संध्या तर्पण विधि

संध्या तर्पण विधि

संक्षिप्त तर्पण विधि

तर्पण हेतु सभी आवश्यक सामग्रियां लेकर पवित्र (मंडल की हुई भूमि) पर तर्पण करे। पवित्री, त्रिकुशा आदि धारण कर जल लेकर आत्मशुद्धि करे :

पवित्रीकरण मंत्र : ॐ अपवित्रः पवित्रोऽवा सर्वावस्थाङ्गतोऽपि वा यः स्मरेत्पुण्डरीकाक्षं स बाह्याऽभ्यन्तरः शुचि: । पुण्डरीकाक्षः पुनातु । ॐ पुण्डरीकाक्षः पुनातु ॥

देव तपर्ण

पूर्वाभिमुख सव्य देवतीर्थ से देवतर्पण करे :

ॐ तर्पणीया देवा आगच्छन्तु :
ॐ ब्रह्मा तृप्यताम् ॥ ॐ विष्णुस्तृप्यताम् ॥ ॐ रुद्रस्तृप्यताम् ॥ ॐ प्रजापतिस्तृप्यताम् ॥
ॐ देवा यक्षास्तथा नागा गन्धर्वा ऽप्सरसो सुराः । क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भकाः खगाः॥
विद्याधरा जलाधारास्तथैवाकाशगामिनः। निराधाराश्च ये जीवाः पापे धर्मे रताश्च ये ॥
तेषामाप्यायनायैतद्दीयते सलिलं मया ॥

ऋषी तर्पण

उत्तराभिमुख निवीति होकर ऋषीतीर्थ से तर्पण करे :

ॐ सनकादय आगच्छन्तु :
ॐ सनकश्च सनंदश्च तृतीयश्च सनातनः। कपिलश्चाऽसुरिश्चैव बोढुः पंचशिखस्तथा ॥
ते सर्वे तृप्तिमायन्तुमद्दत्तेनाम्बुना सदा ॥

दिव्य मनुष्य तर्पण

पुनः पूर्वाभिमुख सव्य होकर देवतीर्थ से तर्पण करे :

ॐ मरीच्यादय आगच्छन्तु : ॐ मरीचिस्तृप्यताम् ॥ ॐ अत्रिस्तृप्यताम् ॥ ॐ अङ्गिरास्तृप्यताम् ॥ ॐ पुलस्त्यस्तृप्यताम् ॥ ॐ पुलहस्तृप्यताम् ॥ ॐ क्रतुस्तृप्यताम् ॥ ॐ प्रचेतास्तृप्यताम् ॥ ॐ वशिष्ठस्तृप्यताम् ॥ ॐ भृगुस्तृप्यताम् ॥ ॐ नारदस्तृप्यताम् ॥

दिव्यपितर तर्पण

दक्षिणाभिमुख अपसव्य हो मोटक लेकर तिल मिश्रित जल से तर्पण करे :

  • ॐ अग्निष्वात्तास्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ सोमपास्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ हविष्मन्तस्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ उष्मपास्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ सुकालिनस्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ बर्हिषदस्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥
  • ॐ आज्यपास्तृप्यतामिदं सतिलं जलं तेभ्यः स्वधा नमः ॥३॥

ॐ यमाय धर्मराजाय मृत्यवे चान्तकाय च। वैवस्वताय कालाय सर्वभूतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
ॐ चतुर्दशैते यमाः स्वस्ति कुर्वन्तु तर्पिताः ॥

पितृतर्पण

ॐ आगच्छन्तु मे पितरं इमं गृह्णंत्वपोञ्जलिम् :

