भगवती की उपासना में दुर्गा, काली, लक्ष्मी, सरस्वती आदि देवियों की उपासना का विधान तो है ही इसके साथ ही साधकों के लिये दशमहाविद्या की साधना का भी विधान है। जिस प्रकार कोई भी किसी देवता की पूजा-अराधना करने लगता है महाविद्याओं की साधना में उससे बचना होता है। महाविद्या की साधना के लिये साधक को गुरु के निर्देशानुसार विधियों का पालन करना चाहिये। तथापि स्तोत्रादि सार्वजनिक रूप से प्रकाशित हैं और यहां महाविद्या कवच दिया गया है।
महाविद्या कवच – Mahavidya Kavach
सर्वप्रथम दशमहाविद्या कवच दिया गया है तत्पश्चात रुद्रयामलोक्त महाविद्या कवच और पुनः मुण्डमालातन्त्रोक्त महाविद्या कवच दिया गया है। सभी कवच स्तोत्र संस्कृत में दिया गया है।
॥ विनियोग ॥
ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ॥
॥ ऋष्यादि न्यास ॥
- श्रीसदाशिवऋषये नमः शिरसी
- उष्णिक् छन्दसे नमः मुखे
- श्रीमहाविद्यादेवतायै नमः हृदि
- सर्वसिद्धिप्राप्त्यर्थे पाठे विनियोगाय नमः सर्वाङ्गे ॥
॥ मानसपुजनम् ॥
ॐ लं पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ॥
॥ अथ श्रीमहाविद्याकवचम् ॥
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥१॥
नैर्ऋत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥२॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥६॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥१०॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥१२॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥१३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥१४॥
॥ इति श्रीदशमहाविद्याकवचं सम्पूर्णम् ॥
महाविद्या कवच – रुद्रयामलोक्त
शृणुदेवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
आद्याया महाविद्यायाः सर्वाभीष्टफलप्रदम् ॥१॥
कवचस्य ऋषिर्देवी सदाशिव इतीरितः ।
छन्दोऽनुष्टुप् देवता च महाविद्या प्रकीर्तितः ॥२॥
धर्मार्थकाममोक्षाणां विनियोगश्च साधने ॥३॥
ऐंकारः पातु शीर्षे मां कामबीजं तथा हृदि ।
रमाबीजं सदापातु नाभौ गुह्ये च पादयोः ॥४॥
ललाटे सुन्दरी पातु उग्रा मां कण्ठदेशतः ।
भगमाला सर्वगात्रे लिङ्गे चैतन्यरूपिणी ॥५॥
पूर्वे मां पातु वाराही ब्रह्माणी दक्षिणे तथा ।
उत्तरे वैष्णवी पातु चेन्द्राणी पश्चिमेऽवतु ॥६॥
माहेश्वरी च आग्नेयां नैर्ऋते कमला तथा
वायव्यां पातु कौमारी चामुण्डा ऐशनेऽवतु ॥७॥
इदं कवचमज्ञात्वा महाविद्याञ्च यो जपेत् ।
न फलं जायते तस्य कल्पकोटिशतैरपि ॥८॥
॥ इति श्रीरुद्रयामले महाविद्याकवचं सम्पूर्णम् ॥
महाविद्या कवच – मुण्डमालातन्त्रोक्त
सदाशिव ऋषिर्देवि उष्णिक्छन्दः उदीरितम् ।
विनियोगश्च देवेशि सततं मन्त्रसिद्धये ॥१॥
मस्तकं पार्वतीपातु पातु पञ्चाननप्रिया ।
केशं मुखं पातु चण्डी भारती रुधिरप्रिया ॥२॥
कण्ठं पातु स्तनं पातु कपालं पातु चैव हि ।
काली करालवदना विचित्राचित्रघण्टिनी ॥३॥
वक्षःस्थलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी ।
दक्षहस्तं पातु तारा सर्वाङ्गी सव्यमेव च ॥४॥
विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी ।
हृत्पद्मं कालिका पातु उग्रतारा नभोगतम् ॥५॥
नारायणी गुह्यदेशं मेढ्रं मेढ्रेश्वरी तथा ।
पादयुग्मं जया पातु सुन्दरी चाङ्गुलीषु च ॥६॥
षट्पद्मवासिनी पातु सर्वपद्मं निरन्तरम् ।
इडा च प्ङ्गला पातु सुषुम्ना पातु सर्वदा ॥७॥
धनं धनेश्वरी पातु अन्नपूर्णा सदावतु ।
राज्यं राज्येश्वरी पातु नित्यं मां चण्डिकाऽवतु ॥८॥
जीवं मां पार्वती सम्पातु मातङ्गी पातु सर्वदा ।
छिन्ना धूमा च भीमा च भये पातु जले वने ॥९॥
कौमारी चैव वाराही नारसिंही यशो मम ।
पातु नित्यं भद्रकाली श्मशानालयवासिनी ॥१०॥
उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला ।
जगन्माता जयं पातु नित्यं कैलासवासिनी ॥११॥
शिवप्रिया सुतं पातु सुतां पर्वतनन्दिनी ।
त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी ॥१२॥
सर्वाङ्गं पातु विजया पातु नित्यञ्च पार्वती ।
चामुण्डा पातु मे रोमकूपं सर्वार्थसाधिनी ॥१३॥
ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा ।
लिङ्गं लिङ्गेश्वरी पातु महापीठे महेश्वरी ॥१४॥
सदाशिवप्रिया पातु नित्यं पातु सुरेश्वरी ।
गौरी मे सन्धिदेशञ्च पातु वै त्रिपुरेश्वरी ॥१५॥
सुरेश्वरी सदा पातु श्मशाने च शवेऽवतु ।
कुम्भके रेचके चैव पूरके काममन्दिरे ॥१६॥
कामाख्या कामनिलयं पातु दुर्गा महेश्वरी ।
डाकिनी काकिनी पातु नित्यं च शाकिनी तथा ॥१७॥
हाकिनी लाकिनी पातु राकिनी पातु सर्वदा ।
ज्वालामुखी सदा पातु मुख्यमध्ये शिवाऽवतु ॥१८॥
तारिणी विभवे पातु भवानी च भवेऽवतु ।
त्रैलोक्यमोहिनी पातु सर्वाङ्गं विजयाऽवतु ॥१९॥
राजकुले महाद्युते सङ्ग्रामे शत्रुसङ्कटे ।
प्रचण्डा साधकं माञ्च पातु भैरवमोहिनी ॥२०॥
श्रीराजमोहिनी पातु राजद्वारे विपत्तिषु ।
सम्पद्प्रदा भैरवी च पातु बाल बलं मम ॥२१॥
नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका ।
इत्येवं कथितं रहस्यं सर्वकालिकम् ॥२२॥
भक्तिदं मुक्तिदं सौख्यं सर्व सम्पत्प्रदायकम् ।
यः पठेत् प्रातरुत्थाय साधकेन्द्रो भवेद्भुवि ॥२३॥
कुजवारे चतुर्दश्याममायां मन्दवासरे ।
यः पठेत् मानवो भक्त्या स याति शिव मन्दिरम् ॥२४॥
गुरौ गुरुं समभ्यर्च्य यः पठेत्साधकोत्तमः ।
स याति भवनं देव्याः सत्यं सत्यं न संशयः ॥२५॥
एवं यदि वरारोहे पठेद्भक्ति परायणः ।
मन्त्रसिद्धिर्भवेत्तस्य चाचिरान्नात्र संशयः ॥२६॥
सत्यं लक्षपुरश्चर्याफलं प्राप्य शिवां यजेत् ।
राजमार्गं शिवमार्गं प्राप्य जीवः शिवो भवेत् ॥२७॥
पठित्वा कवचं स्तोत्रं मुक्तिमाप्नोति निश्चितम् ।
पठित्वा कवचं स्तोत्रं दशविद्यां यजेद्यदि ।
विद्यासिद्धिर्मन्त्रसिद्धिर्भवत्येव न संशयः ॥२८॥
तदैव ताम्बुलैः सिद्धिर्जायते नात्र संशयः ।
अशवसिद्धिश्चितासिद्धिर्दुर्लभा धरणीतले ॥२९॥
अयत्नसुभगा सिद्धिस्ताम्बूलान्नात्र संशयः ।
निशामुखे निशायाञ्च महाकाले निशान्तके ।
पठेद्भक्त्या महेशानि गाणपत्यं लभेत् सः ॥३०॥

॥ इति श्रीमुण्डमालातन्त्रे दशमपटले पार्वतीश्वरसंवादे मन्त्रसिद्धिस्तोत्रं कवचं (महाविद्याकवचं) सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।