्तगलदुज्ज्वलकान्तिधारा शोभौ भुजौ निजरिपोर्मकरध्वजेन ।
कण्ठग्रहाय रचितौ किल दीर्घपाशौ मातर्मम स्मृतिपथं न विलज्जयेताम् ॥२१॥
नात्यायतं रुचिरकम्बुविलासचौर्यं भूषाभरेण विविधेन विराजमानम् ।
कण्ठं मनोहरगुणं गिरिराजकन्ये सञ्चिन्त्य तृप्तिमुपयामि कदापि नाहम् ॥२२॥
अत्यायताक्षमभिजातललाटपट्टं मन्दस्मितेन दरफुल्लकपोलरेखम् ।
बिम्बाधरं खलु समुन्नतदीर्घनासं यत्ते स्मरत्यसकृदम्ब स एव जातः ॥२३॥
आविस्त्वयारकरलेखमनल्पगन्ध-पुष्पोपरि भ्रमदलिव्रजनिर्विशेषम् ।
यश्चेतसा कलयते तव केशपाशं तस्य स्वयं गलति देवि पुराणपाशः ॥२४॥
श्रुतिसुरचितपाकं धीमतां स्तोत्रमेतत् पठति य इह मर्त्यो नित्यमार्द्द्रान्तरात्मा ।
स भवति पदमुच्चैस्सम्पदां पादनम्र-क्षितिपमुकुटलक्ष्मीर्ल्लक्षणानां चिराय ॥२५॥
श्रुतिसुरचितपाकन्धीमतां स्तोत्रमेतत् पठति य इह मर्त्यो नित्यमार्द्द्रान्तरात्मा ।
स भवति पदमुच्चैस्सम्पदाम्पादनम्र-क्षितिपमुकुटलक्ष्मीर्ल्लक्षणानाञ्चिरा य ॥२६॥
॥ इति श्रीभुवनेश्वरीस्तोत्रं समाप्तम् ॥
मुण्डमालातन्त्रोक्त भुवनेश्वरीस्तोत्रं
रहस्यं पार्वतीनाथ-वक्त्रात् श्रुत्वा च पार्वती । महादेवं महेशानमीशमाह महेश्वरी ॥१॥
पार्वत्युवाच
त्रिलोकेश! जगन्नाथ ! देवदेव! सदाशिव । त्वत् प्रसादान्महादेव ! श्रुतं तन्त्रं पृथग्विधम् ॥२॥
इदानीं वर्तते श्रद्धागमशास्त्रे ममैव हि । यदि प्रसन्नो भगवन् ! ब्रूह्युपायं महोदयम् ॥३॥
नानातन्त्रे महादेव ! श्रुतं नानाविधं मतम् । कृतार्थास्मि कृतार्थास्मि कृतकार्यास्मि शङ्कर ! ॥४॥
प्रसन्ने शङ्करे नाथ! किं भयं जगतीतले । विना शिव-प्रसादेन न सिध्यति कदाचन ।
इदानीं श्रोतुमिच्छामि भुवनाया रहस्यकम् ॥५॥
श्री शङ्कर उवाच
शृणु देवि ! प्रवक्ष्यामि गुह्याद्गुह्यतरं परम् । पठित्वा परमेशानि मन्त्रसिद्धिमवाप्नुयात् ॥६॥
ॐ आद्या श्रीभुवना भव्या भवबन्ध-विमोचनी । नारायणी जगद्धात्री शिवा विश्वेश्वरी परा ॥७॥
गान्धारी परमा विद्या जगन्मोहनकारिणी । सुरेश्वरी जगन्माता विश्वमोहनकारिणी ॥८॥
भुवनेशी महामाया देवेशी हरवल्लभा । कराला विकटाकारा महाबीज-स्वरूपिणी ॥९॥
त्रिपुरेशी त्रिलोकेशी दुर्गा त्रिभुवनेश्वरी । माहेश्वरी शिवाराध्या शिव-पूज्या सुरेश्वरी ॥१०॥
नित्या च निर्मला देवी सर्वमङ्गल-कारिणी । सदाशिव-प्रिया गौरी सर्वमङ्गल शोभिनी ॥११॥
शिवदा सर्वसौभाग्य-दायिनी मङ्गलात्मिका । घोरदंष्ट्रा-करालास्या मधु-मांस-बलि-प्रिया ॥१२॥
सर्वदुःख-हरा चण्डी सर्वमङ्गलकारिणी । पार्वती तारिणी देवी भीमा भय-विनाशिनी ॥१३॥
त्रैलोक्य-जननी तारा तारिणी तरुणा क्षमा । भक्तिमुक्तिप्रदा भुक्तिप्रदा शङ्कर-वल्लभा ॥१४॥
उमा गौरी प्रिया साध्वीप्रिया च वारुणप्रिया । भैरवी भैरवानन्ददायिनी भैरवात्मिका ॥१५॥
ब्रह्मपूज्या च ब्रह्माणी रुद्राणी रुद्रपूजिता । रुद्रेश्वरी रुद्ररूपा त्रिपुटा त्रिपुरा मता ॥१६॥
वसुदा नाथरूपा च विश्वनाथ-प्रपूजिता । आनन्दरूपिणी श्यामा रघुनाथ-वरप्रदा ॥१७॥
आनन्दार्णवमग्ना सा राजराजेश्वरी मता । भवानी च भवानन्द-दायिनी भवगोहिनी ॥१८॥
सुरराजेश्वरी चण्डी प्रचण्डा घोरनादिनी । घनश्यामा घनवती महाघन-निनादिनी ॥१९॥
घोरजिह्वा ललजिह्वा देवेशी नगनन्दिनी । त्रैलोक्य-मोहिनी विश्व-मोहिनी विश्वरूपिणी ॥२०॥
षोडशी त्रिपुरा ब्रह्मदायिनी ब्रह्मदाऽनघा । इत्येतत् परमं ब्रह्म-स्तोत्रं परमकारणम् ॥२१॥
यः पठेत् परया भक्त्या जीवन्मुक्तः स एव हि ।
ब्रह्माद्या देवताः सर्वा मुनयस्तन्त्रकोविदाः । पठित्वा परया भक्त्या ब्रह्मसिद्धिमवाप्नुयात् ॥२२॥
॥ इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे नवमपटालान्तर्गतं भुवनेश्वरीस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।