भगवान श्रीराम का एक कवच आनन्द रामायण में अगस्त्यकृत”आजानुबाहुमरविन्ददलायताक्षमाजन्म” है और एक कवच स्तोत्र ब्रह्माण्डपुराण में है जो श्रीराम त्रैलोक्यमोहन वज्रपञ्जर स्तोत्र नाम से भी जाना जाता है। अपने इष्ट की हम उपासना करते हैं तो उनसे रक्षा की भी कामना करते हैं और इसके लिये कवच स्तोत्र का पाठ करते हैं। यहां भगवान दोनों ही रामकवच स्तोत्र (ram kavach stotra) दिये गये हैं जो श्रीराम उपासकों के लिये लाभदायक हैं।
राम कवच स्तोत्र – ram kavach stotra
अगस्तिरुवाच
आजानुबाहुमरविन्ददलायताक्षमाजन्मशुद्धरसहासमुखप्रसादम् ।
श्यामं गृहीतशरचापमुदाररूपं रामं सराममभिराममनुस्मरामि ॥१॥
शृणु वक्ष्याम्यहं सर्वं सुतीक्ष्ण मुनिसत्तम ।
श्रीरामकवचं पुण्यं सर्वकामप्रदायकम् ॥२॥
अद्वैतानन्दचैतन्यशुद्धसत्त्वैकलक्षणः ।
बहिरन्तः सुतीक्ष्णात्र रामचन्द्रः प्रकाशते ॥३॥
तत्त्वविद्यार्थिनो नित्यं रमन्ते चित्सुखात्मनि ।
इति रामपदेनासौ परब्रह्माभिधीयते ॥४॥
जय रामेति यन्नाम कीर्तयन्नभिवर्णयेत् ।
सर्वपापैर्विनिर्मुक्तो याति विष्णोः परं पदम् ॥५॥
श्रीरामेति परं मन्त्रं तदेव परमं पदम् ।
तदेव तारकं विद्धि जन्ममृत्युभयापहम् ।
श्रीरामेति वदन् ब्रह्मभावमाप्नोत्यसंशयम् ॥६॥
विनियोग : ॐ अस्य श्रीरामकवचस्य अगस्त्य ऋषिः । अनुष्टुप् छन्दः । सीतालक्ष्मणोपेतः श्रीरामचन्द्रो देवता । श्रीरामचन्द्रप्रसादसिद्ध्यर्थं जपे विनियोगः ॥
॥ अथ ध्यानं ॥
प्रवक्ष्यामि सर्वाभीष्टफलप्रदम् ।
नीलजीमूतसङ्काशं विद्युद्वर्णाम्बरावृतम् ॥१॥
कोमलाङ्गं विशालाक्षं युवानमतिसुन्दरम् ।
सीतासौमित्रिसहितं जटामकुटधारिणम् ॥२॥
सासितूणधनुर्बाणपाणिं दानवमर्दनम् ।
यदा चोरभये राजभये शत्रुभये तथा ॥३॥
ध्यात्वा रघुपतिं युद्धे कालानलसमप्रभम् ।
चीरकृष्णाजिनधरं भस्मोद्धूळितविग्रहम् ॥४॥
आकर्णाकृष्टसशरकोदण्डभुजमण्डितम् ।
रणे रिपून् रावणादीन् तीक्ष्णमार्गणवृष्टिभिः ॥५॥
संहरन्तं महावीरमुग्रमैन्द्ररथस्थितम् ।
लक्ष्मणाद्यैर्महावीरैर्वृतं हनुमदादिभिः ॥६॥
सुग्रीवाद्यैर्माहावीरैः शैलवृक्षकरोद्यतैः ।
वेगात् करालहुङ्कारैः भुग्भुक्कारमहारवैः ॥७॥
नदद्भिः परिवादद्भिः समरे रावणं प्रति ।
श्रीरामशत्रुसङ्घान्मे हन मर्दय घातय ॥८॥
भूतप्रेतपिशाचादीन् श्रीरामाशु विनाशय ।
एवं ध्यात्वा जपेद्रामकवचं सिद्धिदायकम् ॥९॥
सुतीक्ष्ण वज्रकवचं शृणु वक्ष्याम्यहं शुभम् ।
श्रीरामः पातु मे मूर्ध्नि पूर्वे च रघुवंशजः ॥१०॥
दक्षिणे मे रघुवरः पश्चिमे पातु पावनः ।
उत्तरे मे रघुपतिः भालं दशरथात्मजः ॥११॥
भ्रुवोर्दूर्वादळश्यामः तयोर्मध्ये जनार्दनः ।
श्रोत्रं मे पातु राजेन्द्रो दृशौ राजीवलोचनः ॥१२॥
घ्राणं मे पातु राजर्षिः गण्डं मे जानकीपतिः ।
कर्णमूले खरध्वंसी भालं मे रघुवल्लभः ॥१३॥
जिह्वां मे वाक्पतिः पातु दन्तावल्यौ रघूत्तमः ।
ओष्ठौ श्रीरामचन्द्रो मे मुखं पातु परात्परः ॥१४॥
कण्ठं पातु जगद्वन्द्यः स्कन्धौ मे रावणान्तकः ।
धनुर्बाणधरः पातु भुजौ मे वालिमर्दनः ॥१५॥
सर्वाण्यङ्गुलिपर्वाणि हस्तौ मे राक्षसान्तकः ।
वक्षो मे पातु काकुत्स्थः पातु मे हृदयं हरिः ॥१६॥
स्तनौ सीतापतिः पातु पार्श्वौ मे जगदीश्वरः ।
मध्यं मे पातु लक्ष्मीशो नाभिं मे रघुनायकः ॥१७॥
कौसल्येयः कटिं पातु पृष्ठं दुर्गतिनाशनः ।
गुह्यं पातु हृषीकेशः सक्थिनी सत्यविक्रमः ॥१८॥
ऊरू शार्ङ्गधरः पातु जानुनी हनुमत्प्रियः ।
जङ्घे पातु जगद्व्यापी पादौ मे ताटकान्तकः ॥१९॥
सर्वाङ्गं पातु मे विष्णुः सर्वसन्धीननामयः ।
