भगवान सूर्य की अराधना-उपासना करनी हो, पूजा-यज्ञादि हो अथवा सूर्य ग्रह शांति, अशुभ फल निवारण, शुभ फल प्राप्ति आदि का विषय हो, सदा सूर्य कवच स्तोत्र के पाठ की भी आवश्यकता होती है। यहां भगवान सूर्य के 1 नहीं 4 कवच स्तोत्र दिये गये हैं जिनमें से आपको जिस कवच का पाठ करना हो उसका चयन कर सकते हैं।
सूर्य कवच स्तोत्र – surya kavach stotra
सर्वप्रथम ब्रह्मयामलोक्त त्रैलोक्यमङ्गल नामक सूर्यकवच दिया गया है तत्पश्चात स्कंदपुराणोक्त आदित्यकवच, तत्पश्चात श्रीहिरण्यगर्भसंहितोक्त श्रीसूर्यनारायण दिव्य कवचस्तोत्र और अंत में रुद्रयामलोक्त वज्रपञ्जराख्य सूर्यकवच दिया गया है।
त्रैलोक्यमङ्गल नामक सूर्यकवच – ब्रह्मयामलोक्त
श्रीसूर्य उवाच
साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम् । त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥१॥
यज्ज्ञात्वा मन्त्रवित्सम्यक् फलं प्राप्नोति निश्चितम् । यद्धृत्वा च महादेवो गणानामधिपोभवत् ॥२॥
पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा । एवमिन्द्रादयः सर्वे सर्वैश्चर्यमवाप्मुयुः ॥३॥
कवचस्य ऋषिर्ब्रह्मा छन्दोनुष्टुबुदाहृतः । श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥४॥
यश आरोग्यमोक्षेषु विनियोगः प्रकीर्तितः । प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥५॥
सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम् । अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥६॥
ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी । चन्द्रबिम्बं विंशदाद्यं पातु मे गुह्यदेशकम् ॥७॥
अक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः । शिवो वह्निसमायुक्तो वामाक्षीबिन्दुभूषीतः ॥८॥
एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः । गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥९॥
शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः । इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥१०॥
श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम् । कुष्ठादिरोगशमन महाव्याधिविनाशनम् ॥११॥
त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत् । बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥
ततत्सर्वं भवेत्तस्य कवचस्य च धारणात् । भूतप्रेतपिशाचाश्र्च यक्षगन्धर्वराक्षसाः ॥१३॥
ब्रह्मराक्षसवेताला न् द्रष्टुमपि तं क्षमाः । दूरादेव पलायन्ते तस्य सङ्कीर्तणादपि ॥१४॥
भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः । रविवारे च सङ्क्रान्त्यां सप्तम्यां च विशेषतः ॥
धारयेत्साधकश्रेष्ठः श्रीसूर्यस्य प्रियोभवेत् ॥१५॥
त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे करे । शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः ॥१६॥
इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् । कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम् ॥१७॥
अज्ञात्वा कवचं दिव्यं यो जपेत्सूर्यमुत्तमम् । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१८॥
॥ इति श्रीब्रह्मयामले त्रैलोक्यमङ्गलं नाम सूर्यकवचं सम्पूर्णम् ॥
स्कंदपुराणोक्त आदित्यकवच
॥ विनियोग : ॐ अस्य श्रीमदादित्यकवचस्तोत्रमहामन्त्रस्य याज्ञवल्क्यो महर्षिः । अनुष्टुप्-जगतीच्छन्दसी । घृणिरिति बीजम् । सूर्य इति शक्तिः । आदित्य इति कीलकम् । श्रीसूर्यनारायणप्रीत्यर्थे जपे विनियोगः ॥
॥ ध्यानं ॥
उदयाचलमागत्य वेदरूपमनामयम् ।
तुष्टाव परया भक्त्या वालखिल्यादिभिर्वृतम् ॥१॥
देवासुरैस्सदा वन्द्यं ग्रहैश्च परिवेष्टितम् ।
ध्यायन् स्तुवन् पठन् नाम यस्सूर्यकवचं सदा ॥२॥
घृणिः पातु शिरोदेशं सूर्यः फालं च पातु मे । आदित्यो लोचने पातु श्रुती पातु प्रभाकरः ॥३॥
घ्राणं पातु सदा भानुः अर्कः पातु मुखं तथा । जिह्वां पातु जगन्नाथः कण्ठं पातु विभावसुः ॥४॥
स्कन्धौ ग्रहपतिः पातु भुजौ पातु प्रभाकरः । अहस्करः पातु हस्तौ हृदयं पातु भानुमान् ॥५॥
मध्यं च पातु सप्ताश्वो नाभिं पातु नभोमणिः । द्वादशात्मा कटिं पातु सविता पातु सृक्किणी ॥६॥
ऊरू पातु सुरश्रेष्ठो जानुनी पातु भास्करः । जङ्घे पातु च मार्ताण्डो गलं पातु त्विषाम्पतिः ॥७॥
पादौ ब्रध्नस्सदा पातु मित्रोऽपि सकलं वपुः ।
वेदत्रयात्मक स्वामिन् नारायण जगत्पते । अयातयामं तं कञ्चिद्वेदरूपः प्रभाकरः ॥८॥
