यदि हम भगवान विष्णु के स्तोत्रों के संकलन की बात करें तो ऐसा संकलन स्वयं में एक महापुराण के सम होगा। किन्तु कुछ महत्वपूर्ण स्तोत्रों का संकलन तो अवश्य ही करना आवश्यक रहता है। यहां भगवान विष्णु के विविध पुराणोक्त जिन स्तोत्रों (vishnu stotram) का संकलन किया गया है वो इस प्रकार हैं : अदितिकृत वामन पुराणोक्त विष्णु स्तोत्र, अम्बरीषकृत लिङ्ग पुराणोक्त विष्णु स्तोत्र, इन्द्रकृत ब्रह्म पुराणोक्त विष्णु स्तोत्र, देवकृत विष्णु पुराणोक्त विष्णु स्तोत्र, धरणिकृत वराह पुराणोक्त विष्णु स्तोत्र, मार्कण्डेयकृत बृहन्नारदीय पुराणोक्त विष्णु स्तोत्र, पद्म पुराणोक्त विष्णु संकटनाशन स्तोत्र और साधुकृत भविष्य पुराणोक्त विष्णु स्तोत्र (सत्यनारायण क्षमापन स्तोत्र)
विविध पुराणोक्त विष्णु स्तोत्र संस्कृत में – vishnu stotram
अदितिरुवाच
नमः कृत्यार्तिनाशाय नमः पुष्करमालिने ।
नमः परमकल्याणकल्याणायादिवेधसे ॥
नमः पङ्कजनेत्राय नमः पङ्कजनाभये ।
नमः पङ्कजसम्भूतिसम्भवायात्मयोनये ॥
श्रियः कान्ताय दान्ताय दान्तदृश्याय चक्रिणे ।
नमः पद्मासिहस्ताय नमः कनकरेतसे ॥
तथात्मज्ञानयज्ञाय योगिचिन्त्याय योगिने ।
निर्गुणाय विशेषाय हरये ब्रह्मरूपिणे ॥
जगच्च तिष्ठते यत्र जगतो यो न दृश्यते ।
नमः स्थूलातिसूक्ष्माय तस्मै देवाय शार्ङ्गिणे ॥
यं न पश्यन्ति पश्यन्तो जगदप्यखिलं नराः ।
अपश्यद्भिर्जगद्यश्च दृश्यते हृदि संस्थितः ॥
बहिर्ज्योतिरलक्ष्यो यो लक्ष्यते ज्योतिषः परः ।
यस्मिन्नेव यतश्चैव यस्यैतदखिलं जगत् ॥
तस्मै समस्तजगताममराय नमो नमः ।
आद्यः प्रजापतिः सोऽपि पितॄणां परमः पतिः ।
पतिः सुराणां यस्तस्मै नमः कृष्णाय वेधसे ॥
यः प्रवृत्तैर्निवृत्तैश्च कर्मभिस्तु विरज्यते ।
स्वर्गापवर्गफलदो नमस्तस्मै गदाभृते ॥
यस्तु सञ्चिन्त्यमानोऽपि सर्वं पापं व्यपोहति ।
नमस्तस्मै विशुद्धाय परस्मै हरिमेधसे ॥
ये पश्यन्त्यखिलाधारमीशानमजमव्ययम् ।
न पुनर्जन्ममरणं प्राप्नुवन्ति नमामि तम् ॥
यो यज्ञो यज्ञपरमैरिज्यते यज्ञसंस्थितः ।
तं यज्ञपुरुषं विष्णुं नमामि प्रभुमीश्वरम् ॥
गीयते सर्ववेदेषु वेदविद्भिर्विदां गतिः ।
यस्तस्मै वेदवेद्याय नित्याय विष्णवे नमः ॥
यतो विश्वं समुद्भूतं यस्मिन् प्रलयमेष्यति ।
विश्वोद्भवप्रतिष्ठाय नमस्तस्मै महात्मने ॥
आब्रह्मस्तम्बपर्यन्तं व्याप्तं येन चराचरम् ।
मायाजालसमुन्नद्धं तमुपेन्द्रं नमाम्यहम् ॥
योऽत्र तोयस्वरूपस्थो बिभर्त्यखिलमीश्वरः ।
विश्वं विश्वपतिं विष्णुं तं नमामि प्रजापतिम् ॥
मूर्त्तं तमोऽसुरमयं तद्विधो विनिहन्ति यः ।
रात्रिजं सूर्यरूपी च तमुपेन्द्रं नमाम्यहम् ॥
यस्याक्षिणी चन्द्रसूर्यौ सर्वलोकशुभाशुभम् ।
पश्यतः कर्म सततं तमुपेन्द्रं नमाम्यहम् ॥
यस्मिन् सर्वेश्वरे सर्वं सत्यमेतन्मयोदितम् ।