ज्ञानेन्द्रियाणि प्राणादीन् पातु मे मधुसूदनः ॥२०॥
पातु श्रीरामभद्रो मे शब्दादीन् विषयानपि ।
द्विपदादीनि भूतानि मत्सम्बन्धीनि यानि च ॥२१॥
जामदग्न्यमहादर्पदलनः पातु तानि मे ।
सौमित्रिपूर्वजः पातु वागादीनीन्द्रियाणि च ॥२२॥
रोमाङ्कुराण्यशेषाणि पातु सुग्रीवराज्यदः ।
वाङ्मनोबुद्ध्यहङ्कारैः ज्ञानाज्ञानकृतानि च ॥२३॥
जन्मान्तरकृतानीह पापानि विविधानि च ।
तानि सर्वाणि दग्ध्वाऽऽशु हरकोदण्डखण्डनः ॥२४॥
पातु मां सर्वतो रामः शार्ङ्गबाणधरः सदा ।
इति श्रीरामचन्द्रस्य कवचं वज्रसम्मितम् ॥२५॥
गुह्याद्गुह्यतमं दिव्यं सुतीक्ष्ण मुनिसत्तम ।
यः पठेत् शृणुयाद्वापि श्रावयेद्वा समाहितः ॥२६॥
स याति परमं स्थानं रामचन्द्रप्रसादतः ।
महापातकयुक्तो वा गोघ्नो वा भ्रूणहा तथा ॥२७॥
श्रीरामचन्द्रकवचपठनात् सिद्धिमाप्नुयात् ।
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥२८॥
॥ इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे वाल्मिकीये मनोहरकाण्डे त्रयोदशसर्गान्तर्गतं श्रीरामकवचं सम्पूर्णम् ॥
श्रीत्रैलोक्यमोहनवज्रपञ्जररामकवचम् – Shri Trailokyamohana Vajrapanjara Rama Kavacham
विनियोग : अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः,
रूं कीलकम् । मम समस्तप्रारब्धपरिहारद्वारा श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥
रामित्यादि षडङ्गन्यासः ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥
॥ ध्यानम् ॥
नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्निभां राघवं
पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलाङ्गं भजे ॥१॥
ॐ श्रीपार्वत्युवाच
भगवन् सर्वदेवेश सर्वदेवनमस्कृत ।
सर्वं मे कथितं देव राममन्त्रं विशेषतः ॥२॥
त्रैलेक्यमोहनं नाम कवचं पूर्वसूचितम् ।
कथयस्व महाभाग यद्यहं तव वल्लभा ॥३॥
श्री ईश्वर उवाच
शृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥४॥
कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् ।
देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥५॥
(ओम्) प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् ।
अनन्तोऽग्रिसहस्रेन्दुः नासां पातु रघोः पतिः ॥६॥
रां रामाय नमस्तुभ्यं षड्वर्णो भुक्तिमुक्तिदः ।
फालं पायान्नेत्रयुग्मं रामो द्व्यक्षरसंज्ञकः ॥७॥
रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् ।
रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥८॥
क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः ।
क्लीं रामाय नमश्चेति मुखं मे परिरक्षतु ॥९॥
तारं रामचतुर्थं तु क्रोधास्रवह्निकल्पितम् ।
अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥१०॥
गुणं बीजं तथा मायां हृद्रामाय ततश्चर ।
शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥११॥
ॐ हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता ।
अर्कानुद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥१२॥
रां रामचन्द्राय स्वाहा षड्वर्णोऽव्याद्भुजद्वयम् ।
श्रीरामाय नमश्चासौ कुक्षौ पातु खरान्तकः ॥१३॥
कण्ठं पातु नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः ।
वर्मास्त्राणि वधू युक्तो रव्यर्णोऽव्यादुरःस्थलम् ॥१४॥
श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् ।
हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥१५॥
रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः ।
वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ ॥१६॥
ॐ श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् ।
दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥१७॥
श्रीपूर्वं जय मध्यस्थं तद्विधा राम राम च ।
नमः पञ्चदशर्णोऽयं सदा पातु ममोदरम् ॥१८॥
हुं जानकीवल्लभाय स्वाहाद्यावतु मध्यमम् ।
श्रीरामचन्द्राय स्वाहा नाभिमष्टाक्षरोऽवतु ॥१९॥
क्लीं रामचन्द्राय ततः सीतायाः पतये नमः ।
मन्वस्यः सक्थिनी पातु राक्षसेन्द्रविमर्दनः ॥२०॥
ॐ रामभद्राय नमो गुह्यं मे पातु राघवः ।
श्रीरामभद्राय नमो मम पातूरुयुग्मकम् ॥२१॥
प्रणवो रामचन्द्राय स्वापात्यष्टाक्षरोऽवतु ।
पादयुग्मं सदा पातु वानरेन्द्राश्रयः प्रभुः ॥२२॥
रामभद्र महेष्वास रघुवीर नृपोत्तम ।
दशास्यान्तक मां रक्ष देहि नः परमां श्रियम् ॥२३॥
द्वात्रिंशदक्षरो यस्स्यात् सर्वाङ्गं पातु मे सदा ।
श्रीं सीतापतये नमः प्राच्यां मां सर्वदावतु ॥२४॥
हुँ जानकीवल्लभाय स्वाहा याम्यां च सर्वदा ।
क्लीं जानकीवल्लभाय प्रतीच्यां सर्वदावतु ॥२५॥
श्रीरघुनन्दनाय नमः कौबेर्यां दिशि रक्षतु ।
श्रीं सीतायै ततः स्वाहा रां रामाय नमस्त्वयम् ॥२६॥
सीतारामाख्यमन्त्रोऽयं विदिक्षूर्ध्वमधश्च माम् ।
नमो भगवते ब्रूयाच्चचतुर्थ्यां रघुनन्दनः ॥२७॥
रक्षो घोर पिशाचादि मधुरादि समीरयेत् ।
प्रसन्नवदनायेति पश्चादमितितेजसे ॥२८॥
बलाय पश्चाद्रामाय विष्णवे तदनन्तरम् ।
प्रणवादिनमोऽन्तोऽयं मालामन्त्र उदीरितः ॥२९॥
सर्वस्थानेषु कालेषु पातु मां रघुनन्दनः ।
वदेद्दाशरथायेति विद्महेति पदं ततः ॥३०॥
सीतापदं समुच्चार्य वल्लभायपदं ततः ।
धीमहीत्यथ तं नोऽथ रामश्चापि प्रचोदयात् ॥३१॥
एषा स्याद्रामगायत्री सर्वावस्थासु पातु माम् ।
इति ते कथितं देवि सर्वमन्त्रौघविग्रहम् ॥३२॥
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ।
प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥३३॥
कीर्तिश्रीकान्तिमेधायुर्भूतिश्च भवति ध्रुवम् ।
राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥३४॥
गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् ।
अष्टोत्तरशतं जप्त्वा दशांशं हवनादिकम् ॥३५॥
ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् ।
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥३६॥
गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते ।
वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥३७॥
पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् ।
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥३८॥
विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि ।
कर्णे च दक्षिणे बाहौ स कुर्यादवितंजगत् ॥३९॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥४०॥
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ।
सार्धमुख हवने लक्ष्मीवाणीमुखे वसेत् ॥४१॥
य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् ।
शतलक्षमवाप्नोति सोऽचिरान्मुक्तिमाप्नुयात् ॥४२॥
त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः ।
स शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ।
तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥४३॥
॥ इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहनवज्रपञ्जररामकवच नाम दिव्यमन्त्रकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।