पवित्रीकरण अर्थात शुद्धिकरण की संपूर्ण विधि

पवित्रीकरण-विधि

आचमन

आचमन विषयक विशेष तथ्य

शंख – प्राजापत्येन तीर्थेन त्रिः प्राश्नीयाज्जलं द्विजः । द्विः प्रसृज्य मुखं पश्चात्स्वान्यद्भिः समुपस्पृशेत् ॥  हृद्वाभिः पूयते विप्रः  कण्ठगाभिस्तु भूमिपः ।  तालुगाभिस्तथा  वैश्यः  शूद्रः स्पृष्टाभिरन्ततः ॥ त्रिः प्राश्नीयाद्यदम्भस्तु प्रीतास्तेनास्य देवताः॥ पूजा शुरू करने से पहले आचमन करना चाहिये। दो बार आचमन करे और मुख, हाथ का मार्जन करे। जहां कहीं आचमन संख्या १-२-३ आदि निर्देश न प्राप्त हो वहां २ बार आचमन करना चाहिए।

  • गोभिल गृह्यसूत्र – सुप्त्वा, भुक्त्वा, क्षुत्त्वा, स्नात्वा, पीत्वा विपरिधायच, रथ्यामाक्रम्य, श्मशानञ्चान्ततः पुनराचामेत् ॥ 
  • समुच्चय – होमे भोजनकाले च सन्ध्ययोरुभयोरपि । आचान्तः पुनराचामेद्वासोविपरिधाय च
  • संग्रहकारः – प्रत्ङ्मुखश्चेदाचामेत्पुनराचम्य शुध्यति । दक्षिणाभिमुखस्तद्वत्पुनः स्त्रानेन शुध्यति ॥ स्नानखादनपानेषु सकृदादौ द्विरन्ततः । जपे चाध्ययनारम्भे द्विरादौ सकृदन्ततः ॥ दाने प्रतिग्रहे होमे सन्ध्यात्रितयवन्दने । बलिकर्मणि चाचामेद्विरादौ सकृदन्ततः ॥

प्राणायाम

तीन बार प्राणायाम करे

प्राणायाम विधि
प्राणायाम विधि

प्राणायाम का महत्व

  • अगस्त्य – प्राणायामैर्विना यद्यत्कृतं कर्म निरर्थकम् । अतो यत्नेन कर्तव्यः प्राणायामः शुभार्थिना ॥ प्राणायाम के बिना जो भी कर्म किया जाता है वो सभी निरर्थक हो जाता है; अतः प्राणायाम किसी भी पूजनादि के आरम्भ में अनिवार्य रूप से करे ।
  • अत्रि – त्वक् चर्ममांसरुधिरमेदोमज्जास्थिभिः कृताः । तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् इन्द्रियों और साथ ही त्वचा, मांस, रक्त, मेद, मज्जा, अस्थि आदि का दोष प्राणायाम करने से भस्म हो जाता है ।
  • यथा पर्वतधातूनां दोषान्दहति पावकः । एवमन्तर्गतं पापं प्राणायामेन दह्यते । (म० नि० तं०)॥ जैसे पर्वत और धातुओं के दोषों को अग्नि जला देता है वैसे ही अन्तर्गत पापों को प्राणायाम जला देता है।

तिलकधारण

और देखें ….

Leave a Reply