॥ अथ षष्ठोऽध्यायः ॥
श्री पार्वत्युवाच
भगवन् कैः प्रकर्त्तव्या वर्णैर्यज्ञोत्तमा शुभा । रामार्चा तत्समाचक्ष्व किम्वा सर्वाधिकारिणी ॥१॥
श्री शिव उवाच
ब्राह्मणैः क्षत्रियैर्वैश्यैः कर्त्तव्यं रामपूजनम्। सर्वाश्रमस्थैः कर्त्तव्यं शूद्राणां ब्राह्मणस्मृतम् ॥२॥
उत्तमैर्वस्तुभिर्देवि पुष्पैः पत्रैर्यवांकुरैः । तिलैः पीताम्बरैर्दुग्धैः श्रीफलैश्चारु बीजकैः ॥३॥
दिव्यान्नचूर्णकैः सूक्ष्मैर्दृतैर्दिव्यैः सुवस्तुभिः । शुद्धया सितया देवि फलैर्नानाविधैः शुभैः ॥४॥
एलादि सौरभैरुग्रैः रामार्चा कारयेत्सुधीः । अत्र ते कथयिष्यामि चेतिहासं पुरातनम् ॥५॥
कलिंगदेश चोत्पन्नो ब्राह्मणो विमदाह्वयः । महापापरतो दुष्टो देशान्निस्सारितो ययौ ॥६॥
गुर्जरै स महाधूर्तो वेश्यासक्तमनस्तदा । निर्धनो राजवट्यां वै पुष्प चौर्य चकार ह ॥७॥
पुष्पाण्यानीय वेश्यायै रत्यर्थं च ददाति सः। एकदा निशि पुष्पाणि चौर्येणादाय दत्तवान् ॥८॥
तस्य मार्गे च्युतं पुष्पं भूकञ्जस्य वरानने । रामार्चार्थे धर्मदत्तो वनपुष्पाय संययौ ॥९॥
दृष्ट्वा मार्गे च्युतं पुष्पं दिव्यं नव्यं पुटे दधौ । अन्यवन्यं समानीय रामार्चा कृतवान् द्विजः ॥१०॥
विमदश्चैकदा धृष्टो ब्राह्मणस्य गृहे शुभे । चौर्य चकार तैर्दृष्ट्वा ताडितो मृत्युमालभत् ॥११॥
तद्वृतं सर्वमाख्यातं यमदूतैर्यमं प्रति । यमेनोक्तं महाकल्प मात्रं निरयभागयम् ॥१२॥
पातितुर्निरये श्रुत्वा ययौदूतः प्रहर्षितः । तत्रैकं तु विमानं च पुष्पस्यासौ ददर्श ह ॥१३॥
विमानस्थेन देवेन चेत्युक्तो विमदस्तदा । अत्र विश्रम्य षण्मासं पुनस्त्वं निरये व्रज ॥१४॥
पुरानीतं त्वया पुष्पं रामार्चार्थे सुसङ्गतम् । तत्प्रभावेन भो विप्र विमानमिदमागतम् ॥१५॥
तछ्रुत्वा देववाक्यं च प्रहृष्टो विमदोऽब्रवीत् । इदं पुष्पविमानं च रामार्चार्थे भवेन्मम् ॥१६॥
इत्युक्ते विमदे देवि पुण्यवृद्धि रिनोऽभवत् । सर्व पापक्षयाद्देवि विमदो दिव्यरूपवान् ॥१७॥
ज्वलिताग्नि समाकारो जगाम हरिमन्दिरम् । विस्मरणाच्युतं पुष्पं रामार्चार्थे समागतम् ॥१८॥
रामं जगाम विमदो योगिभिश्चाति दुर्लभम् । पुनः किं श्रद्धयाऽनीत रामार्चायाः धनादिकम् ॥१९॥
समर्पयति शुद्धात्मा स वै याति हरेः पदम् । अन्यच्छृणु महेशानि कथां कल्मष नाशिनीम् ॥२०॥
एकदा ब्रह्मणा देवि कृतं रामार्चनं शुभम् । सतीनामासि देवेशि यदा त्वं पूर्वजन्मनि ॥२१॥
रामार्चाया प्रसादान्नं प्रेषितं मम सन्निधौ । नारदेन समानीतं तत्सर्वं भक्षितं मया ॥२२॥
तस्मिन् काले गता हि त्वं स्नानार्थं च जलाशये । स्नात्वा त्वमागता तत्र प्रसादागमनं श्रुतम् ॥२३॥
ममभागं प्रसादान्नं कुत्रास्तिवृषभध्वज । प्रेमनिर्भरतो देवि नागता हि तव स्मृतिः ॥२४॥
