सुतीक्ष्ण मुनि द्वारा प्रश्न करने पर अगस्त्य मुनि ने सीता कवच (sita kavacham) का उपदेश दिया है जो आनन्द रामायण में वर्णित है। ऐसा प्रायः होता है कि हम भगवान राम के अनेकानेक स्तोत्रों का पाठ तो करते हैं किन्तु सीता के किसी स्तोत्र को जानते तक नहीं और सीता कवच स्तोत्र में ऐसा भी कहा गया है कि बिना सीता कवच पाठ किये राम कवच का पाठ करना वृथा है। इसमें कवच चतुष्टय का पाठ करने का निर्देश प्राप्त होता है। यहां सीता कवच स्तोत्र संस्कृत में दिया गया है।
सीता कवच स्तोत्र – sita kavacham
अथ ध्यानम्
सीतां कमलपत्राक्षीं विद्युत्पुञ्चसमप्रभाम् ।
द्विभुजां सुकुमाराङ्गीं पीतकौशेयवासिनीम् ॥१॥
सिंहासने रामचन्द्रवामभागस्थितां वराम् ।
नानालङ्कारसम्युक्तां कुण्डलद्वयधारिणीम् ॥२॥
चूडाकङ्कणकेयूररशनानूपुरान्विताम् ।
सीमन्ते रविचन्द्राभ्यां निटिले तिलकेन च ॥३॥
मयूराभरणेनापि घ्राणेऽतिशोभितां शुभाम् ।
हरिद्रां कज्जलं दिव्यं कुङ्कुमं कुसुमानि च ॥४॥
बिभ्रन्तीं सुरभिद्रव्यं सगन्ध स्नेहमुत्तमम् ।
स्मिताननां गौरवर्णां मन्दारकुसुमं करे ॥५॥
बिभ्रन्तीमपरे हस्ते मातुलिङ्गमनुत्तमम् ।
रम्यवासां च बिम्बोष्ठीं चन्द्रवाहनलोचनाम् ॥६॥
कलानाथसमानास्यां कलकण्ठमनोरमाम् ।
मातुलिङ्गोद्भवां देवीं पद्माक्षदुहितां शुभाम् ॥७॥
मैथिलीं रामदयितां दासीभिः परिवीजिताम् ।
एवं ध्यात्वा जनकजां हेमकुम्भपयोधराम् ॥८॥
सीतायाः कवचं दिव्यं पठनीयं शुभावहं ॥९॥
॥ अथ कवचम् ॥
ॐ श्रीसीता पूर्वतः पातु दक्षिणेऽवतु जानकी ।
प्रतीच्यां पातु वैदेही पातूदीच्यां च मैथिली ॥१॥
अधः पातु मातुलिङ्गी ऊर्ध्वं पद्माक्षजावतु ।
मध्येऽवनिसुता पातु सर्वतः पातु मां रमा ॥२॥
स्मितानना शिरः पातु पातु भालं नृपात्मजा ।
पद्माऽवतु भृवोर्मध्ये मृगाक्षी नयनेऽवतु ॥३॥
कपोले कर्णमूले च पातु श्रीरामवल्लभा ।
नासाग्रं सात्त्विकी पातु पातु वक्त्रं तु राजसी ॥४॥
तामसी पातु मद्वाणीं पातु जिह्वां पतिव्रता ।
दन्तान् पातु महामाया चिबुकं कनकप्रभा ॥५॥
पातु कण्ठं सौम्यरूपा स्कन्धौ पातु सुरार्चिता ।
भुजौ पातु वरारोहा करौ कङ्कणमण्डिता ॥६॥
नखान् रक्तनखा पातु कुक्षौ पातु लघूदरा ।
वक्षः पातु रामपत्नी पार्श्वे रावणमोहिनी ॥७॥
पृष्ठदेशे वह्निगुप्ताऽवतु मां सर्वदैव हि ।
दिव्यप्रदा पातु नाभिं कटिं राक्षसमोहिनी ॥८॥
गुह्यं पातु रत्नगुप्ता लिङ्गं पातु हरिप्रिया ।
ऊरू रक्षतु रम्भोरू जानुनी प्रियभाषिणी ॥९॥
जङ्घे पातु सदा सुभ्रूः गुल्फौ चामरवीजिता ।
पादौ लवसुता पातु पात्वङ्गानि कुशाम्बिका ॥१०॥
पादाङ्गुलीः सदा पातु मम नूपुरनिःस्वना ।
रोमाण्यवतु मे नित्यं पीतकौशेयवासिनी ॥११॥
रात्रौ पातु कालरूपा दिने दानैकतत्परा ।
सर्वकालेषु मां पातु मूलकासुरघातिनी ॥१२॥
एवं सुतीक्ष्ण सीतायाः कवचं ते मयेरितम् ।
इदं प्रातः समुत्थाय स्नात्वा नित्यं पठेत्तु यः ॥१३॥
जानकीं पूजयित्वा स सर्वान् कामानवाप्नुयात् ।
धनार्थी प्राप्नुयाद्द्रव्यं पुत्रार्थी पुत्रमाप्नुयात् ॥१४॥
स्त्रीकामार्थी शुभां नारीं सुखार्थि सौख्यमाप्नुयात् ।
अष्टवारं जपनीयं सीतायाः कवचं सदा ॥१५॥
अष्टभ्यो विप्रवर्येभ्यो नरः प्रीत्यार्पयेत् सदा ।
फलपुष्पादिकादीनि यानि यानि पृथक् पृथक् ॥१६॥
सीतायाः कवचं चेदं पुण्यं पातकनाशनम् ।
ये पठन्ति नरा भक्त्या ते धन्या मानवा भुवि ॥१७॥
पठन्ति रामकवचं सीतायाः कवचं विना ।
तथा विना लक्ष्मणस्य कवचेन वृथा स्मृतम् ॥१८॥
तस्मात् सदा नरैर्जाप्यं कवचानां चतुष्टयम् ।
आदौ तु वायुपुत्रस्य लक्ष्मणस्य ततः परम् ॥१९॥
ततः पठेच्च सीतायाः श्रीरामस्य ततः परम् ।
एवं सदा जपनीयं कवचानां चतुष्टयम् ॥२०॥
॥ इति श्रीशतकोटिरामायणान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे चतुर्दशसर्गान्तर्गतं श्रीसीताकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।