विभिन्न पुराणों में भगवान शिव के अनेकों अष्टोत्तर शतनाम मिलते हैं । शिव उपासना में सहयोगार्थ यहां ३ प्रमुख शिव अष्टोत्तर शतनाम स्तोत्र संस्कृत में – (shiv ashtottar shatnam stotra) शिवरहस्योक्त शिव अष्टोत्तरशतनाम स्तोत्र, स्कन्द पुराणोक्त शिव अष्टोत्तरशतनाम स्तोत्र, मयूरकृत शिव अष्टोत्तरशतनाम स्तोत्र संस्कृत में दिये गये हैं।
यहां पढ़ें शिव अष्टोत्तर शतनाम स्तोत्र संस्कृत में – shiv ashtottar shatnam stotra
शिवरहस्योक्त शिव अष्टोत्तरशतनाम स्तोत्र
पार्वत्युवाच
शरीरार्धमहं शम्भोर्येन प्राप्स्यामि केशव ।
तदिदानीं समाचक्ष्व स्तोत्रं शीघ्रफलप्रदम् ॥
नारायण उवाच
अस्ति गुह्यतमं गौरि नाम्नामष्टोत्तरं शतम् ।
शम्भोरहं प्रवक्ष्यामि पठतां शीघ्रकामदम् ॥
ॐ अस्य श्रीशिवाष्टोत्तरशतदिव्यनामस्तोत्रमालामन्त्रस्य नारायणऋषिः । अनुष्टुप्छन्दः । श्रीसदाशिवः परमात्मा देवता । गौरी उमा शक्तिः । श्रीसाम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम्
शान्ताकारं शिखरिशयनं नीलकण्ठं सुरेशं
विश्वधारं स्फटिकसदृशं शुभ्रवर्णं शुभाङ्गम् ।
गौरीकान्तं त्रितयनयनं योगिभिर्ध्यानगम्यं
वन्दे शम्भुं भवभयहरं सर्वलोकैकनाथम् ॥
धवलवपुषमिन्दोर्मण्डले संनिविष्टं
भुजगवलयहारं भस्मदिग्धाङ्गमीशम् ।
हरिणपरशुपाणिं चारुचन्द्रार्धमौलिं
हृदयकमलमध्ये सन्ततं चिन्मयामि ॥
श्रीविष्णुरुवाच
ॐ शिवो महेश्वरश्शम्भुः पिनाकी शशिशेखरः ।
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥१॥
शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२॥
भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।
उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३॥
गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः ।
भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४॥
कैलासवासी कवची कठोरस्त्रिपुरान्तकः ।
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥५॥
सामप्रियस्स्वरमयस्त्रयीमूर्तिरनीश्वरः ।
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥६॥
हविर्यज्ञमयस्सोमः पञ्चवक्त्रस्सदाशिवः ।
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥७॥
हिरण्यरेता दुर्धर्षः गिरीशो गिरिशोऽनघः ।
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥८॥
कृत्तिवासा पुरारातिर्भगवान् प्रमथाधिपः ।
मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥९॥
व्योमकेशो महासेनजनकश्चारुविक्रमः ।
रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥१०॥
अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।
शाश्वतः खण्डपरशुरजः पाशविमोचकः ॥११॥
मृडः पशुपतिर्देवो महादेवोऽव्ययः प्रभुः ।
पूषादन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥१२॥
भगनेत्रभिदव्यक्तो सहस्राक्षस्सहस्रपात् ।
अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥१३॥
॥ इति शिवरहस्यान्तर्गते विष्णुप्रोक्तं शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