सकलं भक्षितं भद्रे तव भागो न वर्त्तते । इत्युक्ते क्रोधताम्राक्ष्या शापोदत्तस्त्वया शिवे ॥२५॥
त्वदुच्छिष्टं च येऽदन्ति ते श्वानस्युर्न संशयः । निरये वै गमिष्यन्ति चेत्युक्त्वा विरराम ह ॥२६॥
लज्जितोऽहं तदा सम्यक् कृतवान् रामपूजनम् । रामाचार्याः प्रसादान्नं तुभ्यं सर्वेभ्य एव हि ॥२७॥
मदत्वेदं मया प्रोक्तं वाक्यं सर्वजनान्प्रति । सुहृद्भ्यो बन्धुवर्गेभ्यश्चागतेभ्यस्तथोत्सवे ॥२८॥
अदत्वा ये च भुञ्जीरन् प्रसादं तेऽधमाः स्मृताः। रामप्रसाद दानेन सर्वाभीष्ट । प्रसिद्धयति ॥२९॥
अतः श्रद्धान्वितो भूत्वा कुर्याच्छ्रीराघवार्चनं । वाचकाय प्रदातव्यं पूजोपकरणं प्रिये ॥३०॥
भोजयेत्तोषयेद्भक्त्या द्रव्यैदिव्याम्बरादिभिः। संक्षेपेण मया प्रोक्तं देवि रामार्चनं शुभम् ॥३१॥
रामार्चन प्रभावं तु कोऽपि वक्तुं न शक्नुयात् । रामार्चनरता ये च रामनामपरायणाः ॥३२॥
धन्यास्ते मानवाः येषां दर्शनात्सर्वसिद्धयः । इति ते कथिता देवि रामार्चायाः कथा शुभाः ॥३३॥
सर्वाभीष्टं भवेत्तेषां शृण्वन्ति कथयंति ये। पापिनां भाग्यहीनानां प्रीतिश्चास्मिन्न जायते ||३४||
कलौ पाखण्डिनः पापा भविष्यन्ति दुराशयाः। दांभिकाः दुष्टचित्ताश्च लोलुपाः कृपणाः खलाः ॥३५॥
अतः खलु भविष्यन्ति निरये दुःखभागिनाः । धन पुत्रादिशोकार्ता आधि व्याधि समाकुलाः ॥३६॥
तप्यन्ते त्रिविधैस्तापैः रामार्चन पराङ्मुखा ||३७||
येभ्यः सर्व सुखं शश्वत्प्रदातुं चेच्छति प्रभुः । तेषां प्रीतिर्भवत्येव प्रगल्भा राघवार्चने ॥३८॥
सद्धर्मनिरतो दान्तो रामार्चन परायणः । सर्व भूतहितः साधुः श्रीरामस्यातिवल्लभः ।
यद्यच्चिन्तयते कामं तत्तदाप्नोति निश्चितम् ॥३९॥
इहलोके सुखं भुक्त्वा प्राप्नुयाद्रामसन्निधिम् । रामरूपामृतानन्दसिन्धौ मग्नो भवेद्युवम् ॥४०॥
इति श्री शिव संहितायां भव्योत्तर खण्डे उमामहेश्वर संवादे श्रीरामार्चा माहात्म्ये विमदोपाख्यानवर्णनो नाम षष्टोऽध्यायः ॥६॥
॥ इति श्री रामार्चा माहात्म्यं ॥
श्री शिव संहिता के भव्योत्तर खण्ड में रामार्चा पूजाविधि, माहात्म्य मिलता है। यह कथा भगवान शंकर और पार्वती के संवाद रूप में दिया गया है। प्रथम दो अध्याय में रामार्चा पूजा की विधि एवं मंत्रों को बताया गया है तथा अध्याय ३ से अध्याय ६ तक ४ अध्यायों में रामार्चा माहात्म्य अर्थात रामार्चा कथा है। यहां संपूर्ण कथा संस्कृत में प्रस्तुत प्रस्तुत किया गया है। उपरोक्त रामार्चा कथा को पूर्ण रूप से शुद्ध रखने का प्रयास किया गया है तथापि कदाचित कोई त्रुटि शेष हो तो विद्वद्जन उसपर ध्यानाकृष्ट करने के महती कृपा करें।
प्रथम चरण द्वितीय चरण तृतीय चरण चतुर्थ चरण
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।