स्तोत्रेणानेन सन्तुष्टो वालखिल्यादिभिर्वृतः । साक्षाद्वेदमयो देवो रथारूढस्समागतः ॥९॥
तं दृष्ट्वा सहसोत्थाय दण्डवत्प्रणमन् भुवि । कृताञ्जलिपुटो भूत्वा सूर्यस्याग्रे स्थितस्तदा ॥१०॥
वेदमूर्तिर्महाभागो ज्ञानदृष्टिर्विचार्य च । ब्रह्मणा स्थापितं पूर्वं यातयामविवर्जितम् ॥११॥
सत्त्वप्रधानं शुक्लाख्यं वेदरूपमनामयम् । शब्दब्रह्ममयं वेदं सत्कर्मब्रह्मवाचकम् ॥१२॥
मुनिमध्यापयामास प्रथमं सविता स्वयम् । तेन प्रथमदत्तेन वेदेन परमेश्वरः ॥१३॥
याज्ञवल्क्यो मुनिश्रेष्ठः कृतकृत्योऽभवत्तदा । ऋगादिसकलान् वेदान् ज्ञातवान् सूर्यसन्निधौ ॥१४॥
इदं प्रोक्तं महापुण्यं पवित्रं पापनाशनम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥
वेदार्थज्ञानसम्पन्नस्सूर्यलोकमावप्नुयात् ॥१५॥
॥इति स्कान्दपुराणे गौरीखण्डे आदित्यकवचं समाप्तम् ॥
श्रीहिरण्यगर्भसंहितोक्त श्रीसूर्यनारायण दिव्य कवचस्तोत्र
॥ विनियोग : ॐ अस्य श्रीसूर्यनारायणदिव्यकवचस्तोत्रमहामन्त्रस्य हिरण्यगर्भ ऋषिः, अनुष्टुप्छन्दः श्रीसूर्यनारायणो देवता, सूं बीजं, र्यां शक्तिः, यां कीलकम्, श्रीसूर्यनारायणप्रसादसिद्ध्यर्थे जपे विनियोगः ॥
॥ करन्यासः ॥
ॐ श्रीसूर्यनारायणाय अङ्गुष्ठाभ्यां नमः ॥
पद्मिनीवल्लभाय तर्जनीभ्यां नमः ॥
दिवाकराय मध्यमाभ्यां नमः ॥
भास्कराय अनामिकाभ्यां नमः ॥
मार्ताण्डाय कनिष्ठिकाभ्यां नमः ॥
आदित्याय करतलकरपृष्ठाभ्यां नमः ॥
॥ हृदन्यासः ॥
ॐ श्रीसूर्यनारायणाय हृदयाय नमः ॥
पद्मिनीवल्लभाय शिरसे स्वाहा ॥
दिवाकराय शिखायै वषट् ॥
भास्कराय कवचाय हुम् ॥
मार्ताण्डाय नेत्रत्रयाय वौषट् ॥
आदित्याय अस्त्राय फट् ॥
॥ लोकत्रयेति दिग्बन्धः ॥
ध्यानं
त्रिमूर्तिरूपं विश्वेशं शूलमुद्गरधारिणम् । हिरण्यवर्णं सुमुखं छायायुक्तं रविं भजे ॥
॥ अथ स्तोत्रम् ॥
भास्करो मे शिरः पातु ललाटं लोकबान्धवः । कपोलौ त्रयीमयः पातु नासिकां विश्वरूपभृत् ॥१॥
नेत्रे चाधोक्षजः पातु कण्ठं सप्ताश्ववाहनः । मार्ताण्डो मे भुजौ पातु कक्षौ पातु दिवाकरः ॥२॥
पातु मे हृदयं पूषा वक्षः पातु तमोहरः । कुक्षिं मे पातु मिहिरो नाभिं वेदान्तगोचरः ॥३॥
द्युमणिर्मे कटिं पातु गुह्यं मे अब्जबान्धवः । पातु मे जानुनी सूर्यो ऊरू पात्वुरुविक्रमः ॥४॥
चित्रभानुस्सदा पातु जानुनी पद्मिनीप्रियः । जङ्घे पातु सहस्रांशुः पादौ सर्वसुरार्चितः ॥५॥
सर्वाङ्गं पातु लोकेशो बुद्धिसिद्धिगुणप्रदः । सहस्रभानुर्मे विद्यां पातु तेजः प्रभाकरः ॥६॥
अहोरात्रौ सदा पातु कर्मसाक्षी परन्तपः । आदित्यकवचं पुण्यं यः पठेत्सततं शुचिः ॥७॥
सर्वरोगविनिर्मुक्तो सर्वोपद्रववर्जितः । तापत्रयविहीनस्सन् सर्वसिद्धिमवाप्नुयात् ॥८॥
संवत्सरेण कालेन सुवर्णतनुतां व्रजेत् । क्षयापस्मारकुष्ठादि गुल्मव्याधिविवर्जितः ॥९॥
सूर्यप्रसादसिद्धात्मा सर्वाभीष्टफलं लभेत् । आदित्यवासरे स्नात्वा कृत्वा पायसमुत्तमम् ॥१०॥
अर्कपत्रे तु निक्षिप्य दानं कुर्याद्विचक्षणः । एकभुक्तं व्रतं सम्यक्संवत्सरमथाचरेत् ॥
पुत्रपौत्रान् लभेल्लोके चिरञ्जीवी भविष्यति ॥११॥
॥स्वर्भुवर्भूरोमिति दिग्विमोकः ॥
॥ इति श्रीहिरण्यगर्भसंहितायां श्रीसूर्यनारायणदिव्यकवचस्तोत्रं सम्पूर्णम् ॥
रुद्रयामलोक्त वज्रपञ्जराख्य सूर्यकवच
श्रीभैरव उवाच
यो देवदेवो भगवान् भास्करो महसां निधिः । गायत्रीनायको भास्वान् सवितेति प्रगीयते ॥१॥
तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥२॥
सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिबर्हणम् ॥३॥
सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥४॥
रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥५॥
ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् । धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥६॥
विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति । शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥७॥
ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः । मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥८॥
यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥९॥
बहुनोक्तेन किं देवि कवचस्यास्य धारणात् । इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥१०॥
परत्र परमा मुक्तिर्देवानामपि दुर्लभा । कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥११॥
वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥१२॥
माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि । सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥१३॥
ओं अं आं इं ईं शिरः पातु ओं सूर्यो मन्त्रविग्रहः । उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥१४॥
ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः । ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥१५॥
कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः । चं छं जं झं च नासां मे पातु र्यां अर्यमा प्रभुः ॥१६॥
टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः । तं थं दं धं गलं पातु नं नारायणवल्लभः ॥१७॥
पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः । यं रं लं वं भुजौ पातु मूलं सकनायकः ॥१८॥
शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः । ळं क्षः कुक्षिं सदा पातु ग्रहाथो दिनेश्वरः ॥१९॥
ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः । अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः ॥२०॥
ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः । कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥२१॥
टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु । पं फं बं भं यं रं लं वं जङ्घे मे आव्याद् विभाकरः ॥२२॥
शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः । ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥२३॥
सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु । बुधो मां दक्षिणे पातु नैर्ऋत्यां गुररेव माम् ॥२४॥
पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः । उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥२५॥
ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः । प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥२६॥
सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥२७॥
रणे राजकुले द्यूते विदादे शत्रुसङ्कटे । सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥२८॥
ओं ओं ओं उत ओं उ ॐ ह स म यः सूरोऽवतान्मां भयाद् ।
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः ।
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात् ।
पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥२९॥
द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् ।
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥३०॥
इति श्री कवच्चं दिव्यं वज्रपञ्जरकाभिधम् । सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥३१॥
महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥३२॥
लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये । अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति ॥३३॥
अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि । कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥३४॥
श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥३५॥
रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥३६॥
कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी । शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥३७॥
भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥३८॥
कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये । यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥३९॥
महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति । तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥४०॥
त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि सविता वरदो भवेत् ॥४१॥
अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् । तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥४२॥
शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे । महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥४३॥
निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥४४॥
भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये । इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥४५॥
॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥३३॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।