स्कन्द पुराणोक्त शिव अष्टोत्तरशतनाम स्तोत्र
देवा ऊचुः
ॐ जय शम्भो विभो रुद्र स्वयम्भो जय शङ्कर ।
जयेश्वर जयेशान जय सर्वज्ञ कामद ॥१॥
नीलकण्ठ जय श्रीद श्रीकण्ठ जय धूर्जटे ।
अष्टमूर्तेऽनन्तमूर्ते महामूर्ते जयानघ ॥२॥
जय पापहरानङ्गनिःसङ्गाभङ्गनाशन ।
जय त्वं त्रिदशाधार त्रिलोकेश त्रिलोचन ॥३॥
जय त्वं त्रिपथाधार त्रिमार्ग त्रिभिरूर्जित ।
त्रिपुरारे त्रिधामूर्ते जयैकत्रिजटात्मक ॥४॥
शशिशेखर शूलेश पशुपाल शिवाप्रिय ।
शिवात्मक शिव श्रीद सुहृच्छ्रीशतनो जय ॥५॥
सर्व सर्वेश भूतेश गिरिश त्वं गिरीश्वर ।
जयोग्ररूप मीमेश भव भर्ग जय प्रभो ॥६॥
जय दक्षाध्वरध्वंसिन्नन्धकध्वंसकारक ।
रुण्डमालिन् कपालिंस्थं भुजङ्गाजिनभूषण ॥७॥
दिगम्बर दिशां नाथ व्योमकेश चिताम्पते ।
जयाधार निराधार भस्माधार धराधर ॥८॥
देवदेव महादेव देवतेशादिदैवत ।
वह्निवीर्य जय स्थाणो जयायोनिजसम्भव ॥९॥
भव शर्व महाकाल भस्माङ्ग सर्पभूषण ।
त्र्यम्बक स्थपते वाचाम्पते भो जगताम्पते ॥१०॥
शिपिविष्ट विरूपाक्ष जय लिङ्ग वृषध्वज ।
नीललोहित पिङ्गाक्ष जय खट्वाङ्गमण्डन ॥११॥
कृत्तिवास अहिर्बुध्न्य मृडानीश जटाम्बुभृत् ।
जगद्भ्रातर्जगन्मातर्जगत्तात जगद्गुरो ॥१२॥
पञ्चवक्त्र महावक्त्र कालवक्त्र गजास्यभृत् ।
दशबाहो महाबाहो महावीर्य महाबल ॥१३॥
अघोरघोरवक्त्र त्वं सद्योजात उमापते ।
सदानन्द महानन्द नन्दमूर्ते जयेश्वर ॥१४॥
एवमष्टोत्तरशतं नाम्नां देवकृतं तु ये ।
शम्भोर्भक्त्या स्मरन्तीह शृण्वन्ति च पठन्ति च ॥१५॥
न तापास्त्रिविधास्तेषां न शोको न रुजादयः ।
ग्रहगोचरपीडा च तेषां क्वापि न विद्यते ॥१६॥
श्रीः प्रज्ञाऽऽरोग्यमायुष्यं सौभाग्यं भाग्यमुन्नतिम् ।
विद्या धर्मे मतिः शम्भोर्भक्तिस्तेषां न संशयः ॥१७॥
॥ इति श्रीस्कन्दपुराणे सह्याद्रिखण्डे शिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
मयूरकृत शिव अष्टोत्तरशतनाम स्तोत्र
ॐ श्रीकण्ठो वरदः शर्व आशुतोष उमापतिः ।
दयानिधिर्महादेवो भवो भवहरो हरः ॥१॥
मदनारिस्त्रिनयनः शङ्करः सुकविः शिवः ।
विभुः प्रभुर्वृषरथो विवेकी विशदो वशी ॥२॥
ललाटाक्षः कालकालः शरण्यश्चन्द्रशेखरः ।
पुरारातिः श्रितहितो देवदेवः सदाशिवः ॥३॥
शान्त उग्रः समः श्रेष्ठो भूतेशो भव्यविग्रहः ।
परमेशः परानन्दः परिपूर्णः पदप्रदः ॥४॥
मधुरो महितः शम्भुर्गिरीशो गिरिशो मृडः ।
अजः पिनाकी प्रवरः प्रबलः प्रमथाधिपः ॥५॥
मानदः पञ्चवदनो दशबाहुर्दिगम्बरः ।
शूली कपाली सुमुखो मृगपाणिर्जटाधरः ॥६॥
शाश्वतोऽतिमहाः स्वामी गिरिधन्वा गुरूत्तमः ।
रुद्रो जयप्रदो जेता भुजगाभूषणोऽव्ययः ॥७॥
पुराणः पुण्डरीकाक्षप्रियः प्रणव उद्धवः ।
कर्पूरगौरः सुतपाः सामतुष्टः प्रजापतिः ॥८॥
महाव्रतः सुरमणिः सत्यसन्धो विनायकः ।
अन्धकारातिरजितः सदोदारो निरञ्जनः ॥९॥
दीनबन्धुर्दक्षहन्ता विरागो नीललोहितः ।
सेव्यः साक्षी कृती नेता उदासीनः सतां गतिः ॥१०॥
माता पिता सखा भर्ता सकलाधिनिवारकः ।
बहुरूपो वेदसारो विद्यानाथः शिवायनः ॥११॥
