माता दुर्गा को कलयुग में विशेष रूप से फलदायक कहा गया है “कलौ चण्डी महेश्वरौ” अर्थात कलयुग में चण्डी और महेश्वर की उपासना विशेष अथवा शीघ्र फलकारी है। वर्ष में 4 नवरात्रियां होती है और नवरात्रि में माता दुर्गा की विशेष उपासना हेतु नवरात्र व्रत किया जाता है। माता दुर्गा की उपासना में सुरक्षा हेतु कवच स्तोत्र पाठ का विशेष महत्व होता है। एक ब्रह्मा द्वारा मार्कण्डेय को बताया गया कवच स्तोत्र जो श्री दुर्गा सप्तशती में मिलता है सभी जानते हैं किन्तु इसके साथ और भी अनेकों कवच स्तोत्र हैं। यहां दुर्गा कवच स्तोत्र (durga kavach sanskrit) संस्कृत में दिया गया है।
यहां पढ़ें अनेकों दुर्गा कवच स्तोत्र संस्कृत में – durga kavach sanskrit
यहां सर्वप्रथम कुब्जिकातन्त्रोक्त दुर्गा कवच (श्लोक संख्या 10) दिया गया है तदनंतर मुण्डमालातन्त्रोक्त प्रथम और द्वितीय दुर्गा कवच (श्लोक संख्या 18 और 19) पुनः ब्रह्मवैवर्त पुराणोक्त दुर्गा कवच (श्लोक संख्या 19) दिया गया है। सभी दुर्गा कवच संस्कृत में हैं।
कुब्जिकातन्त्रोक्त दुर्गा कवच
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा धारयित्वा च नरो मुच्येत सङ्कटात् ॥१॥
अज्ञात्वा कवचं देवि दुर्गामन्त्रं च यो जपेत् ।
स नाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥२॥
इदं गुह्यतमं देवि कवचं तव कथ्यते ।
गोपनीयं प्रयत्नेन सावधानवधारय ॥३॥
उमादेवी शिरः पातु ललाटे शूलधारिणी ।
चक्षुषी खेचरी पातु कर्णौ च द्वारवासिनी ॥४॥
सुगन्धा नासिके पातु वदनं सर्वसाधिनी ।
जिह्वां च चण्डिकादेवी ग्रीवां सौभद्रिका तथा ॥५॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ।
कण्ठं पातु महावाणी जगन्माता स्तनद्वयम् ॥६॥
हृदयं ललितादेवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥७॥
महाबला च जङ्घे द्वे पादौ भूतलवासिनी ।
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तुते ॥८॥
इत्येतत्कवचं देवि महाविद्या फलप्रद ।
यः पठेत्प्रातरुत्थाय स हि तीर्थफलं लभेत् ॥९॥
यो न्यसेत् कवचं देहे तस्य विघ्नं न क्वचित् ।
भूतप्रेतपिशाचेभ्यो भयं तस्य न विद्यते ॥१०॥
॥ इति श्रीकुब्जिकातन्त्रे दुर्गाकवचं सम्पूर्णम् ॥
मुण्डमालातन्त्रोक्त दुर्गा कवच (प्रथम)
श्रीदेव्युवाच
पुरा श्रुतं महादेव ! शवसाधनमेव च ।
श्मशान-साधनं नाथ ! श्रुतं परममादरात् ॥१॥
न स्त्रोतं कवचं नाथ ! श्रुतं न शवसाधने ।
कवचेन महादेव ! स्त्रोत्रेणैव च शङ्कर ! ।
कथं सिद्धिर्भवेद् देव ! क्षिप्रं तद् ब्रूहि साम्प्रतम् ॥२॥
शिव उवाच
शृणु देवि! वरारोहे ! दुर्गे ! परमसुन्दरि ! ।
सिद्ध्यर्थे विनियोगः स्यात् शङ्करस्य नियन्त्रणात् ॥३॥
॥ अथ दुर्गाकवचम् ॥
सिद्धिं सिद्धेश्वरी पातु मस्तकं पातु कालिका ।
