शिव का अर्थ ही कल्याणकारी होता है। अनेकानेक पुराणों में भगवान शिव की स्तुतियां वर्णित है और इतनी संख्या में है कि यदि गिनती करने लगें तो कठिन हो जायेगा फिर सबका पाठ करना तो सोचने की बात होगी। अस्तु प्रमुख स्तुतियों का चयन तो किया ही जा सकता है जैसे ब्रह्मा कृत, विष्णु कृत, पार्वती कृत, प्रसूति कृत, शिलाद कृत, मृकण्डु कृत आदि इस प्रकार विभिन्न पुराणों और शिवरहस्य में वर्णित प्रमुख शिव स्तुतियों का यहां संग्रह किया गया है। यहां 11 महत्वपूर्ण शिव स्तुति (shiv stuti) संस्कृत में दिया गया है।
यहां पढ़ें 11 महत्वपूर्ण शिव स्तुति संस्कृत में – shiv stuti
यहां प्रमुख ग्यारह शिव स्तुति जो दिये गए हैं वो हैं : सौरपुराणोक्त कुबेर कृत शिव स्तुति, बृहद्धर्मपुराणोक्त प्रसूति (दक्षपत्नी) कृत शिव स्तुति, वराहपुराणोक्त देव कृत शिव स्तुति, नटराजाष्टकं, ब्रह्माण्डपुराणोक्त परशुराम कृत शिव स्तुति, शिवरहस्योक्त पार्वती कृत शिव स्तुति, कालिकापुराणोक्त ब्रह्मा कृत शिव स्तुति, शिवरहस्योक्त भगीरथ कृत शिव स्तुति, शिवरहस्योक्त मृकुण्डु कृत शिव स्तुति, शिवरहस्योक्त विष्णु कृत शिव स्तुति और शिवरहस्योक्त शिलाद कृत शिव स्तुति। सभी स्तुति संस्कृत में हैं।
1 ~ सौरपुराणोक्त कुबेर कृत शिव स्तुति
कुबेर उवाच
नमाम्यहं देवमजं पुराणमुपेन्द्रवेधोमरराजजुष्टम् ।
शशाङ्कसूर्याग्निसमाननेत्रं वृषेन्द्रचिह्नं विलयादिहेतुम् ॥
सर्वेश्वरैकं त्रिदशैकबन्धुं ध्यानाधिगम्यं जगतोऽधिवासम् ।
तं वाङ्मयाधारमनन्तशक्तिं ज्ञानार्णवं स्थैर्यगुणाकरं च ॥
पिनाकपाशाङ्कुशशूलहस्तं कपर्दिनं मेघसहस्रघोषम् ।
स्कालवूटं स्फटिकावभासं नमामि शम्भुं भुवनैकनाथम् ॥
कपालिनं मालिनमादिदेवं जटाधरं भीमभुजङ्गहारम् ।
प्रशासितारं च सहस्रमूर्तिं सहस्रशीर्षं पुरुषं वरिष्ठम् ॥
यमक्षरं निर्गुणमप्रमेयं तं ज्योतिरेकं प्रवदन्ति सन्तः ।
दूरङ्गमं वेदविदां च वन्द्यं सरवस्य हृत्स्थं परमं पवित्रम् ॥
तेजोनिधिं बालमृगाङ्गमौलिं नमामि रद्रं स्फुरदुग्रवक्त्रम् ।
कालेन्धनं कामदमस्तसङ्गं धर्मासनस्थं प्रकृतिद्वयस्थम् ॥
अतीन्द्रियं विश्वभुजं जितारिं गुणत्रयातीतमजं निरीहम् ।
मनोमयं वेदमयं च हंसं प्रजापतीशं पुरुहूतमिन्द्रम् ॥
अनाहतैकध्वनिरूपमाद्यं ध्यायन्ति यं योगविदो यतीन्द्राः ।
संसारपाशच्छिदुरं विमुक्त्यै पुनः पुनस्तं प्रणमामि नित्यम् ॥
न यस्य रूपं न बलप्रभावो न च स्वभावः परमस्य पुंसः ।
विज्ञायते विष्णुपितामहाद्यैस्तं वामदेवं प्रणमाम्यचिन्त्यम् ॥
शिवं समाराध्य यमुग्रमूर्ति पपौ समुद्रं भगवानगस्त्यः ।
लेभे दिलीपोऽप्यखिलां स चोर्वीं तं विश्वयोनिं शरणं प्रपद्ये ॥