  • ॐ अद्य ………… गोत्र पिता ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्र पितामह ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्र प्रपितामह ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्रा माता ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥
  • ॐ अद्य ……… गोत्रा पितामही ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥
  • ॐ अद्य ……… गोत्रा प्रपितामही ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥
  • ॐ अद्य ………… गोत्र मातामह ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्र प्रमातामह ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्र वृद्धप्रमातामह ……… शर्मा तृप्यतामिदं सतिलं जलं तस्मै स्वधा ॥३॥
  • ॐ अद्य ……… गोत्रा मातामही ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥
  • ॐ अद्य ……… गोत्रा प्रमातामही ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥
  • ॐ अद्य ……… गोत्रा वृद्धप्रमातामही ……… देवी तृप्यतामिदं सतिलं जलं तस्यै स्वधा ॥

(इनके अतिरिक्त अन्य मृत परिजनों के लिये प्रयुक्त होने वाले शब्द नीचे दिये गये हैं, जो अति उपयोगी है।)

ॐ ये बान्धवा ऽबान्धवा वा येन्य जन्मनि बान्धवा। ते सर्वे तृप्तिमायान्तु यश्चास्मत्तोभिवाञ्छति॥
ॐ ये मे कुले लुप्त पिण्डा पुत्र दारा विवर्जिताः । तेषां हि दत्तमक्षय्यमिदमस्तु तिलोदकं ॥
आब्रह्मस्तम्ब पर्यन्तं देवर्षि पितृ मानवाः । तृप्यन्तु पितरः सर्वे मातृ मातामहादयः ॥
अतीत कुल कोटीनां सप्तद्वीप निवासिनां। आब्रह्म भुवनाल्लोकादिदमस्तु तिलोदकं ॥

वस्त्र निष्पीडन बांयी ओर :
ॐ ये चाऽस्माकं कुले जाता अपुत्रा गोत्रिणो मृताः। ते तृप्यन्तु मया दत्तं वस्त्र निष्पीडनोदकम् ॥

सव्य पूर्वाभिमुख हो त्रिकुशा धारण कर सूर्यार्घ्य दे :

  1. ॐ नमो विवस्वते ब्रह्मन् भास्वते विष्णु तेजसे। जगत्सावित्रे शुचये नमस्ते कर्मदायिने॥
  2. ॐ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकम्पय मां भक्त्या गृहाणार्घ्यं दिवाकर॥
  3. ॐ आकृष्णेन रजसा वर्त्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्ययेण सविता रथेना देवोयाति भुवनानि पश्यन् ॥ एषोउर्घ्यः श्री सूर्यनारायणाय नमः॥

भगवान सूर्य को प्रणाम करे :
ॐ आदित्यस्य नमस्कारं ये कुर्वन्ति दिनेदिने। जन्मान्तरसहस्रेषु दारिद्रयं नोपजायते॥

ॐ श्रीविष्णवे नमः॥ ॐ श्रीविष्णवे नमः॥ ॐ श्रीविष्णवे नमः॥

संक्षिप्त तर्पण विधि
तर्पण विधि

तर्पण के संबंध में कुछ महत्वपूर्ण तथ्य :

  • स्नानोपरांत शरीर से गिरने वाले जल बिंदुओं का देव-पितर आदि पान करते हैं, अतः स्नान करने के उपरांत शरीर पोंछना नहीं चाहिये।
  • तर्पण किसी पात्र आदि में नहीं, अपितु भूमि पर ही कुशा देकर करना चाहिये।

अन्य मृत परिजनों हेतु प्रयुक्त किये जाने वाले शब्द

  • चाचा : पितृव्य, चाची : पितृव्यानि
  • बुआ (फुआ) – पितृष्वसृ, प्यूसा/फूफा – पितृष्वसृपति
  • मामा – मातुल, मामी – मातुलानी
  • माँसी/मौसी – मातृतृष्वसृ, मौसा – मातृष्वसृपति (मौसा)
  • ससुर – श्वसुर, सासु – श्वश्रु
  • पुत्रवधू – स्नुषा (पुत्रवधू), जमाई – जामातृ, बहन – भगिनी, भांजा – भागिनेय (भांजा), शाला – श्यालक

कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।

अगले पृष्ठ पर जायें – पंचदेवता व विष्णु पूजन विधि …

Leave a Reply