स्कंदपुराण में दुर्वासाकृत रुद्र कवच का वर्णन है जो कि विशेष महत्वपूर्ण है। यह कवच स्तोत्र सभी प्रकार के ज्वरों और भय का शमन करने वाला है। इसी प्रकार अन्य कामनायें यथा पुत्रलाभ, धन प्राप्ति, विद्या, आयु, आरोग्य आदि भी प्रदान करने वाला है रुद्र कवच। यहां दुर्वासाकृत रुद्र कवच स्तोत्र (rudra kavacham) संस्कृत में दिया गया है।
यहां पढें दुर्वासाकृत रुद्र कवच स्तोत्र संस्कृत में – rudra kavacham
ॐ अस्य श्रीरुद्रकवचस्तोत्रमहामन्त्रस्य दुर्वासा ऋषिः । अनुष्टुप्छन्दः । त्र्यम्बकरुद्रो देवता । ह्रां बीजम् । श्रीं शक्तिः । ह्रीं कीलकम् ।
मम मानसाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥
॥ ह्रामित्यादि षड्दीर्घेष्षडङ्गन्यासः ॥
(ह्रां ह्रीं ह्रूं ह्रौं ह्रः से षडङ्ग न्यास करें)
॥ ध्यानम् ॥
शान्तं पद्मासनस्थं शशिधरमकुटं पञ्चवक्त्रं त्रिनेत्रं
शूलं वज्रञ्च खड्गं परशुमभयदं दक्षभागे महन्तम् ।
नागं पाशं च घण्टां प्रलय हुतवहं साङ्कुशं वामभागे
नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥
॥ दुर्वासा उवाच ॥
प्रणम्य शिरसा देवं स्वयम्भुं परमेश्वरम् ।
एकं सर्वगतं देवं सर्वदेवमयं विभुम् ॥१॥
रुद्रवर्मं प्रवक्ष्यामि अङ्गप्राणस्य रक्षये ।
अहोरात्रमयं देवं रक्षार्थं निर्मितं पुरा ॥२॥
रुद्रो मे चाग्रतः पातु पातु पार्श्वौ हरस्तथा ।
शिरो मे ईश्वरः पातु ललाटं नीललोहितः ॥३॥
नेत्रयोस्त्र्यम्बकः पातु मुखं पातु महेश्वरः ।
कर्णयोः पातु मे शम्भुर्नासिकायां सदाशिवः ॥४॥
वागीशः पातु मे जिह्वामोष्ठौ पात्वम्बिकापतिः ।
श्रीकण्ठः पातु मे ग्रीवां बाहूचैव पिनाकधृत् ॥५॥
हृदयं मे महादेव ईश्वरोऽव्यात्स्तनान्तरम् ।
नाभिं कटिं च वक्षश्च पातु शर्व उमापतिः ॥६॥
बाहुमध्यान्तरं चैव सूक्ष्मरूपस्सदाशिवः ।
सर्वं रक्षतु मे शर्वो गात्राणि च यथा क्रमम् ॥७॥
वज्रं च शक्तिदं चैव पाशाङ्कुशधरं तथा ।
गण्डशूलधरान्नित्यं रक्षतु त्रिदशेश्वरः ॥८॥
प्रस्थानेषु पदे चैव वृक्षमूले नदीतटे ।
सन्ध्यायां राजभवने विरूपाक्षस्तु पातु माम् ॥९॥
शीतोष्णादथ कालेषु तुहिनद्रुमकण्टके ।
निर्मनुष्ये समे मार्गे पाहि मां वृषभध्वज ॥१०॥
इत्येतद्रुद्रकवचं पवित्रं पापनाशनम् ।
महादेवप्रसादेन दुर्वासोमुनिकल्पितम् ॥११।
ममाख्यातं समासेन न भयं तेन विद्यते ।
प्राप्नोति परमारोग्यं पुण्यमायुष्यवर्धनम् ॥१२॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्यां न भयं विन्दते क्वचित् ॥१३॥
अपुत्रो लभते पुत्रं मोक्षार्थी मोक्षमाप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ॥१४॥
त्राहि मां पार्वतीनाथ त्राहि मां त्रिपुरान्तक ।
पाशं खट्वाङ्गदिव्यास्त्रं त्रिशूलं रुद्रमेव च ॥१५॥
नमस्करोमि देवेश त्राहि मां जगदीश्वर ।
शत्रुमध्ये सभामध्ये ग्राममध्ये गृहान्तरे ॥१६॥
गमनेऽगमने चैव त्राहि मां भक्तवत्सल ।
त्वं चित्वमादितश्चैव त्वं बुद्धिस्त्वं परायणम् ॥१७॥
कर्मणा मनसा चैव त्वं बुद्धिश्च यथा सदा ।
सर्वज्वरभयं छिन्धि सर्वज्वरभयं छिन्धि ॥१८॥
सर्वग्रहभयं छिन्धि सर्वग्रहभयं छिन्धि ।
सर्वशत्रून्निवक्त्यापि सर्वव्याधिनिवारणम् ।
रुद्रलोकं सगच्छति रुद्रलोकं सगच्छति ॥
॥ इति श्रीस्कन्दपुराणे दुर्वासः प्रोक्तं रुद्रकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।