सम्पूजयन्तो दिवि देवसङ्घा ब्रह्मेन्द्रमुख्या विविधांश्च कामान् ।
तं स्तैमि नौमीह जपामि शर्वं वन्देऽभिवन्द्यं शरणं प्रपद्ये ॥
स्तुत्वैवमीशं विरराम यावत्तावत्सहस्रार्कसमानतेजाः ।
ददौ स तस्मै वरदोऽन्धकारिर्वरत्रयं वैश्रवणाय देवः ॥
॥ इति सौरपुराणे पऽचचत्वारिंशोऽध्यायान्तर्गता कुबेरकृता शिवस्तुतिः सम्पूर्णा ॥
2 ~ बृहद्धर्मपुराणोक्त प्रसूति (दक्षपत्नी) कृत शिव स्तुति
बृहद्धर्मपुराण में दक्षपत्नी प्रसूति द्वारा की गयी शिव स्तुति में श्लोकों की संख्या तो मात्र ३ है किन्तु इसकी महत्ता इससे समझी जा सकती है कि यह शिवकोप को शांत करने वाला है।
प्रसूतिरुवाच
नमामहे तवपदपङ्कजद्वयं
यदद्वयं भयहरमिष्टसाधकम् ।
स्मरन्ति वै सुरनरकिन्नरादयः
समोभवान्निखिलजनेविशेषकृत् ॥१॥
शिवो हरः स्मरहर ईश उत्तमो
महेश्वरो भवभयकृद्भवोऽरिहा ।
त्रिलोचनः शशिरविवह्निलोचनो
महामना मनसि विराज मादृशाम् ॥ २॥
शतेन्दवो रविकुलकोटिरेव ते
प्रभाकरप्रभमिति नावगम्यते ।
यदीदृशाः प्रविलसद्दण्डकोटयो
भवत्तनोः कणविवरेषु लक्षिताः ॥३॥
॥ इति बृहद्धर्मपुराणान्तर्गता दक्षपत्नीकृता शिवस्तुतिः सम्पूर्णा ॥
3 ~ वराहपुराणोक्त देव कृत शिव स्तुति
देवा ऊचुः
नमो विषमनेत्राय नमस्ते त्र्यम्बकाय च ।
नमः सहस्रनेत्राय नमस्ते शूलपाणये ॥
नमः खट्वाङ्गहस्ताय नमो दण्डभृते करे ।
त्वं देव हुतभुग्ज्वालाकोटिभानुसमप्रभः ॥
अदर्शनेऽनयद्देव मूढविज्ञानतोऽधुना ।
कृतमस्माभिरेवेश तदत्र क्षम्यतां प्रभो ॥
नमस्त्रिनेत्रार्त्तिहराय शम्भो त्रिशूलपाणे विकृतास्यरूप ।
समस्तदेवेश्वर शुद्धभाव प्रसीद रुद्राच्युत सर्वभाव ॥
पूष्णोऽस्य दन्तान्तक भीमरूप प्रलम्बभोगीन्द्रलुलन्तकण्ठ ।
विशालदेहाच्युत नीलकण्ठ प्रसीद विश्वेश्वर विश्वमूर्त्ते ॥
भगाक्षिसंस्फोटनदक्षकर्मा गृहाण भागं मखतः प्रधानम् ।
प्रसीद देवेश्वर नीलकण्ठ प्रपाहि नः सर्वगुणोपपन्न ॥
सिताङ्गरागाप्रतिपन्नमूर्त्ते कपालधारिंस्त्रिपुरघ्न देव ।
प्रपाहि नः सर्वभयेषु चैव उमापते पुष्करनालजन्म ॥
पश्याम ते देहगतान् सुरेश सर्गादयो वेदवराननन्त ।
साङ्गान् सविद्यान् सपदक्रमांश्च सर्वान् निलीनांस्त्वयि देवदेव ॥
भव शर्व महादेव पिनाकिन् रुद्र ते हर ।
नताः स्म सर्वे विश्वेश त्राहि नः परमेश्वर ॥
॥ इति वराहपुराणे एकविंशाध्यायान्तर्गता देवैः कृता शिवस्तुतिः सम्पूर्णा ॥
4 ~ नटराजाष्टकं
कुञ्चरचर्मकृताम्बरमम्बुरुहासनमाधवगेयगुणं
शङ्करमन्तकमानहरं स्मरदाहकलोचनमेणधरम् ।
साञ्जलियोगिपतञ्जलिसन्नुतमिन्दुकलाधरमब्जमुखं
मञ्जुलशिञ्जितरञ्जितकुञ्चितवामपदं भज नृत्यपतिम् ॥१॥
पिङ्गलतुङ्गजटावलिभासुरगङ्गममङ्गलनाशकरं
पुङ्गववाहमुमाङ्गधरं रिपुभङ्गकरं सुरलोकनतम् ।