नानृतं तमजं विष्णुं नमामि प्रभुमव्ययम् ॥
यद्येतत्सत्यमुक्तं मे भूयश्चातो जनार्दन ।
सत्येन तेन सकलाः पूर्यन्तां मे मनोरथाः ॥
॥ इति वामनपुराणे सप्तविंशाध्यायान्तर्गतं अदितिकृतं विष्णुस्तोत्रं सम्पूर्णं ॥
अम्बरीषकृत लिङ्ग पुराणोक्त विष्णु स्तोत्र
अम्बरीष उवाच
प्रसीद लोकनाथेश मम नाथ जनार्दन ।
कृष्ण विष्णो जगन्नाथ सर्वलोकनमस्कृत ॥
त्वमादिस्त्वमनादिस्त्वमनन्तः पूरुषः प्रभुः ।
अप्रमेयो विभुर्विष्णुर्गोविन्दः कमलेक्षणः ॥
महेश्वराङ्गजो मध्ये पुष्करः खगमः खगः ।
कव्यवाहः कपाली त्वं हव्यवाहः प्रभञ्जनः ॥
आदिदेवः क्रियानन्दः परमात्माऽऽत्मनि स्थितः ।
त्वां प्रपन्नोऽस्मि गोविन्द जय देवकीनन्दन ।
जय देव जगन्नाथ पाहि मां पुष्करेक्षण ॥
नान्या गतिस्त्वदन्या मे त्वमेव शरणं मम ।
॥ इति श्रीलिङ्गमहापुराणे उत्तरभागे पञ्चमाध्यायान्तर्गतं अम्बरीषकृतं विष्णुस्तोत्रं सम्पूर्णं ॥
इन्द्रकृत ब्रह्म पुराणोक्त विष्णु स्तोत्र
इन्द्र उवाच
नमो मत्स्याय कूर्माय वराहाय नमो नमः ।
नरसिंहाय देवाय वामनाय नमो नमः ॥
नमोऽस्तु हयरूपाय त्रिविक्रम नमोऽस्तु ते ।
नमोऽस्तु बुद्धरूपाय रामरूपाय कल्किने ॥
अनन्तायाच्युतायेश जामदग्न्याय ते नमः ।
वरुणेन्द्रस्वरूपाय यमरूपाय ते नमः ॥
परमेशाय देवाय नमस्त्रैलोक्यरूपिणे ।
बिभ्रत्सरस्वतीं वक्त्रे सर्वज्ञोऽसि नमोऽस्तु ते ॥
लक्ष्मीवानस्यतो लक्ष्मीं बिभ्रद्वक्षसि चानघ ।
बहुबाहूरुपादस्त्वं बहुकर्णाक्षिशीर्षकः ।
त्वामेव सुखिनं प्राप्य बहवः सुखिनोऽभवन् ॥
तावन्निःश्रीकता पुंसां मालिन्यं दैन्यमेव वा ।
यावन्न यान्ति शरणं हरे त्वां करुणार्णवम् ॥
॥ इति ब्रह्मपुराणे द्वाविंशाधिकशततमाध्यायान्तर्गतं इन्द्रकृतं विष्णुस्तोत्रं सम्पूर्णं ॥
देवकृत विष्णु पुराणोक्त विष्णु स्तोत्र
देवा ऊचुः
आराधनाय लोकानां विष्णोरीशस्य यां गिरम् ।
वक्ष्यामो भगवानद्य तया विष्णुः प्रसीदतु ॥
यतो भूतान्यश्षानि प्रसूतानि महात्मनः ।
यस्मिंश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥
तथाप्यरातिविध्वंसध्वस्तवीर्या भयार्थिनः ।
त्वां स्तोष्यामस्तवोक्तीनां याथार्थ्यं नैव गोचरे ॥
त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च ।
समस्तमन्तःकरणं प्रधानं तत्परः पुमान् ॥
एकं तवैतद्भूतात्मन्मूर्त्तमूर्त्तमयं वपुः ।
आब्रह्मस्तम्बपर्यन्तं स्थानकालविभेदवत् ॥
तत्रेश तव यत्पूर्वं त्वन्नाभिकमलोद्भवम् ।
रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥
शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् ।
वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥
दम्भप्रायमसम्बोधि तितिक्षादमवर्जितम् ।
यद्रूपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥
नातिज्ञानवहा यस्मिन्नाड्यः स्तिमिततेजसि ।
शब्दादिलोभि यत्तस्मै तुभ्यं यक्षात्मने नमः ॥
क्रौर्यं मायामयं घोरं यच्च रूपं तवासितम् ।
निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥
स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव ।
धर्माख्यं च तथा रूपं नमस्तस्मै जनार्द्दन ॥
हर्षप्रायमसंसर्गि गतिमद्गमनादिषु ।
सिद्धाख्यं तव यद्रूपं तस्मै सिद्धात्मने नमः ॥
अतितिक्षायनं क्रूरमुपभोगसहं हरे ।
द्विजिह्वं तव यद्रूपं तस्मै नागात्मने नमः ॥
अवबोधि च यच्छान्तमदोषमपकल्मषम् ।
ऋषिरूपात्मने तस्मै विश्वरूपाय ते नमः ॥
भक्षयत्यथ कल्पान्ते भूतानि यदवारितम् ।
त्वद्रूपं पुण्डरीकाक्ष तस्मै कालात्मने नमः ॥
सम्भक्ष्य सर्वभूतानि देवादीन्यविशेषतः ।
नृत्यत्यन्ते च यद्रूपं तस्मै रुद्रात्मने नमः ॥
प्रवृत्त्या रजसो यच्च कर्मणां करणात्मकम् ।
जनार्दन नमस्तस्मै त्वद्रूपाय नरात्मने ॥
अष्टाविंशद्वधोपेतं यद्रूपं तामसं तव ।
उन्मार्गगामि सर्वात्मंस्तस्मै वश्यात्मने नमः ॥
यज्ञाङ्गभूतं यद्रूपं जगतः स्थितिसाधनम् ।
वृक्षादिभेदैष्षड्भेदि तस्मै मुख्यात्मने नमः ॥
तिर्यङ्मनुष्यदेवादिव्योमशब्दादिकं च यत् ।
रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥
प्रधानबुद्ध्यादिमयादश्षाद्यदन्यदस्मात्परमं परात्मन् ।
रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥
शुक्लादिदीर्घादिघनादिहीनमगोचरं यच्च विशेषणानाम् ।
शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥
यन्नः शरीरेषु यदन्यदेहेष्वश्षवस्तुष्वजमक्षयं यत् ।
तस्माच्च नान्यद्व्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥
सकलमिदमजस्य यस्य रूपं परमपदात्मवतस्सनातनस्य ।
तमनिधनमशेषबीजभूतं प्रभुममलं प्रणतास्स्म वासुदेवम् ॥
॥ इति विष्णुपुराणे तृतीयभागे सप्तदशाध्यायान्तर्गतं देवैः कृतं विष्णुस्तोत्रं सम्पूर्णं ॥
धरणिकृत वराह पुराणोक्त विष्णु स्तोत्र
धरण्युवाच
नमः कमलपत्राक्ष नमस्ते पीतवाससे ।
नमः सुरारिविध्वंसकारिणे परमात्मने ॥
शेषपर्यङ्कशयने धृतवक्षस्थलश्रिये ।
नमस्ते सर्वदेवेश नमस्ते मोक्षकारिणे ॥
नमः शार्ङ्गासिचक्राय जन्ममृत्युविवर्जित ।
नमो नाभ्युत्थितमहाकमलासनजन्मने ॥
नमो विद्रुमरक्तोष्ठपाणिपल्लवशोभिने ।
शरणं त्वां प्रपन्नास्मि त्राहि नारीमनागसम्॥
पूर्णनीलाञ्जनाकारं वाराहं ते जनार्दन ।
दृष्ट्वा भीताऽस्मि भूयोऽपि जगत्त्वद्देहगोचरे
इदानीं कुरु मे नाथ दयां त्राहि महाप्रभो ॥
केशवः पातु मे पादौ जङ्घे नारायणो मम ।
माधवो मे कटिं पातु गोविन्दो गुह्यमेव च ॥
नाभिं विष्णुस्तु मे पातु उदरं मधुसूदनः ।
उरस्त्रिविक्रमः पातु हृदयं पातु वामनः ॥
श्रीधरः पातु मे कण्ठं हृषीकशो मुखं मम ।
पद्मनाभस्तु नयने शिरो दामोदरो मम ॥