कपालं कामिनी भालं पातु नेत्रं नगेश्वरी ॥४॥
कर्णौ विश्वेश्वरी पातु हृदयं जगदम्बिका ।
काली सदा पातु मुखं जिह्वां नील-सरस्वती ॥५॥
करौ कराल-वदना पातु नित्यं सुरेश्वरी ।
दन्तं गुह्यं नखं नाभिं पातु नित्यं हिमात्मजा ॥६॥
नारायणी कपोलञ्च गण्डागण्डं सदैव तु ।
केशं में भद्रकाली च दुर्गा पातु सुरेश्वरी ॥७॥
पुत्रान् रक्षतु मे चण्डी धनं पातु धनेश्वरी ।
स्तनौ विश्वेश्वरी पातु सर्वाङ्गं जगदीश्वरी ॥८॥
उग्रतारा सदा पातु महानील-सरस्वती ।
पातु जिह्वां महामाया पृष्ठं में जगदम्बिका ॥९॥
हरप्रिया पातु नित्यं श्मशाने जगदीश्वरी ।
सर्वान् पातु च सर्वाणी सदा रक्षतु चण्डिका ॥१०॥
कात्यायनी कुलं पातु सदा च शववाहिनी ।
घोरदंष्ट्रा करालास्या पार्वती पातु सर्वदा ॥११॥
कमला पातु बाह्यं मे मन्त्रं मन्त्रेश्वरी तथा ।
इत्येवं कवचं देवि देवानामपि दुर्लभम् ॥१२॥
यः पठेत् सततं भक्त्या सिद्धिमाप्नोति निश्चितम् ।
सिद्धिकाले समुत्पन्ने कवचं प्रपठेत् सुधीः ॥१३॥
अज्ञात्वा कवचं देवि ! यश्च सिद्धिमुपक्रमः ।
स च सिद्धिं न वाप्नोति न मुक्तिं न च सद्गतिम् ॥१४॥
अतएव महामाये ! कवचं सिद्धिकारकम् ।
देवानाञ्च नराणाञ्च किन्नराणाञ्च दुर्लभम् ।
पठित्वा कवचं चण्डि ! शीघ्र सिद्धिमवाप्नुयात् ॥१५॥
महोत्पाते महादुःखे महाविपदि सङ्कटे ।
प्रपठेत् कवचं देवि ! पठित्वा मोक्षमाप्नुयात् ॥१६॥
शून्यागारे श्मशाने ना कामरूपे कामरूपे महाघटे ।
स्ववामा-मन्दिरे कालेऽप्यथवा काममन्दिरे ।
मन्त्री मन्त्रं जपेद् बुद्ध्या भक्त्या परमया युतः ॥१७॥
मूले दले फले वाप्यनले कालेऽनिलेऽनले ।
जले पठेत् प्राणबुद्ध्या मनसा साधकोत्तमः ॥१८॥
॥ इति श्रीमुण्डमालातन्त्रे षष्ठं पटलान्तर्गतं दुर्गाकवचं सम्पूर्णम् ॥
मुण्डमालातन्त्रोक्त दुर्गा कवच (द्वितीय)
श्री शिव उवाच
शृणु देवि ! प्रवक्ष्यामि अप्रकाश्यं महीतले ।
श्रुत्वा पठित्वा कवचं सर्वसिद्धिमवाप्नुयात् ॥१॥
॥ अथ दुर्गाकवचम् ॥
पार्वती मस्तकं पातु कपालं जगदम्बिका ।
कपालञ्चापि गण्डञ्च दुर्गा पातु महेश्वरि ॥२॥
विश्वेश्वरी सदा पातु नेत्रञ्च शिवसुन्दरी
कर्णौ नारायणी पातु मुखं नील-सरस्वती ॥३॥
कण्ठं मे विजया पातु वक्षोमूलं शिव प्रिया ।
नाभिदेशं जगद्धात्री जगदानन्द-वल्लभा ॥४॥
हृदयं चण्डिका पातु बाहू परम-देवता ।
केशांश्च पञ्चमी विद्या सभायां पातु भैरवी ॥५॥
नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी सदा ।
भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा ॥६॥
कामाख्या देहकमलं पातु नित्यं नभोगतम् ।
महाकुण्डलिनी नित्यं पातु मे जठरं शिवा ॥७॥
वह्निजाया सदा यज्ञं पातु कर्म स्वधा पुनः ।
अरण्ये विजने पातु दुर्गा देवी रणे वने ।
जले पातु जगन्माता देवी त्रिभुवनेश्वरी ॥८॥
इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहनम् ।
जपेन्मत्रं क्षितितले वश्यं याति महीपतिः ॥९॥
पूजया वरया भक्त्या क्रियया च विना शिवे ! ।
केवलं जपमात्रेण सिद्ध्यत्येव न संशयः ॥१०॥
या पृच्छा ते निगदिता कथिता वरवर्णिनि ! ।
इदानीं देवदेवेशि ! किं भूयः श्रोतुमिच्छसि ॥११॥
॥ इति मुण्डमालातन्त्रे पार्वतीश्वर-संवादे षष्ठं पटलान्तर्गतं श्रीदुर्गाकवचं सम्पूर्णम् ॥
ब्रह्मवैवर्त पुराणोक्त दुर्गा कवच
नारद उवाच
भगवन्सर्वधर्मज्ञ सर्वज्ञानविशारद ।
ब्रह्माण्डमोहनं नाम प्रकृते कवचं वद ॥१॥
नारायण उवाच
शृणु वक्ष्यामि हे वत्स कवचं च सुदुर्लभम् ।
श्रीकृष्णेनैव कथितं कृपया ब्रह्मणे पुरा ॥२॥
ब्रह्मणा कथितं पूर्वं धर्माय जाह्नवीतटे ।
धर्मेण दत्तं मह्यं च कृपया पुष्करे पुरा ॥३॥
त्रिपुरारिश्च यद्धृत्वा जघान त्रिपुरं पुरा ।
ममोच ब्रह्मा यद्धृत्वा मधुकैटभयोर्भयात् ॥४॥
सञ्जहार रक्तबीजं यद्धृत्वा भद्रकालिका ।
यद्धृत्वा हि महेन्द्रश्च सम्प्राप कमलालयाम् ॥५॥
यद्धृत्वा च महायोद्धा बाणः शत्रुभयङ्करः ।
यद्धृत्वा शिवतुल्यश्च दुर्वासा ज्ञानिनां वरः ॥६॥
ॐ दुर्गेति चतुर्थ्यन्तः स्वाहान्तो मे शिरोऽवतु ।
मन्त्रः षडक्षरोऽयं च भक्तानां कल्पपादपः ॥७॥
विचारो नास्ति वेदे च ग्रहणेऽस्य मनोर्मुने ।
मन्त्रग्रहणमात्रेण विष्णुतुल्यो भवेन्नरः ॥८॥
मम वक्त्रं सदा पातु ॐ दुर्गायै नमोऽन्तकः ।
ॐ दुर्गे इति कण्ठं तु मन्त्रः पातु सदा मम ॥९॥
ॐ ह्रीं श्रीमिति मन्त्रोऽयं स्कन्धं पातु निरन्तरम् ।
ह्रीं श्रीं क्लीमिति पृष्ठं च पातु मे सर्वतः सदा ॥१०॥
ह्रीं मे वक्षस्थले पातु हं सं श्रीमिति सन्ततम् ।
ऐं श्रीं ह्रीं पातु सर्वाङ्गं स्वप्ने जागरणे सदा ॥११॥
प्राच्यां मां पातु प्रकृतिः पातु वह्नौ च चण्डिका ।
दक्षिणे भद्रकाली च नैरृत्यां च महेश्वरी ॥१२॥
वारुण्यां पातु वाराही वायव्यां सर्वमङ्गला ।
उत्तरे वैष्णवी पातु तथैशान्यां शिवप्रिया ॥१३॥
जले स्थले चान्तरिक्षे पातु मां जगदम्बिका ।
इति ते कथितं वत्स कवचं च सुदुर्लभम् ॥१४॥
यस्मै कस्मै न दातव्यं प्रवक्तव्यं न कस्यचित् ।
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ॥१५॥
कवचं धारयेद्यस्तु सोऽपि विष्णुर्न संशयः ।
स्नाने च सर्वतीर्थानां पृथिव्याश्च प्रदक्षिणे ॥१६॥
यत्फलं लभते लोकस्तदेतद्धारणे मुने ।
पञ्चलक्षजपेनैव सिद्धमेतद्भवेद्ध्रुवम् ॥१७॥
लोके च सिद्धकवचो नावसीदति सङ्कटे ।
न तस्य मृत्युर्भवति जले वह्नौ विषे ज्वरे ॥१८॥
जीवन्मुक्तो भवेत्सोऽपि सर्वसिद्धीश्वरीश्वरि ।
यदि स्यात्सिद्धकवचो विष्णुतुल्यो भवेद्ध्रुवम् ॥१९॥
॥ इति श्रीब्रह्मवैवर्ते प्रकृतिखण्डान्तर्गतदुर्गाकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।