भृङ्गविनीलगलं गणनाथसुतं भज मानस पापहरं
मङ्गलदं वररङ्गपतिं भवसङ्गहरं धनराजसखम् ॥२॥
पाणिनिसूत्रविनिर्मितिकारणपाणिलसड्डमरूत्थरवं
माधवनादितमर्दलनिर्गतनादलयोद्धृतवामपदम् ।
सर्वजगत्प्रलयप्रभुवह्निविराजितपाणिमुमालसितं
पन्नगभूषणमुन्नतसन्नुतमानम मानस साम्बशिवम् ॥३॥
चण्डगुणान्वितमण्डलखण्डनपण्डितमिन्दुकलाकलितं
दण्डधरान्तकदण्डकरं वरताण्डवमण्डितहेमसभम् ।
अण्डकराण्डजवाहसखं नम पाण्डवमध्यममोदकरं
कुण्डलशोभितगण्डतलं मुनिवृन्दनुतं सकलाण्डधरम् ॥४॥
व्याघ्रपदानतमुग्रतरासुरविग्रहमर्दिपदाम्बुरुहं
शक्रमुखामरवर्गमनोहरनृत्यकरं श्रुतिनुत्यगुणम् ।
व्यग्रतरङ्गितदेवधुनीधृतगर्वहरायतकेशचयं
भार्गवरावणपूजितमीशमुमारमणं भज शूलधरम् ॥५॥
आसुरशक्तिविनाशकरं बहुभासुरकायमनङ्गरिपुं
भूसुरसेवितपादसरोरुहमीश्वमक्षरमुक्षधृतम् ।
भास्करशीतकराक्षमनातुरमाश्वरविन्दपदं भज तं
नश्वरसंसृतिमोहविनाशमहस्करदन्तनिपातकरम् ॥६॥
भूतिकरं सितभूतिधरं गतनीतिहरं वरगीतिनुतं
भक्तियुतोत्तममुक्तिकरं समशक्तियुतं शुभभुक्तिकरम् ।
भद्रकरोत्तमनामयुतं श्रुतिसामनुतं नम सोमधरं
स्तुत्यगुणं भज नित्यमगाधभवाम्बुधितारकनृत्यपतिम् ॥७॥
शूलधरं भवजालहरं निटिलाग्निधरं जटिलं धवलं
नीलगलोज्वलमङ्गलसद्गिरिराजसुतामृदुपाणितलम् ।
शैलकुलाधिपमौलिनतं छलहीनमुपैमि कपालधरं
कालविषाशमनन्तमिलानुतमद्भुतलास्यकरं गिरिशम् ॥८॥
चित्तहरातुलनृत्तपतिप्रियवृत्तकृतोत्तमगीतिमिमां
प्रातरुमापतिसन्निधिगो यदि गायति भक्तियुतो मनसि ।
सर्वसुखं भुवि तस्य भवत्यमराधिपदुर्लभमत्यधिकं
नास्ति पुनर्जनिरेति च धाम स शाम्भवमुत्तममोदकरम् ॥९॥
॥ इति नटराजाष्टकं सम्पूर्णम् ॥
5 ~ ब्रह्माण्डपुराणोक्त परशुराम कृत शिव स्तुति
परशुराम उवाच
नमस्ते देवदेवाय शङ्करायादिमूर्त्तये ।
नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥१॥
नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये ।
नमस्ते भूतनाथाय भूतवासाय ते नमः ॥२॥
व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे ।
शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥३॥
शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते ।
भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥४॥
यन्मयाऽपकृतं देव दुरुक्तं वापि शङ्कर ।
अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥५॥
अनन्यवेद्यरुपस्य सद्भावमिह कः पुमान् ।
त्वामृते तव सर्वेश सम्यक्शक्नोति वेदितुम् ॥६॥
तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर ।
नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥७॥
॥ इति ब्रह्माण्डपुराणान्तर्गता परशुरामप्रोक्ता शिवस्तुतिः सम्पूर्णा ॥