एवं न्यस्य हरेर्न्यासं नामानि जगती तदा ।
नमस्ते भगवन्विष्णो इत्युक्त्वा विरराम ह ॥
॥ इति वाराहपुराणे प्रथमाध्यायान्तर्गतं धरणिकृतं विष्णुस्तोत्रं समाप्तम् ॥
मार्कण्डेयकृत बृहन्नारदीय पुराणोक्त विष्णु स्तोत्र
मार्कण्डेय उवाच
सहस्रशिरसं देवं नारायणमनामयम् ।
वासुदेवमनाधारं प्रणतोऽस्मि जनार्दनम् ॥
अमेऽयमजरं नित्यं सदानन्दैकविग्रहम् ।
अप्रतर्क्यमनिर्द्देश्यं प्रणतोऽस्मि जनार्दनम् ॥
अक्षरं परमं नित्यं विश्वाक्षं विश्वसम्भवम् ।
सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्दनम् ॥
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् ।
परात्परतरं रूपं प्रणतोऽस्मि जनार्दनम् ॥
परं ज्योतिः परं धाम पवित्रं परमं पदम् ।
सर्वैकरूपं परमं प्रणतोऽस्मि जनार्दनम् ॥
तं सदानन्दचिन्मात्रं पराणां परमं पदम् ।
सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्दनम् ॥
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् ।
अरूपं बहुरूपं तं प्रणतोऽस्मि जनार्दनम् ॥
यत्र तद्भगवान् विश्वं सृजत्यवति हन्ति च ।
तमादिदेवमीशानं प्रणतोऽस्मि जनार्दनम् ॥
परेश परमानन्द शरणागतवत्सल ।
त्राहि मां करुणासिन्धो मनोऽतीत नमोऽस्तु ते ॥
॥ इति नारदपुराणे पूर्वभागे पञ्चमाध्यायान्तर्गतं मार्कण्डेयकृतं विष्णुस्तोत्रं सम्पूर्णं ॥
पद्म पुराणोक्त विष्णु संकटनाशन स्तोत्र
नारद उवाच
पुनर्दैत्यं समायान्तं दृष्ट्वा देवाः सवासवाः ।
भयप्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
देवा ऊचुः
नमो मत्स्यकूर्मादिनानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे गदाशंखपद्मारिहस्ताय तेऽस्तु ॥२॥
रमावल्लभायाऽसुराणां निहन्त्रे भुजंगारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥३॥
नमो दैत्यसन्तापितामर्त्यदुःखाचलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥४॥
नारद उवाच
संकष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचिन्न संकष्टैः पीड्यते कृपया हरेः ॥५॥
॥ इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् ॥
साधुकृत भविष्य पुराणोक्त विष्णु स्तोत्र (सत्यनारायण क्षमापन स्तोत्र)
साधुरुवाच
सत्यरूपं सत्यसन्धं सत्यनारायणं हरिम् ।
यत्सत्यत्वेन जगतस्तं सत्यं त्वां नमाम्यहम् ॥
त्वन्मायामोहितात्मानो न पश्यन्त्यात्मनः शुभम् ।
दुःखाम्भोधौ सदा मग्ना दुःखे च सुखमानिनः ॥
मूढोहं धनगर्वेण मदान्धीकृतलोचनः ।
न जाने स्वात्मनः क्षेमं कथं पश्यामि मूढधीः ॥
क्षमस्व मम दौरात्म्यं तपोधाम्ने हरे नमः ।
आज्ञापयात्मदास्यं मे येन ते चरणौ स्मरे ॥
॥ इति भविष्यपुराणे प्रतिसर्गपर्वणि द्वितीयखण्डे एकोनत्रिंशाध्यायान्तर्गतं साधुकृतं विष्णुस्तोत्रं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।