निरमित्रो निरवधिर्निरविद्यो निरामयः ।
मोक्षप्रदमिदं नाम्नां शम्भोरष्टोत्तरं शतम् ॥१२॥
॥ इति श्रीमयूरकृतेषु संस्कृतकाव्येषु श्रीशिवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
स्कन्द पुराणोक्त श्रीशिवाष्टोत्तरशतनामावलिः
- ॐ शम्भवे नमः ॥
- ॐ विभवे नमः ॥
- ॐ रुद्राय नमः ॥
- ॐ स्वयम्भवे नमः ॥
- ॐ शङ्कराय नमः ॥
- ॐ ईश्वराय नमः ॥
- ॐ ईशानाय नमः ॥
- ॐ सर्वज्ञाय नमः ॥
- ॐ कामदाय नमः ॥
- ॐ नीलकण्ठाय नमः ॥
- ॐ श्रीदाय नमः ॥
- ॐ श्रीकण्ठाय नमः ॥
- ॐ धूर्जटये नमः ॥
- ॐ अष्टमूर्तये नमः ॥
- ॐ अनन्तमूर्तये नमः ॥
- ॐ महामूर्तये नमः ॥
- ॐ अनघाय नमः ॥
- ॐ पापहराय नमः ॥
- ॐ अनङ्गनिःसङ्गाय नमः ॥
- ॐ भङ्गनाशनाय नमः ॥
- ॐ त्रिदशाधाराय नमः ॥
- ॐ त्रिलोकेशाय नमः ॥
- ॐ त्रिलोचनाय नमः ॥
- ॐ त्रिपथाधाराय नमः ॥
- ॐ त्रिमार्गाय नमः ॥
- ॐ त्रिभिरूर्जिताय नमः ॥
- ॐ त्रिपुरारये नमः ॥
- ॐ त्रिधामूर्तये नमः ॥
- ॐ एकत्रिजटात्मकाय नमः ॥
- ॐ शशिशेखराय नमः ॥
- ॐ शूलेशाय नमः ॥
- ॐ पशुपालाय नमः ॥
- ॐ शिवाप्रियाय नमः ॥
- ॐ शिवात्मकाय नमः ॥
- ॐ शिवाय नमः ॥
- ॐ श्रीदाय नमः ॥
- ॐ सुहृते नमः ॥
- ॐ श्रीशतनवे नमः ॥
- ॐ सर्वाय नमः ॥
- ॐ सर्वेशाय नमः ॥
- ॐ भूतेशाय नमः ॥
- ॐ गिरिशाय नमः ॥
- ॐ गिरीश्वराय नमः ॥
- ॐ उग्ररूपाय नमः ॥
- ॐ मीमेशाय नमः ॥
- ॐ भवाय नमः ॥
- ॐ भर्गाय नमः ॥
- ॐ प्रभवे नमः ॥
- ॐ दक्षाध्वरध्वंसिने नमः ॥
- ॐ अन्धकध्वंसकारकाय नमः ॥
- ॐ रुण्डमालिने नमः ॥
- ॐ कपालये नमः ॥
- ॐ भुजङ्गाजिनभूषणाय नमः ॥
- ॐ दिगम्बराय नमः ॥
- ॐ दिशानाथाय नमः ॥
- ॐ व्योमकेशाय नमः ॥
- ॐ चितापतये नमः ॥
- ॐ आधाराय नमः ॥
- ॐ निराधाराय नमः ॥
- ॐ भस्माधाराय नमः ॥
- ॐ धराधराय नमः ॥
- ॐ देवदेवाय नमः ॥
- ॐ महादेवाय नमः ॥
- ॐ देवतेशाय नमः ॥
- ॐ आदिदैवताय नमः ॥
- ॐ वह्निवीर्याय नमः ॥
- ॐ स्थाणवे नमः ॥
- ॐ अयोनिजसम्भवाय नमः ॥
- ॐ भवाय नमः ॥
- ॐ शर्वाय नमः ॥
- ॐ महाकालाय नमः ॥
- ॐ भस्माङ्गाय नमः ॥
- ॐ सर्पभूषणाय नमः ॥
- ॐ त्र्यम्बकाय नमः ॥
- ॐ स्थपतये नमः ॥
- ॐ वाचाम्पतये नमः ॥
- ॐ जगताम्पतये नमः ॥
- ॐ शिपिविष्टाय नमः ॥
- ॐ विरूपाक्षाय नमः ॥
- ॐ लिङ्गाय नमः ॥
- ॐ वृषध्वजसे नमः ॥
- ॐ नीललोहिताय नमः ॥
- ॐ पिङ्गाक्षाय नमः ॥
- ॐ खट्वाङ्गमण्डनाय नमः ॥
- ॐ कृत्तिवासाय नमः ॥
- ॐ अहिर्बुध्न्याय नमः ॥
- ॐ मृडानीशाय नमः ॥
- ॐ जटाम्बुभृते नमः ॥
- ॐ जगद्भ्रात्रे नमः ॥
- ॐ जगन्मात्रे नमः ॥
- ॐ जगत्ताताय नमः ॥
- ॐ जगद्गुरवे नमः ॥
- ॐ पञ्चवक्त्राय नमः ॥
- ॐ महावक्त्राय नमः ॥
- ॐ कालवक्त्राय नमः ॥
- ॐ गजास्यभृते नमः ॥
- ॐ दशबाहवे नमः ॥
- ॐ महाबाहवे नमः ॥
- ॐ महावीर्याय नमः ॥
- ॐ महाबलाय नमः ॥
- ॐ अघोराय नमः ॥
- ॐ घोरवक्त्राय नमः ॥
- ॐ सद्योजाताय नमः ॥
- ॐ उमापतये नमः ॥
- ॐ सदानन्दाय नमः ॥
- ॐ महानन्दाय नमः ॥
- ॐ नन्दमूर्तये नमः ॥
- ॐ जयेश्वराय नमः ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।