6 ~ शिवरहस्योक्त पार्वती कृत शिव स्तुति
पार्वती उवाच
शम्भो रसालवरमूलग हस्तशूल
व्यालाङ्गमाल जितकाल ललामसोम ।
गङ्गाविशालरयचुम्बि जटालवाल
श्रीकण्ठमूल भजतामघहारशील ॥४०॥
एकाम्रमूलनिरयं भुजगाधिराज-
राजत्किरीटवलयं सदयं सदैव ।
अत्यन्तमेव भजमान जनान्तरङ्गे
नृत्यन्तमाशु गिरिशं परिशीलयामि ॥४१॥
एकाम्रमूलनिलयं भजतामनेक-
जन्मार्जिताघविनिवारणकारणं तत् ।
तेजः श्रयामि शिवमद्य शिवेतराणां-
निर्णोदनैकनिरतं भरितं जगत्याम् ॥४२॥
एकाम्रमूलनिलयाय दयालयाय
संसारघोर वरुणालयतारणाय ।
तापत्रयोपशमनाय सकृन्नराणां
लोकत्रयैकविभवे करवै नमस्याम् ॥४३॥
एकाम्रमूलनिलयादिनवीतिहोत्र-
सोमाम्बकादखिलपूर्वसुरान्तकर्तुः ।
मन्ये नवान्यदिहदैवतमादिमध्य-
जगतोनाशङ्करात् शङ्करात् ॥४४॥
॥ इति शिवरहस्यान्तर्गते पार्वतीकृता शिवस्तुतिः सम्पूर्णा ॥
7 ~ कालिकापुराणोक्त ब्रह्मा कृत शिव स्तुति
ब्रह्मोवाच
हिरण्यबाहो ब्रह्मा त्वं विष्णुस्त्वं जगतः पतिः ।
सृष्टिस्थितिविनाशानां हेतुस्त्वं केवलं हर ॥
त्वमष्टमूर्तिभिः सर्वं जगद्व्याप्य चराचरम् ।
उत्पादकः स्थापकश्च नाशकश्चापि विश्वकृत् ॥
त्वामाराध्य महादेव मुक्तिं याता मुमुक्षवः ।
रागद्वेषादिभिस्त्यक्ताः संसारविमुखा बुधाः ॥
तृतीयं यद्भवेन्नेत्रं ललाटस्थं महेश्वर ।
सततं भ्राजमानं तत् चित्र्यं तेजी मुमुक्षुभिः ॥
विभिन्नवाय्वग्निजलौघवर्जितं
न दूरसंस्थं रविचन्द्रसंयुतम् ।
त्रिमार्गमध्यस्थमनुप्रकाशकं
तत्त्वं परं शुद्धमयं महेश्वर ॥
यदष्टशाखस्य तरोः प्रसूनं
चिदम्बुवृद्धस्य समीपजस्य ।
तपश्छदःसंस्थगिशस्य पीनं
सूक्ष्मोपगं ते वशगं सदैव ॥
अधः समाधाय समीरणस्वनं
निरुद्ध्य चोर्द्ध्वं निशि हंसमध्यतः ।
हृत्पद्ममध्ये सुमुखीकृतं
रजः परन्तु तेजस्तव सर्वदेक्ष्यताम् ॥
प्राणायामैः पूरकैः स्तम्भकैर्वा
रिक्तैश्चित्रैश्चोदनं यत्पराख्यम् ।
दृश्यादृश्यं योगिभिस्ते प्रपञ्चाः
शुद्धं वृद्धं तत्त्वतस्तेऽस्ति लब्धम् ॥
सूक्ष्मं जगद्व्यापि गुणौघपीनं
मृग्यम्बुधेः साधनसाध्यरूपम् ।
चौरैरक्षैर्नोज्झितं नैव नीतं
वित्तं तवास्त्यर्थहीनं महेश ॥
न कोपेन न शोकेन न मानेन न दम्भतः ।
उपयोज्य तु तद्वित्तमन्यथेव विवर्धते ॥
मायया मोहितः शम्भो विस्मृतं ते हृदि स्थितम् ।
मायां भिन्नं परिज्ञाय धारयाऽऽत्मानमात्मना ॥
मायास्माभिः स्तुता पूर्वं जगदर्थे महेश्वर ।
तया ध्यानगतं चित्तं बहुयत्नैः प्रसाधितम् ॥
शोकः क्रोधश्च लोभश्च कामो मोहः परात्मता ।
ईर्ष्यामानौ विचिकित्सा कृपासूया जुगुप्सता ॥
द्वादशैते बुद्धिनाशहेतवो मनसो मलाः ।
न त्वादृशैर्निषेव्यन्ते शोकं त्यज ततो हर ॥
॥ इति कालिकापुराणे अष्टादशाध्यायान्तर्गता ब्रह्मकृता शिवस्तुतिः सम्पूर्णा ॥
8 ~ शिवरहस्योक्त भगीरथ कृत शिव स्तुति
इन्दुखण्ड कलितामलमौलिं कुण्डलीशमणिकुण्डलगण्डम् ।
चण्डपापहरणं विधिमुण्डोल्लासिपाणिकमलं शिवमीडे ॥
भस्म त्रिपुण्ड्रनिटिलाम्बरकृष्णराङ्काजिनं करटिचर्मधरं त्वाम् ।
शुलामलोद्यतकरं शशिधामचूडमोडे शिवं गरुडवाउतुपूजिताङ्घ्रिम् ॥
शशिशिखिहरिबाणमीशितारं त्रिपुरयमान्धकसूदनं महेशम् ।
नरहरिगजकृत्तिधारिणं महेश शरणमुपगतोऽस्मि देवदेवम् ॥
अरुणतरणिशम्बराङ्कवह्निद्युतिनयनं सुरशेखरं महेशम् ।
विधिहरिविमृशोचमाङ्गमूलं शरणमुपगतोऽस्मि देवदेवम् ॥
मजे भवानीरमणं शिवं भवं भयापदं भीमनभोर्ध्वकेशम् ।
भयानकं भर्गमुमासहायं भस्माङ्गरागं भुजगाङ्गहारम् ॥
वामदेवमगजामनोहरं व्योमकेशमसमेषु दाहकम् ।
सोमधामजकलोत्तममौलिं हेमदेहमुमया भजाम्यहम् ॥
यममददमनं जितैककामं यमिहृत्पद्मगतं जनाधिवासम् ।
फणिगणकलिताङ्घ्रिपाणिभूषं सितभस्मावलितत्रिपुण्ड्रजुष्टम् ॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये भगीरथकृता शिवस्तुतिः सम्पूर्णा ॥
9 ~ शिवरहस्योक्त मृकुण्डु कृत शिव स्तुति
भालाक्षाध्वरशिक्ष कक्षवसते उक्षेन्द्रकेतो हर
त्र्यक्षाक्षय्यफलप्रदाक्षविहृते मां वीक्ष्य रक्षां कुरु ।
भक्ष्यप्रायगरादिपानसमदृग्लक्ष्येऽप्यलक्ष्यो भवान्
वीक्षाशिक्षितमन्मथान्तकरिपो लीलायितास्ते सुगः ॥
असुरसुरवरैर्विमथ्यमानाद्गिरिवरघर्षणतो हि सागरान्तात् ।
गरगुरुमीतिपराहतोर्जितोजोहरिविधिबलमित्प्रपन्न पाहि ॥
मुरहर शरकर हेमनगोत्तमधारक शङ्कर परिपाहि ।
तुरगायितनिगमान्तकभीतिद उरगोत्तमभूषण शम्भो ॥
मधुमथनाक्षिपदाम्बुजपूजित भगणाधिपभाकृतमौले ।
सजलजलप्रदनिभगल पुरहर भवभयतारक परिपाहि ॥
इन्दुकलाघर मन्दरवस हर कुन्दसुमोत्तमनिभदेह ।
बिन्दुकलार्णवपरवरविहृते कर्णदृगन्तधराव्यय पाहि ॥
श्रीकालकालाय वृषध्वजाय स्कन्दार्चिताय करिचर्मधराय तुभ्यम् ।
वेदान्तवोधितपदाय सनातनाय देवोत्तमाय सततं भगवन्नमस्ते ॥
ईशाय कोशनिबहाकृतिदूरगाय भीमाय उग्रशरकार्मुकधारिणे ते ।
भस्माङ्गरागतनवे नयनाग्निलेशदग्धान्धकत्रिपुरकाम हराय तुभ्यम् ॥
उमासहायाय भवोद्भवाय मारोरुकायदहनामललोचनाय ।
व्यालेन्द्रमाल गरनीलगलाय तुभ्यं विश्वाधिकाय च शिवाय सदा नमस्ते ॥
यमदलदलनाय विशालदेहजालाय भूधरशयाय पिनाकिने ते ।
वालाग्रमात्रहृदयान्तरदीपकाय शुद्धाय ज्ञानतनवे भगवन्नमस्ते ॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये मृकुण्डुकृता शिवस्तुतिः सम्पूर्णा ॥
10 ~ शिवरहस्योक्त विष्णु कृत शिव स्तुति
विष्णुरुवाच
शिव एव महादेवो देवदेवोत्तमः प्रभुः ॥
शिव एव ममाराध्यः शिव एव धनं मम ।
शिव एव मम स्वामी शिव एवं प्रभुर्मम ॥
शिव एव हि निक्षेपः शिव एव हि जीवनम् ।
शिव एव हि कल्याणं शिव एव हि भूषणम् ॥
शिव एव ममाशास्यः शिव एव परा गतिः ।
शिव एव ममाभ्यर्च्यः शिव एव ममेष्टदः ॥
शृणोम्यहं शिवकथां शिवमेवार्चयाम्यहम् ।
पश्यामि च जगत्सर्वं शिवरूपं चराचरम् ॥
सर्वपापहरं पुण्यं शिवनाम जपाम्यहम् ।
यमाहुः पार्वतीनाथं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुः श्रीविरूपाक्षं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्जगतामीशं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुः परमेशानं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुः शम्भुमनघं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुस्तारकं ब्रह्म वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुस्सर्वकर्तारं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्निष्प्रतिद्वन्द्वं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्यज्ञफलदं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्ज्ञानदातारं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुः शिवमद्वैतं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्निर्गुणं शान्तं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्निष्क्रियं शुद्धं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्निष्कलं नित्यं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
यमाहुर्मृत्युहन्तारं वेदास्तमहमीश्वरम् ॥
पूजयाम्यतियत्नेन प्रणमामि च सर्वदा ।
॥ इति शिवरहस्यान्तर्गते विष्णुकृता शिवस्तुतिः सम्पूर्णा ॥
11 ~ शिवरहस्योक्त शिलाद कृत शिव स्तुति
तमेकरुद्रमीश्वरं विज्ञानतां तमेकघा
न चैव भेदसन्ततिर्भयं न चैव तस्य हि ।
तमेकमेव सन्तमप्यनेकधाऽवदच्छ्रुतिः
सुरेन्द्रनायकादिनामभिस्तमेव तं भजे ॥३८॥
न हि द्वितीयसम्भवं महेश्वराजगद्गतं
द्वितीयकल्पनावशाद्भयं भवेत तस्य हि ।
द्विधैव देहभेदतो भजेऽद्य कृष्णपिङ्गलं
सुमङ्गलं शिवायुतं दिवाकरान्तरं सदा ॥३९॥
गुणत्रयातिदूरगं त्रिलोचनं त्रिमूर्तिगं
त्रिधामभूमसामभिस्त्रिलोकवासमीश्वरम् ।
भजे त्रिमात्रसङ्गतं तथोमिति श्रुतीरितं
अहा वुहा वु इत्यथो सुसामवेदवोधदम् ॥४०॥
चतुर्भुजाङ्गदेऽङ्गजवदग्धभस्मधारकं
चतुःश्रतीमिरीयमानपादुकं परं शिवम् ।
चतुर्विधार्थभोगदायकं चतुर्दिशाम्बरं
चतुर्मुखस्तुतं भजे चतुर्थमद्वयं सदा ॥४१॥
भजामि कोशपञ्चकादिकाशमीश्वरं प्रभुं
प्रपञ्च पञ्चभूतहृत्सुपञ्चबाणहृत्तमोनिवारकम् ।
सुपञ्चवर्णमन्त्ररूपिणं महाघपञ्चवारणं
नमःशिवायमन्त्रतः प्रसन्नमीश्वरं सदा ॥४२॥
॥ इति शिवरहस्यान्तर्गते शिवाख्ये शिलादकृता शिवस्तुतिः सम्पूर्णा ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।